Anda di halaman 1dari 28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

Input by Avinash Sathaye and Pramod SV Ganesan (April 20, 1997)

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description: long a long A long i long I long u long U vocalic r vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n palatal N retroflex t retroflex T retroflex d multibyte sequence:
1/28

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara visarga long e long o l underbar r underbar n underbar k underbar t underbar

Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

amarakoa eva nmalignusana ka 3 ttya smnyakam | atha vieyanighnavarga | (3.0.1) vieya nighnai sakrair nnrthairavyayairapi (3.0.2) ligdi sagrahair varg smnye vargasaray

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm

2/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

paribh | (3.0.3) strdrdyair yad vieya ydai prastuta padai (3.0.4) guadravyakriyabds tath syus tasya bhedak (3.1.5) vieyanighnavarga (3.1.6) kemakaro 'riattiivattiivakara (3.1.7) sukt puyavn dhanyo mahecchas tu mahaya (3.1.8) hdaylu suhdayo mahotsho mahodyama (3.1.9) prave nipubhijavijanitaikit (3.1.10) vaijnika ktamukha kt kuala ityapi (3.1.11) pjya pratkya sayika saaypannamnasa (3.1.12) dakiyo dakirhas tatra dakiya ityapi (3.1.13) syur vadnyasthlalakyadnaau bahuprade (3.1.14) jaivtka sydyumnantarvis tu stravit (3.1.15) parkaka kraiko varadas tu samarddhaka (3.1.16) haramo vikurva praman hamnasa (3.1.17) durman viman antarman sydutka unman (3.1.18) dakie saralodrau sukalo dtbhoktari (3.1.19) tatpare prasitsaktvirthodyukta utsuka (3.1.20) pratte prathitakhytavitta vijtavirut (3.1.21) guai pratte tu ktalakahatalakaau (3.1.22) ibhya hyo dhan svm tvvara patirit (3.1.23) adhibhr nyako net prabhu parivho 'dhipa (3.1.24) adhikardhi samddha syt kuumbavyptas tu ya (3.1.25) sydabhygrikas tasminnupdhi ca pumnayam (3.1.26) vargarpopeto yassihasahanano hi sa (3.1.27) nirvrya kryakart ya sapanna satvasapad (3.1.28) avci mko 'tha manojavasa pitsanibha (3.1.29) satktylakt kany yo dadti sa kkuda (3.1.30) lakmvn lakmaa rla rmn snigdhastu vatsala (3.1.31) syd daylu kruika kplu sratassam (3.1.32) svatantro 'pvta svair svacchando niravagraha (3.1.33) paratantra pardhna paravn nthavnapi (3.1.34) adhno nighna yatto 'svacchando ghyako 'pyasau (3.1.35) khalap syd bahukaro drghastra cirakriya (3.1.36) jlmo 'samkyakr syt kuho manda kriysu ya (3.1.37) karmakamo 'lakarma kriyvn karmasdyata (3.1.38) sa krma karmalo ya karmaras tu karmaha (3.1.39) bharayabhuk karmakara karmakras tu tat kriya (3.1.40) apasnto mtasnta mia tu aukula (3.1.41) bubhukita syt kudhito jighatsuraanyita (3.1.42) parnna parapido bhakako ghasmaro 'dbhara (3.1.43) dyna sydaudariko vijigvivarjite
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 3/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.1.44) ubhau tvtmambhari kukimbhari svodaraprake (3.1.45) sarvnnnas tu sarvnnabhoj gdhnustu gardhana (3.1.46) lubdho 'bhilpukas tak samau lolupalolubhau (3.1.47) sonmdas tnmadiu sydavinta samuddhata (3.1.48) matte auotkaakb kmuke kamitnuka (3.1.49) kamra kmayitbhka kamana kmano 'bhika (3.1.50) vidheyo vinayagrh vacanesthita rava (3.1.51) vaya praeyo nibhtavintaprarit sam (3.1.52) dhe dhag viyta ca pragalbha pratibhnvite (3.1.53) sydadhe tu lno vilako vismaynvite (3.1.54) adhre ktaras traste bhrubhrukabhluk (3.1.55) asurasitari ghaylur grahtari (3.1.56) raddhlu raddhay yukte pataylus tu ptuke (3.1.57) lajjle 'patrapiur vandrurabhivdake (3.1.58) arrur ghtuko hisra syd varddhius tu varddhana (3.1.59) utpatius ttpatitlakarius tu maana (3.1.60) bhur vaviur bhavit vartiur vartana samau (3.1.61) nirkariu kipnu syt sndrasnigdhas tu medura (3.1.62) jt tu viduro vindur viks tu vikasvara (3.1.63) vistvaro vismara prasr ca visrii (3.1.64) sahiu sahana kant titiku kamit kam (3.1.65) krodhano 'maraa kop caas tvatyantakopana (3.1.66) jgarko jgarit ghrita pracalyita (3.1.67) svapnak aylur nidrlur nidraayitau samau (3.1.68) parmukha parcna sydavpyadhomukha (3.1.69) devnacati devadrya vivadrya vivagacati (3.1.70) yassahcati sadhrya sa sa tirya yastiro 'cati (3.1.71) vado vadvado vakt vgo vkpatissamau (3.1.72) vcoyuktipaurvgm vvadko 'tivaktari (3.1.73) syj jalpkas tu vclo vco bahugarhyavk (3.1.74) durmukhe mukharbaddhamukhau akla priyamvade (3.1.75) lohala sydasphuavg garhyavd tu kadvada (3.1.76) samau kuvdakucarau sydasaumyasvaro 'svara (3.1.77) ravaa abdano nndvd nndkara samau (3.1.78) jao 'ja eamkastu vaktu rotumaikite (3.1.79) tlas tu tko nagno 'vs digambare (3.1.80) niksito 'vaka sydapadhvastas tu dhikkta (3.1.81) ttagarvo 'bhibhta syd dpita sdhita samau (3.1.82) pratydio nirasta syt pratykhyto nirkta (3.1.83) nikta syd viprakto vipralabdhas tu vacita (3.1.84) manohata pratihata pratibaddho hata ca sa (3.1.85) adhikipta pratikipto baddhe klitasayatau (3.1.86) panna patprpta syt kndiko bhayadruta
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 4/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.1.87) krita krito 'bhiaste sakasuko 'sthire (3.1.88) vyasanrtoparaktau dvau vihastavykulau samau (3.1.89) viklavo vihvala syt tu vivao 'riaduadh (3.1.90) kaya kayrhe sannaddhe tvtaty vadhodyate (3.1.91) dveye tvakigato vadhya racchedya imau samau (3.1.92) viyo viea yo vadhyo musalyo musalena ya (3.1.93) ividno 'kakarm capala cikura samau (3.1.94) doaikadk purobhg niktas tvanju aha (3.1.95) karejapa scaka syt piuno durjana khala (3.1.96) naso ghtuka krra ppo dhrtas tu vacaka (3.1.97) aje mhayathjtamrkhavaidheyabli (3.1.98) kadarye kpaakudrakimpacnamitampac (3.1.99) nisvas tu durvidho dno daridro durgato 'pi sa (3.1.100) vanyako ycanako mrgao ycakrthinau (3.1.101) ahakravnahayu ubhayus tu ubhnvita (3.1.102) divyopapduk dev ngavdy jaryuj (3.1.103) svedaj kmidady pakisarpdayo 'aj | iti privarga atra mlalok 50 || (3.1.104) udbhidas tarugulmdy udbhidudbhijjamudbhidam (3.1.105) sundara rucira cru suama sdhu obhanam (3.1.106) knta manorama rucya manoja maju majulam (3.1.107) ramya manohara saumya bhadraka ramayakam (3.1.108) tadsecanaka tpter nstyanto yasya darant (3.1.109) abhe 'bhpsita hdya dayita vallabha priyam (3.1.110) nikapratikrvarephaypyvamdham (3.1.111) kupyakutsitvadyakheagarhyak sam (3.1.112) malmasa tu malina kaccara maladitam (3.1.113) pta pavitra medhya ca vdhra tu vimalrthakam (3.1.114) nirikta odhita ma niodhyamanavaskaram (3.1.115) asra phalgu nya tu vaika tucchariktake (3.1.116) klbe pradhna pramukhapraveknuttamottam (3.1.117) mukhyavaryavarey ca pravarho 'navarrdhyavat (3.1.118) parrdhygraprgraharaprgraygraygryamagriyam (3.1.119) reyn reha pukala syt sattama ctiobhane (3.1.120) syuruttarapade vyghrapugavarabhakujar (3.1.121) sihardlangdy pusi rehrthagocar (3.1.122) aprgraya dvayahne dve apradhnopasarjane (3.1.123) viakaa pthu bhad vila pthula mahat (3.1.124) varoruvipula pnapvn tu sthlapvare (3.1.125) stoklpakullak skma laka dabhra ka tanu (3.1.126) striy mtr trui pusi lavaleakaava (3.1.127) atyalpe 'lpihamalpya kanyo 'ya ityapi
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 5/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.1.128) prabhta pracura prjyamadabhra bahula bahu (3.1.129) puruh puru bhyiha sphra bhyaa ca bhri ca (3.1.130) para atdys te ye par sakhy atdikt (3.1.131) gaanye tu gaeya sakhyte gaitamatha sama sarvam (3.1.132) vivamaea ktsna samastanikhilkhilni nieam (3.1.133) samagra sakala pramakhaa sydannake (3.1.134) ghana nirantara sndra pelava virala tanu (3.1.135) sampe nikasannasanikasanavat (3.1.136) sadebhyasavidhasamarydasaveavat (3.1.137) upakahntikbhyarbhyagr apyabhito 'vyayam (3.1.138) sasakte tvavyavahitamapadntaramityapi (3.1.139) nedihamantikatama syd dra viprakakam (3.1.140) davya ca daviha ca sudra drghamyatam (3.1.141) vartula nistala vtta bandhura tnnatnatam (3.1.142) uccaprnnatodagrocchritstuge 'tha vmane (3.1.143) nyancakharvahrasv syuravgre 'vanatnatam (3.1.144) arla vjina jihmamrmimat kucita natam (3.1.145) viddha kuila bhugna vellita vakramityapi (3.1.146) jvajihmapraguau vyaste tvapragukulau (3.1.147) vatas tu dhruvo nityasadtanasantan (3.1.148) sthsnu sthiratara stheynekarpatay tu ya (3.1.149) klavyp sa kastha sthvaro jagametara (3.1.150) cariu jagamacara trasamiga carcaram (3.1.151) calana kampana kampra calam lola calcalam (3.1.152) cacala tarala caiva priplavapariplave (3.1.153) atirikta samadhiko dhhasandhis tu sahata (3.1.154) khakkhaa kahina krra kahora nihura dhham (3.1.155) jaraha mrtiman mrta pravddha prauhamedhitam (3.1.156) pure pratanapratnapurtanacirantan (3.1.157) pratyagro 'bhinavo navyo navno ntano nava (3.1.158) ntna ca sukumra tu komala mdulam mdu (3.1.159) anvaganvakamanuge 'nupada klbamavyayam (3.1.160) pratyaka sydaindriyakamapratyakamatndriyam (3.1.161) ekatno 'nanyavttiraikgraikyanvapi (3.1.162) apyekasarga ekgryo 'pyekyanagato 'pi sa (3.1.163) pusydi prvapaurastyaprathamdy athstriym (3.1.164) anto jaghanya caramamantyapctyapacim (3.1.165) mogha nirarthaka spaa sphua pravyaktamulbaam (3.1.166) sdhraa tu smnyamekk tveka ekaka (3.1.167) bhinnrthak anyatara eka tvo 'nyetarvapi (3.1.168) uccvaca naikabhedamuccaamavilambitam (3.1.169) aruntudas tu marmaspgabdha tu nirargalam (3.1.170) prasavya pratikla sydapasavyamapahu ca
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 6/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.1.171) vma arre savya sydapasavya tu dakiam (3.1.172) sakaam n tu sabdha kalila gahana same (3.1.173) sakre sakulkre muita parivpitam (3.1.174) granthita sandita dbdha vista vistta tatam (3.1.175) antargata vismta syt praptapraihite same (3.1.176) vellitaprekhitdhtacalitkampit dhute (3.1.177) nuttanunnstanihaytviddhakipterit sam (3.1.178) parikipta tu nivtta mita muitrthakam (3.1.179) pravddhapraste nyastanise guithate (3.1.180) nidigdhopacite ghagupte guhitarite (3.1.181) drutvadre udgrodyate kcitaikyite (3.1.182) ghraghrte digdhalipte samudaktoddhte same (3.1.183) veita syd valayita savta ruddhamvtam (3.1.184) ruga bhugne 'tha niitakutatnitejite (3.1.185) syd vinonmukha pakva hrahrtau tu lajjite (3.1.186) vtte tu vtavyvttau sayojita uphita (3.1.187) prpya gamya samsdya syanna ra snuta srutam (3.1.188) sagha syt sakalito 'vagta khytagarhaa (3.1.189) vividha syd bahuvidho nnrpa pthagvidha (3.1.190) avaro dhikkta cpyavadhvasto 'vacrita (3.1.191) anysakta pha svanita dhvanitam same (3.1.192) baddhe sandnita mtamuddita sandita sitam (3.1.193) nipakve kvathita pke krjya havi tam (3.1.194) nirvo munivahnydau nirvtas tu gate 'nile (3.1.195) pakvam pariate gna hanne mha tu mtrite (3.1.196) pue tu puita sohe kntamudvntamudgate (3.1.197) dntas tu damite nta amite prrthite 'rdita (3.1.198) japtas tu Gyapite channa chdite pjite 'cita (3.1.199) pras tu prite klia kliite 'vasite sita (3.1.200) pruapluoit dagdhe taatvaau tankte (3.1.201) vedhitacchidritau viddhe vinnavittau vicrite (3.1.202) niprabhe vigatrokau vilne vidrutadrutau (3.1.203) siddhe nirvttanipannau drite bhinnabheditau (3.1.204) ta sytamuta ceti tritaya tantu santate (3.1.205) sydarhite namasyitanamasitamapacyitrcitpacitam (3.1.206) varivasite varivasyitamupsita copacarita ca (3.1.207) satpitasataptau dhpita dhpyitau ca dna ca (3.1.208) ho mattas tpta prahlanna pramudita prta (3.1.209) chinna chta lna ktta dta dita chita vkam (3.1.210) srasta dhvasta bhraa skanna panna cyuta galitam (3.1.211) labdha prpta vinna bhvitamsdita ca bhtam ca (3.1.212) anveita gaveitamanvia mrgita mgitam (3.1.213) rdra srdra klinna timita smitita samunnamutta ca
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 7/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.1.214) trta tra rakitamavita gopyita ca gupta ca (3.1.215) avagaitamavamatvajte avamnita ca paribhte (3.1.216) tyakta hna vidhuta samujjhita dhtamutse (3.1.217) ukta bhitamudita jalpitamkhytamabhihita lapitam (3.1.218) buddha budhita manita vidita pratipannamavasitvagate (3.1.219) urktamurarktamagktamruta pratijtam (3.1.220) sagraviditasarutasamhitoparutopagatam (3.1.221) litaastapayitapanyitaprautapaitapanitni (3.1.222) api gravaritbhiuteitni stutrthni (3.1.223) bhakitacarvitaliptapratyavasitagilitakhditapstam (3.1.224) abhyavahtnnajagdhagrastaglastita bhukte (3.1.225) kepihakodihaprehavarihasthavihabahih (3.1.226) kiprakudrbhpsitapthupvarabahulaprakarrth (3.1.227) sdhihadrghihasphehagarihahrasihavndih (3.1.228) bhavyyatabahuguruvmanavndraktiaye % iti vieyanighnavarga 1 atra m lo 112 sakravarga | (3.2.229) praktipratyayrthdyai sakre ligamunnayet | atha sakravarga (3.2.230) karma kriy tatstatye gamye syuraparaspar (3.2.231) skalysagavacane pryaaparyae (3.2.232) yadcch svairit hetuny tvsth vilakaam (3.2.233) amathas tu ama ntir dntis tu damatho dama (3.2.234) avadna karma vtta kmyadna pravraam (3.2.235) vaakriy savanana mlakarma tu krmaam (3.2.236) vidhnana vidhuvana tarpaa pranvanam (3.2.237) parypti syt paritra hastadhraamityapi (3.2.238) sevana svana sytir vidara sphuana bhid (3.2.239) kroanamabhaga savedo vedan na n (3.2.240) samrcchanamabhivyptir yc bhikrthanrdan (3.2.241) vardhana chedane 'tha dve nandanasabhjane (3.2.242) pracchannamathmnya sapradya kaye kiy (3.2.243) grahe grho vaa kntau rakas tre raa kae (3.2.244) vyadho vedhe pac pke havo htau varo vttau (3.2.245) oa ploe nayo nye jynir jrau bhramo bhramau (3.2.246) sphtir vddhau prath khytau spi pktau snava srave (3.2.247) edh samddhau sphurae sphura pramitau pram (3.2.248) prasti prasave cyote prdhra klamatha klame (3.2.249) utkaro 'tiaye sandhi lee viaya raye (3.2.250) kipy kepaa grir girau guraamudyame
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 8/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.2.251) unnya unnaye rya rayae jayane jaya (3.2.252) nigdo nigade mdo mada udvega udbhrame (3.2.253) vimardana parimalo 'bhyupapattiranugraha (3.2.254) nigrahas tadviruddha sydabhiyogas tvabhigraha (3.2.255) muibandhas tu sagrho imbe amaraviplavau (3.2.256) bandhana prasiti cra spara spraopataptari (3.2.257) nikro viprakra sydkras tviga igitam (3.2.258) parimo vikre dve same viktivikriye (3.2.259) apahras tvapacaya samhra samuccaya (3.2.260) pratyhra updna vihras tu parikrama (3.2.261) abhihro 'bhigrahaa nihro 'bhyavakaraam (3.2.262) anuhro 'nukra sydarthasypagame vyaya (3.2.263) pravhas tu pravtti syt pravaho gamana bahi (3.2.264) viymo viyamo ymo yama saymasayamau (3.2.265) himskarmbhicra syj jgary jgar dvayo (3.2.266) vighno 'ntarya pratyha sydupaghno 'ntikraye (3.2.267) nirvea upabhoga syt parisarpa parikriy (3.2.268) vidhura tu pravilee 'bhiprya chanda aya (3.2.269) sakepaa samasana paryavasth virodhanam (3.2.270) parisary parsra sydsy tvsan sthiti (3.2.271) vistro vigraho vysa sa ca abdasya vistara (3.2.272) savhana mardana syd vina sydadaranam (3.2.273) sastava syt paricaya prasaras tu visarpaam (3.2.274) nvkas tu prayma syt sanidhi sanikaraam (3.2.275) lavo 'bhilo lavane nipva pavane pava (3.2.276) prastva sydapasaras trasara straveanam (3.2.277) prajana sydupasara prarayapraayau samau (3.2.278) dhaktir nikramo 'str tu sakramo durgasacara (3.2.279) pratyutkrama prayogrtha prakrama sydupakrama (3.2.280) sydabhydnamuddhta rambha sabhramas tvar (3.2.281) pratibandha praviambho 'vanyas tu niptanam (3.2.282) upalambhas tvanubhava samlambho vilepanam (3.2.283) vipralambho viprayogo vilambhas tvatisarjanam (3.2.284) virvas tu pratikhytiravek pratijgara (3.2.285) niphanipahau phe temastemau samundane (3.2.286) dnavsravau klee melake sagasagamau (3.2.287) savkana vicayana mrgaa mga mga (3.2.288) parirambha parivaga salea upaghanam (3.2.289) nirvarana tu nidhyna daranlokanekaam (3.2.290) pratykhyna nirasana pratydeo nirkti (3.2.291) upayo viya ca paryyaayanrthakau (3.2.292) artana ca ty ca hy ca ghrthak (3.2.293) syd vyatyso viparyso vyatyaya ca viparyaye
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 9/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.2.294) paryayo 'tikramas tasminnatipta uptyaya (3.2.295) preaa yat samhya tatra syt pratisanam (3.2.296) sa sastva kratuu y stutibhmir dvijanmanm (3.2.297) nidhya takyate yatra khe kha sa uddhana (3.2.298) stambaghnas tu stambaghana stambo yena nihanyate (3.2.299) vidho vidhyate yena tatra vivaksame nigha (3.2.300) utKra ca nikra ca dvau dhnyotkeparthakau (3.2.301) nigrodgravikvodgrhs tu garadiu (3.2.302) ratyavarativirataya uparme 'thstriy tu niheva (3.2.303) nihaytir nihevananihvanamityabhinnni (3.2.304) javane jti stis tvavasne sydatha jvare jrti (3.2.305) udajas tu pau preraamakarairitydaya pe (3.2.306) gotrntebhyas tasya vndamityaupagavakdikam (3.2.307) ppika kulikamevamdyamacetasm (3.2.308) mavn tu mavya sahyn sahyat (3.2.309) haly haln brhmayavavye tu dvijanmanm (3.2.310) dve parukn phn prva phyamanukramt (3.2.311) khaln khalin khalypyatha mnuyaka nm (3.2.312) grmat janat dhmy py galy pthakpthak (3.2.313) api shasrakravrmatharvadikam | iti sakravarga 2 atra mlalok 42 nnrthavarga (3.3.314) nnrth ke 'pi kntdi vargevevtra krtit | atha nnrthavarga (3.3.315) bhriprayog ye yeu paryyevapi teu te (3.3.316) ke tridive nko lokas tu bhuvane jane (3.3.317) padye yaasi ca loka are khage ca syaka (3.3.318) jambukau krouvaruau pthukau cipirbhakau (3.3.319) lokau daranadyotau bherpaakamnakau (3.3.320) utsagacihnayoraka kalako 'kpavdayo (3.3.321) takako ngavarddhakyorarka sphaikasryayo (3.3.322) marute vedhasi braghne pusi ka ka iro 'mbuno (3.3.323) syt pulkas tucchadhnye sakepe bhaktasikthake (3.3.324) ulke karia pucchamlopnte ca pecaka (3.3.325) kamaalau ca karaka sugate ca vinyaka (3.3.326) kikur haste vitastau ca kake ca vcika (3.3.327) pratikle pratkas trivekadee tu pusyayam (3.3.328) syd bhtika tu bhnimbe katte bhste 'pi ca (3.3.329) jyotsniky ca ghoe ca kotakyatha kaphale (3.3.330) site ca khadire somavalka sydatha sihvake (3.3.331) tilakalke ca piyko bhlka rmahe 'pi ca
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 10/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.332) mahendra guggullkavylagrhiu kauika (3.3.333) ruktpaaksvtaka svalpe 'pi kullakas triu (3.3.334) jaivtka ake 'pi khure 'pyavasya vartaka (3.3.335) vyghre 'pi puarko n yavnymapi dpaka (3.3.336) lvk kapikrouvna svare 'pi gairikam (3.3.337) prthe 'pi vyalka sydalka tvapriye 'nte (3.3.338) lnvayvanke dve alke akalavalkale (3.3.339) se ate suvarn hemnyurobhae pale (3.3.340) dnre 'pi ca niko 'str kalko 'str amalainaso (3.3.341) dambhe 'pyatha pinko 'str laakaradhanvano (3.3.342) dhenuk tu karev ca meghajle ca klik (3.3.343) krik ytanvttyo karik karabhae (3.3.344) karihaste 'gulau padmabjakoy trittare (3.3.345) vndrakau rpimukhyveke mukhynyakeval (3.3.346) syd dmbhika kaukkuiko ya cdreritekaa (3.3.347) lalika prabhor bhladar krykama (3.3.348) ca ya (3.3.349) bhbhnnitambavalayacakreu kaako 'striym (3.3.350) scyagre kudraatrau ca romahare ca kaaka (3.3.351) pkau paktii madhyaratne netari nyaka (3.3.352) paryaka syt parikare syd vygre 'pi ca lubdhaka (3.3.353) peakas triu vnde 'pi gurau deye ca deika (3.3.354) kheakau grmaphalakau dhvare 'pica jlika (3.3.355) pupareau ca kijalka ulko 'str strdhane 'pi ca (3.3.356) syt kallole 'pyutkalik vrdhaka bhvavndayo (3.3.357) kariy cpi gaik drakau blabhedakau (3.3.358) andhe 'pyaneamka syt akau darpmadraau (3.3.359) mdbhe 'pyurik manthe khajaka rasadarvake (3.3.360) iti knt (3.3.361) maykhas tvikarajvlsvalibau ilmukhau (3.3.362) akho nidhau lalasthnikambau na strndriye 'pi kham (3.3.363) dhijvle api ikhe ailavkau nagvagau (3.3.364) iti khnt (3.3.365) ugau vyuviikhau arrkavihag khag (3.3.366) patagau pakisryau ca pga kramukavndayo (3.3.367) paavo 'pi mg vega pravhajavayorapi (3.3.368) parga kausume reau snnydau rajasyapi (3.3.369) gaje 'pi ngamtagvapgas tilake 'pi ca (3.3.370) sarga svabhvanirmokanicaydhyyasiu (3.3.371) yoga sanahanopyadhynasagatiyuktiu (3.3.372) bhoga sukhe strydibhtvahe ca phaakyayo (3.3.373) ctake harie pusi sraga avale triu (3.3.374) kapau ca plavaga pe tvabhiaga parbhave
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 11/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.375) yndyage yuga pusi yuga yugme ktdiu (3.3.376) svargeupauvgvajra dinetradhibhjale (3.3.377) lakyady striy pusi gaur liga cihna ephaso (3.3.378) ga prdhnyasnvo ca varga mrdhaguhyayo (3.3.379) bhaga rkmamhtmyavryayatnrkakrtiu (3.3.380) iti gnt (3.3.381) parigha parighte 'stre 'pyogho vnde 'mbhas raye (3.3.382) mlye pjvidhvargho 'hodukhavyasanevagham (3.3.383) trivie 'lpe laghu kc ikyamdbhedadgruja (3.3.384) iti ghnt (3.3.385) viparyse vistare ca prapaca pvake uci (3.3.386) msyamtye cpyupadhe pusi medhye site triu (3.3.387) abhivage sphy ca gabhastau ca ruci striym (3.3.388) iti cnt (3.3.389) prasanne bhalluke 'pyaccho guccha stabaka hrayo (3.3.390) paridhncale kaccho jalaprnte tri ligaka (3.3.391) iti kepakacchnt (3.3.392) keki trkyvahibhujau dantavipraj dvij (3.3.393) aj viuharacchg gohdhvanivah vraj (3.3.394) dharmarjau jinayamau kujo dante 'pi na striym (3.3.395) valaje ketraprdvre valaj valgudaran (3.3.396) same kme rae 'pyji praj syt satatau jane (3.3.397) abjau akhaakau ca svake nitye nija triu (3.3.398) iti jnt (3.3.399) pusytmani praveca ketrajo vcyaligaka (3.3.400) saj syc cetan nma hastdyai crthascan (3.3.401) doajau vaidyavidvsau jo vidvn somajo 'pi ca (3.3.402) iti nt (3.3.403) kkebhagaau karaau gajagaaka kaau (3.3.404) ipivias tu khalatau ducarmai mahevare (3.3.405) devailpinyapi tva dia daive 'pi na dvayo (3.3.406) rase kau kavakrye triu matsaratkayo (3.3.407) ria kemubhbhvevarie tu ubhubhe (3.3.408) mynicalayantreu kaitavntariu (3.3.409) ayoghane ailage srge kamastriym (3.3.410) skmaily trui str syt kle 'lpe saaye 'pi s (3.3.411) atyutkarraya koyo mle lagnakace ja (3.3.412) vyui phale samddhau ca dir jne 'ki darane (3.3.413) iir yogecchayo sa nicite bahuni triu ('bahni'?) (3.3.414) kae tu kcchragahane dakmandgadeu tu (3.3.415) paur dvau vcyaligau ca nlakaha ive 'pi ca

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm

12/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.416) po ds dvilig ca gh gharaaskarau (3.3.417) gha ghohy hastipaktau kpamudare jale (3.3.418) iti nt (3.3.419) pusi koho 'ntarjahara kuslo 'ntargha tath (3.3.420) nih nipattinnt khotkare sthitau dii (3.3.421) triu jyeho 'tiaste 'pi kaniho 'tiyuvlpayo (3.3.422) iti hnt (3.3.423) dao 'str lague 'pi syd guo golekupkayo (3.3.424) sarpa mstpa vyau gobhvcas tvi il (3.3.425) kveavaaalkpi n kle 'pi akae (3.3.426) ko 'str daabrvavargvasaravriu (3.3.427) syd bhamavbharae 'matre mlavaigdhane (3.3.428) iti nt (3.3.429) bhapratijayor bha pragha bhakcchrayo (3.3.430) saghtagrsayo pi dvayo pusi kalevare (3.3.431) gaau kapolavisphoau muakas triu muite (3.3.432) ikubhede 'pi khao 'str ikhao barhacayo (3.3.433) aktasthlau triu dhau vyhau vinyastasahatau (3.3.434) iti hnt (3.3.435) bhro 'rbhake straiagarbhe bo balisute are (3.3.436) kao 'tiskme dhnye saghte pramathe gaa (3.3.437) pao dytditse bhtau mlye dhane 'pi ca (3.3.438) maurvy dravyrite satvaauryasandhydike gua (3.3.439) nirvyprasthitau klavieotsavayo kaa (3.3.440) varo dvijdau ukldau stutau vara tu vkare (3.3.441) aruo bhskare 'pi syd varabhede 'pi ca triu (3.3.442) sthu arvo 'pyatha droa kke 'pyjau rave raa (3.3.443) grmar npite pusi rehe grmdhipe triu (3.3.444) r medilomni sydvarte cntar bhruvo (3.3.445) hari syn mg hemapratim harit ca y (3.3.446) triu pau ca haria sth stambhe 'pi vemana (3.3.447) trie sphpipse dve jugupskarue ghe (3.3.448) vaikpathe ca vipai sur pratyak ca vru (3.3.449) kareuribhy str nebhe dravia tu bala dhanam (3.3.450) araa gharakitro rpara kamale 'pi ca (3.3.451) vibhimaraloheu tka klbe khare triu (3.3.452) prama hetumarydstreyattpramtu (3.3.453) karaa sdhakatama ketragtrendriyevapi (3.3.454) pryutpde sasaraamasabdhacamgatau (3.3.455) ghapathe 'tha vntnne samudgiraamunnaye (3.3.456) atas triu via syt paugebhadantayo (3.3.457) pravae kramanimnorvy prahve n tu catupathe (3.3.458) sakrau nicituddh viria nyamaram
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 13/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.459) setau ca carao ve nadbhede kacoccaye (3.3.460) iti nt (3.3.461) devasryau vivasvantau sarasvantaunadravau (3.3.462) pakitrkyau garutmantau akuntau bhsapakiau (3.3.463) agnyutptau dhmaket jmtau meghaparvatau (3.3.464) hastau tu pinakatre marutau pavanmarau (3.3.465) yant hastipake ste bhart dhtari poari (3.3.466) ynaptre iau pota preta pryantare mte (3.3.467) grahabhede dhvaje ketu prthive tanaye suta (3.3.468) sthapati krubhede 'pi bhbhd bhmidhare npe (3.3.469) mrdhbhiikto bhpe 'pi tu str kusume 'pi ca (3.3.470) vivapyajitvyaktau stas tvaari srathau (3.3.471) vyakta prje 'pi dntvubhau stranidarane (3.3.472) katt syt srathau dvsthe katriyy ca draje (3.3.473) vttnta syt prakarae prakre krtsnyavrtayo (3.3.474) narta samare ntyasthna nvdvieayo (3.3.475) ktnto yama siddhnta daivkualakarmasu (3.3.476) lemdi rasa raktdi mah bhtni tad gu (3.3.477) indriyyama vikti abdayoni ca dhtava (3.3.478) kakntare 'pi uddhnto bhpasysarva gocare (3.3.479) ks smarthyayo aktir mrti khinyakyayo || (3.3.480) vistra vallayor vratatir vasat rtrivemano (3.3.481) kayrcayorapaciti stir dnvasnayo || (3.3.482) rti p dhanukoyor jti smnyajanmano (3.3.483) pracra syandayo rtirtir imba pravsayo (3.3.484) udaye 'dhigame prptistret tvagnitraye yuge (3.3.485) vbhede 'pi mahat bhtir bhasmani sampadi (3.3.486) nad nagaryor ngn bhogavatyatha sagare (3.3.487) sage sabhy samiti kayavsvapi kit (3.3.488) raverarci ca astra ca vahnijvl ca hetaya (3.3.489) jagat jagati chandovieo 'pi kitvapi (3.3.490) pakti chando 'pi daama syt prabhve 'pi cyati (3.3.491) pattir gatau ca mle tu pakati pakabhedayo (3.3.492) praktir yonilige ca kaiikydy ca vttaya (3.3.493) sikat syur vlukpi vede ravasi ca ruti (3.3.494) vanit janittyarthnurgy ca yoiti (3.3.495) gupti kitivyudse 'pi dhtir dhraadhairyayo (3.3.496) bhat kudra vrtk chandobhede mahatyapi (3.3.497) vsit str kariyo ca vrt vttau janarutau (3.3.498) vrta phalgunyaroge ca trivapsu ca ghtmte (3.3.499) kaladhauta rpyahemnor nimittam hetulakmao
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 14/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.500) ruta strvadhtayor yugaparyptayo ktam (3.3.501) atyhita mahbhti karma jvnapeki ca (3.3.502) yukte kmdvte bhta pryatte same triu (3.3.503) vtta padye caritre trivatte dhanistale (3.3.504) mahad rjya cvagta janye syd garhite triu (3.3.505) veta rpye 'pi rajata hemni rpye site triu (3.3.506) trivito jagadige 'pi rakta nlydi rgi ca (3.3.507) avadta site pte uddhe baddhrjunau sitau (3.3.508) yukte 'ti saskte 'mariyabhinto 'tha sasktam (3.3.509) ktrime lakaopete 'pyananto 'navadhvapi (3.3.510) khyte he pratto 'bhijtas tu kulaje budhe (3.3.511) viviktau ptavijanau mrchitau mhasocchrayau (3.3.512) dvau cmla paruau uktau it dhavalamecakau (3.3.513) satye sdhau vidyamne praaste 'bhyarhite ca sat (3.3.514) puraskta pjite 'rtyabhiyukte 'grata kte (3.3.515) nivtvrayvtau astrbhedya ca varma yat (3.3.516) jtonnaddhapravddh syurucchrit utthits tvam (3.3.517) vddhimat prodyatotpann dtau sdarrcitau (3.3.518) samhotpannayor jtamahijic chrpatndrayo (3.3.519) sauptike 'pi prapto 'thvaptvatavaau (3.3.520) samit sage rae 'pi str vyavasthymapi sthiti (3.3.521) artho 'bhidheya rai vastu prayojana nivttiu (3.3.522) nipngamayos trthami jue jale gurau (3.3.523) samarthas triu aktisthe sabaddhrthe hite 'pi ca (3.3.524) daamsthau karga vddhau vth padavyapi (3.3.525) sthn yatnayorsth prastho 'str snu mnayo (3.3.526) stra draviayor grantha sasthdhre sthitau mtau (3.3.527) iti thnt (3.3.528) abhiprya vaau chandvabdau jmta vatsarau (3.3.529) apavdau tu nindje dydau suta bndhavau (3.3.530) pd ramyaghri tury candrgnyarks tamonuda (3.3.531) nirvdo janavde 'pi do jambla apayo (3.3.532) rve rudite trtarykrando drue rae (3.3.533) syt prasdo 'nurage 'pi sda syd vyajane 'pi ca (3.3.534) gohdhyake 'pi govindo hare 'pymodavan mada (3.3.535) prdhnye rjalige ca vge kakudo 'striym (3.3.536) str savijjna sabh kriykrji nmasu (3.3.537) dharme rahasyupaniat sydtau vatsare arat (3.3.538) pada vyavasiti tra sthna lakmghri vastuu (3.3.539) gopada sevite mne pratih ktyamspadam (3.3.540) trivia madhurau svd md ctka komalau (3.3.541) mhlppau nirbhgy mand syur dvau tu radau (3.3.542) pratyagrpratibhau vidvat supragalbhau viradau
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 15/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.543) iti dnt (3.3.544) vymo vaa ca nyagrodhvutsedha kya unnati (3.3.545) paryhra ca mrga,h ca vivadhau vvadhau ca tau (3.3.546) paridhir yajiya taro khymupasryake (3.3.547) bandhaka vyasana ceta pdhihnamdhaya (3.3.548) syu samarthana nvka niyam ca samdhaya (3.3.549) dootpde 'nubandha syt praktasydi vinavare (3.3.550) mukhynuyyini iau praktynuvartane (3.3.551) vidhur viau candramasi paricchede bile 'vadhi (3.3.552) vidhir vidhne daive 'pi praidhi prrthane care (3.3.553) budha vddhau paite 'pi skandha samudaye 'pi ca (3.3.554) dee nada viee 'bdhau sindhur n sariti striym (3.3.555) vidh vidhau prakre ca sdh ramye 'pi ca triu (3.3.556) vadhr jy snu str ca sudh lepo 'mta snuh (3.3.557) sandh pratij maryd raddh sapratyaya sph (3.3.558) madhu madye puparase kaudre 'pyandha tamasyapi (3.3.559) atas triu samunnaddhau paitamanya garvitau (3.3.560) brahmabandhuradhikepe nirdee 'thvalambita (3.3.561) avidro 'pyavaabdha prasiddhau khyta bhitau (3.3.562) lee 'pi gandha sabdho guhyasakulayorapi (3.3.563) bdh niedhe dukhe ca jtcndrisur budh | iti dhnt (3.3.564) srya vahn citrabhn bhn rami divkarau (3.3.565) bhttmnau dht dehau mrkha ncau pthagjanau (3.3.566) grvau ailapau patriau arapakiau (3.3.567) taruailau ikhariau ikhinau vahni barhiau (3.3.568) pratiyatnvubhau lipsopagrahvatha sdinau (3.3.569) dvau srathi hayrohau vjino 'veu pakia (3.3.570) kule 'pyabhijano janma bhmymapyatha hyan (3.3.571) varrcir vrhibhed ca candrgnyark virocan (3.3.572) kee 'pi vjino vivakarmrka surailpino (3.3.573) tm yatno dhtir buddhi svabhvo brahma varma ca (3.3.574) akro ghtuka mattebho varukbdo ghanghana (3.3.575) abhimno 'rthdi darpe jne praaya hisayo (3.3.576) ghano meghe mrtigue triu mrte nirantare (3.3.577) ina srye prabhau rj mgke katriye npe (3.3.578) vinyau nartak dtyau sravantymapi vhin (3.3.579) hldinyau vajrataitau vandymapi kmin (3.3.580) tvag dehayorapi tanu sndho jihvikpi ca (3.3.581) kratu vistrayorastr vitna triu tucchake (3.3.582) mande 'tha ketana ktye ketvupanimantrae (3.3.583) vedas tattva tapo brahma brahm vipra prajpati (3.3.584) utshane ca hisy scane cpi gandhanam
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 16/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.585) tacana pratvpa javanpyyanrthakam (3.3.586) vyajana lchana maru nihnvayavevapi (3.3.587) syt kaulna lokavde yuddhe pavahi pakim (3.3.588) sydudyna nisarae vanabhede prayojane (3.3.589) avake sthitau sthna krdvapi devanam (3.3.590) vyutthna pratirodhe ca virodhcarae 'pi ca (3.3.591) utthna paurue tantre saniviodgame 'pi ca (3.3.592) mrae mtasaskre gatau dravye 'rtha dpane (3.3.593) nirvartanopakaranuvrajysu ca sdhanam (3.3.594) nirytana vaira uddhau dne nysrpae 'pi ca (3.3.595) vyasana vipadi bhrae doe kmajakopaje (3.3.596) pakmkilomni kijalke tantvdyame 'pyayasi (3.3.597) tithibhede kae parva vartma netracchade 'dhvani (3.3.598) akryaguhye kaupna maithuna sagatau rate (3.3.599) pradhna paramtm dh prajna buddhicihnayo (3.3.600) prasna pupaphalayor nidhana kulanayo (3.3.601) krandane rodanhvne varma dehapramayo (3.3.602) ghadehatviprabhv dhmnyatha catupathe (3.3.603) sanivee ca sasthna lakma cihnapradhnayo (3.3.604) cchdane savidhnamapavraamityubhe (3.3.605) rdhana sdhane sydavptau toae 'pi ca (3.3.606) adhihna cakrapuraprabhvdhysanevapi (3.3.607) ratna svajtirehe 'pi vane salilaknane (3.3.608) talina virale stoke vcyaliga tathottare (3.3.609) samn satsamaike syu piunau khalascakau (3.3.610) hnanynvnagarhyau vegirau tarasvinau (3.3.611) abhipanno 'parddho 'bhigrastavypadgatvapi | iti nnt (3.3.612) kalpo bhae barhe tre sahatvapi (3.3.613) paricchade parvpa paryuptau salilasthitau (3.3.614) godhuggohapat gopau haravi vkap (3.3.615) bpammru kaipu tvannamcchdana dvayam (3.3.616) talpa ayyadreu stambe 'pi viapo 'striym (3.3.617) prptarpasvarpbhirp budhamanojayo (3.3.618) bhedyalig am krm vbhedaca kacchap (3.3.619) kutapo mgaromotthapae chno.ame 'ake | iti pnt (3.3.620) iph ikhy sariti msiky ca mtari (3.3.621) apha mle tar sydgavdn khure 'pi ca (3.3.622) gulpha sydguphane bhoralakre ca krtita (3.3.623) ravare pusi repha sytkutsite vcyaligaka | iti phnt (3.3.624) antarbhavasatve 've gandharvo divyagyane
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 17/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.625) kambur n valaye akhe dvijihvau sarpascakau (3.3.626) prvo 'nyaliga prgha pumbahutve 'pi prvajn (3.3.627) citrapukhe 'pi kdambo nitambo 'dritae kaau (3.3.628) darv phapi bimbo 'str maale 'pi ca | iti bnt (3.3.629) kumbhau ghaebhamrdhau imbhau tu iubliau (3.3.630) stambhau sthjabhvau ambh brahmatrilocanau (3.3.631) kukibhrrbhak garbh visrambha praaye 'pi ca (3.3.632) sydbhery dundubhi pusi sydake dundubhi striym (3.3.633) synmahrajate klba kusumbha karake pumn (3.3.634) katriye 'pi ca nbhir n surabhir gavi ca striym (3.3.635) sabh sasadi sabhye ca trivadhyake 'pi vallabha | iti bhnt (3.3.636) kiraa pragrahau ram kapibhekau plavagamau (3.3.637) icchmanobhavau kmau aktyudyogau parkramau (3.3.638) dharm puyayamanyyasvabhvcrasomap (3.3.639) upyaprva rambha upadh cpyupakrama (3.3.640) vaikpatha pura vedo nigam ngaro vaik (3.3.641) naigamau dvau bale rmo nlacrusite triu (3.3.642) abddiprvo vnde 'pi grma krntau ca vikrama (3.3.643) stoma stotre 'dhvare vnde jihvstu kutile 'lase (3.3.644) ue 'pi gharma celakre bhrntau ca vibhrama (3.3.645) gulm rukstambasenca jmi svaskulastriyo (3.3.646) kitikntyo kam yukte kama akte hite triu (3.3.647) triu ymau haritkau ym sycchriv ni (3.3.648) lalma pucchapurvabhprdhnyaketuu (3.3.649) skmamadhytmamapydye pradhne prathamastriu (3.3.650) vmau valgupratpau dvvadhamau nynakutsitau (3.3.651) jra ca paribhukta ca ytaymamida dvayam | iti gnt (3.3.652) turagagaruau trkyau nilaypacayau kayau (3.3.653) vauryau devaraylau bhrtvyau bhrtjadviau (3.3.654) parjanyau rasadabdendrau sydarya svmivaiyayo (3.3.655) tiya puye kaliyuge paryyo 'vasare krame (3.3.656) pratyayo 'dhna apathajnavivsahetuu (3.3.657) randhre abde 'thnuayo drghadvenutpayo (3.3.658) sthloccayas tvaskalye ngn madhyame gate (3.3.659) samay apathcraklasiddhntasavida (3.3.660) vyasannyaubha daiva vipadityanaystraya (3.3.661) atyayo 'tikrame kcchre doe dae 'pyathpadi (3.3.662) yuddhyatyo saparya pjyastu vaure 'pi ca (3.3.663) pascdavasthyi bala samavyaca sannayau (3.3.664) saghte sanivee ca sastyya praaystvam
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 18/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.665) visrambhaycpremo virodhe 'pi samucchraya (3.3.666) viayo yasya yo jtas tatra abddikevapi (3.3.667) niryse 'pi kayo str sabhy ca pratiraya (3.3.668) pryo bhmnyantagamane manyur dainye kratau krudhi (3.3.669) rahasyopasthayor guhya satya apathatathyayo (3.3.670) vrya bale prabhve ca dravya bhavye guraye (3.3.671) dhiya sthne ghe bhe 'gnau bhgya karma ubhubham (3.3.672) kaeru hemnor ggeya vialy dantikpi ca (3.3.673) vkapy rgauryorabhij nmaobhayo (3.3.674) rambho nikti ik pjana sapradhraam (3.3.675) upya karma ce ca cikits ca nava kriy (3.3.676) chy sryapriy knti pratibimbamantapa (3.3.677) kaky prakohe harmyde kcy madhyebhabandhane (3.3.678) kty kriydevatayos triu bhedye dhandibhi (3.3.679) janya syjjanavde 'pi jaghanyo 'ntye 'dhame 'pi ca (3.3.680) garhydhnau ca vaktavyau kalyau sajjanirmayau (3.3.681) tmavnanapeto 'rthdarthyau puya tu crvapi (3.3.682) rpya praastarpe 'pi vadnyo valguvgapi (3.3.683) nyyye 'pi madhya saumya tu sundare somadaivate | iti ynt (3.3.684) nivahvasarau vrau sastarau prastardhvarau (3.3.685) gur gopatipitrdyau dvparau yugasaayau (3.3.686) prakrau bhedasdye krvigitkt (3.3.687) kir dhnyakeu mar dhanvadhardharau (3.3.688) adrayo drumaailrk strstanbdau payodharau (3.3.689) dhvntridnav vtr balihastava kar (3.3.690) pradar bhaganrrukb asr kac api (3.3.691) ajtago gau kle 'pyamarurn ca tbarau (3.3.692) svare 'pi r parikara paryakaparivrayo (3.3.693) muktuddhau ca tra sycchro vyau sa tu triu (3.3.694) karbure 'tha pratijjisavidpatsu sagara (3.3.695) vedabhede guptavde mantro mitro ravvapi (3.3.696) makheu ypakhae 'pi svarurguhye 'pyavaskara (3.3.697) ambaras tryarave gajendr ca garjite (3.3.698) abhihro 'bhiyoge ca caurye sanahane 'pi ca (3.3.699) syjjagame parvra khagakoe paricchade (3.3.700) viaro viap darbhamui phdyamsanam (3.3.701) dvri dv sthe prathra prathryapyanantare (3.3.702) vipule nakule viau babhrurn pigale triu (3.3.703) sro bale sthire ca nyyye klba vare triu (3.3.704) durodaro dytakre pae dyte durodaram (3.3.705) mahraye durgapathe kntra punnapusakam (3.3.706) matsaro 'nyaubhadvee tadvatkpaayostriu
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 19/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.707) devdvte vara rehe triu klba mankpriye (3.3.708) vakure karro 'str tarubhede ghae ca n (3.3.709) n camjaghane hastastre pratisaro 'striym (3.3.710) yamnilendracandrrkaviusihuvjiu (3.3.711) ukhikapibhekeu harirn kapile triu (3.3.712) arkar karpare 'pi ytr sydypane gatau (3.3.713) ir bhvksurpsusyt tandr nidrpramlayo (3.3.714) dhtr sydupamtpi kitirapymalakyapi (3.3.715) kudr vyag na vey saragh kaakrik (3.3.716) triu krre 'dhame 'lpe 'pi kudra mtr paricchade (3.3.717) alpe ca parime s mtra krtsnye 'vadhrae (3.3.718) lekhycaryayocitra kalatra roibhryayo (3.3.719) yogyabhjanayo ptra patra vhanapakayo (3.3.720) nideagranthayo stra astramyudhalohayo (3.3.721) syjjaukayornetra ketra patnarrayo (3.3.722) mukhgre kroahalayo potra gotra tu nmni ca (3.3.723) satramcchdane yaje saddne vane 'pi ca (3.3.724) ajira viaye kye 'pyabara vyomni vsasi (3.3.725) cakra rre 'pyakara tu moke 'pi kramapsu ca (3.3.726) svare 'pi bhricandrau dvau dvramtre 'pi gopuram (3.3.727) guhdambhau gahvare dve raho 'ntikamupahvare (3.3.728) puro 'dhikamuparyagryagre nagare puram (3.3.729) mandira ctha rro 'str viaye sydupadrave (3.3.730) daro 'striy bhaye vabhre vajro 'str hrake pavau (3.3.731) tantra pradhne siddhnte stravye paricchade (3.3.732) auracmare dae 'pyaura ayansane (3.3.733) pukara karihastgre vdyabhamukhe jale (3.3.734) vyomni khagaphale padme trthauadhivieayo (3.3.735) antaramavakvadhiparidhnntardhibhedatdarthye (3.3.736) chidrtmyavinbahiravasaramadhye 'ntartmani ca (3.3.737) muste 'pi pihara rjakaeruyapi ngaram (3.3.738) rvara tvandhatamase ghtuke bhedyaligakam (3.3.739) gauro 'rue site pte vraakryapyarukara (3.3.740) jahara kahine 'pi sydadhastdapi cdhara (3.3.741) ankule 'pi caikgro vyagro vysakta kule (3.3.742) uparudcyarehevapyuttara sydanuttara (3.3.743) e viparyaye rehe drntmottam par (3.3.744) svdupriyau ca madhurau krrau kahinanirdayau (3.3.745) udrau dtmahatoritarastvanyancayo (3.3.746) mandasvacchandayo svaira ubhramuddptauklayo (3.3.747) sro vegavadvare sainyaprasaraa tath (3.3.748) dhrmbupte cotkare 'strau kahe tu karpara (3.3.749) bandhura sundare namre girirgendukaailayo
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 20/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.750) caru sthly havi paktvadhra ktare cale | iti rnt (3.3.751) c kiram keca sayat maulayastraya (3.3.752) drumaprabhedamtagakapupi plava (3.3.753) ktntnehaso klacaturthe 'pi yuge kali (3.3.754) sytkurage 'pi kamala prvre 'pi ca kambala (3.3.755) karopahrayo pusi bali pryagaje striym (3.3.756) sthaulyasmarthyasainyeu bala n kkasrio (3.3.757) vtla pusi vtyymapi vtsahe triu (3.3.758) bhedyaliga ahe vyla pusi vpadasarpayo (3.3.759) malo 'str ppavikinyastr la rugyudham (3.3.760) akvapi dvayo kla pli stryaryakapaktiu (3.3.761) kal ilpe klabhede cl sakhyval api (3.3.762) abdhyambuviktau vel klamarydayorapi (3.3.763) bahul kttik gvo bahulo 'gnau itau triu (3.3.764) ll vilsakriyayorupal arkarpi ca (3.3.765) oite 'mbhasi klla mlamdye iphbhayo (3.3.766) jla samha nyagavkakrakevapi (3.3.767) la svabhve sadvtte sasye hetukte phalam (3.3.768) chadirnetrarujo klba samhe paala na n (3.3.769) adhassvarpayorastr tala syccmie palam (3.3.770) aurvnale 'pi ptla caila vastre 'dhame triu (3.3.771) kukla akubhi kre vabhre n tu tunale (3.3.772) nirte kevalamiti triliga tvekaktsnayo (3.3.773) paryptikemapuyeu kuala ikite triu (3.3.774) pravlamakure 'pyastr triu sthla jae 'pi ca (3.3.775) karlo danture tuge crau dake ca peala (3.3.776) mrkhe 'rbhake 'pi bla syllolacalasatayo (3.3.777) kula ghe 'pi tlke kubere caikakuala (3.3.778) strbhvvajayorhel heli srye rae hili (3.3.779) hla synnpatau madye akalacchadayordalam (3.3.780) tlicitropakaraaalktlaayyayo (3.3.781) tumula vykule abde akul karaplyapi | iti lnt (3.3.782) davadvau vanrayavahn janmaharau bhavau (3.3.783) mantr sahya sacivau patikhinar dhav (3.3.784) avaya ailamerk jhvndhvar hav (3.3.785) bhva sattsvabhvbhipryacetmajanmasu (3.3.786) sydutpde phale pupe prasavo garbhamocane (3.3.787) avivse 'pahnave 'pi niktvapi nihnava (3.3.788) utsekmarayoricchprasare maha utsava (3.3.789) anubhva prabhve ca sat ca matinicaye (3.3.790) syjjanmahetu prabhava sthna cdyopalabdhaye
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 21/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.791) dry vipratanaye astre praavo mata (3.3.792) dhruvo bhabhede klbe tu nicite vate triu (3.3.793) svo jtvtmani sva trivtmye svo 'striy dhane (3.3.794) strkavastrabandhe 'pi nv paripae 'pi ca (3.3.795) iv gaurpheravayordvandva kalahayugmayo (3.3.796) dravysu vyavasye 'pi sattvamastr tu jantuu (3.3.797) klba napusaka ae vcyaligamavikrame | iti vnt (3.3.798) dvau viau vaiyamanujau dvau crbhimarau spaau (3.3.799) dvau r pujamedyau dvau vaau kulamaskarau (3.3.800) raha prakau vkau nirveo bhtibhogayo (3.3.801) ktnte pusi kna kudrakarakayostriu (3.3.802) pade lakye nimitte 'padea sytkuamapsu ca (3.3.803) davasthnekavidhpy tpi cyat (3.3.804) va str kari ca syt dgjne jtari triu (3.3.805) sytkarkaa shasika kahormasvapi (3.3.806) prako 'tiprasiddhe 'pi ivaje ca blia (3.3.807) na kaye tirodhne jvitea priye yame (3.3.808) nasakhagau nistrivau srye 'ava kar (3.3.809) vkhy lighrrthe po bandhanaastrayo | iti nt (3.3.810) suramatsyvanimiau puruvtmamnavau (3.3.811) kkamatsytkhagau dhvkau kakau ca tavrudhau (3.3.812) abhpu pragrahe ramau praia preaamardane (3.3.813) paka sahye 'pyua iroveakirayo (3.3.814) ukrale mike rehe sukte vabhe va (3.3.815) koo 'str kumale khagapidhne 'rthaughadivyayo (3.3.816) dyte 'ke riphalake 'pykaro 'thkamindriye (3.3.817) n dytge karacakre vyavahre kalidrume (3.3.818) karrvrtt kargni kara kulybhidhyin (3.3.819) pumbhve tatkriyy ca paurua viamapsu ca (3.3.820) updne 'pymia sydapardhe 'pi kilbiam (3.3.821) sydvau lokadhtvae vatsare varamastriym (3.3.822) prek nttekaa praj bhik sevrthan bhti (3.3.823) tvi obhpi triu pare nyaka krtsnyanikayo (3.3.824) pratyake 'dhikte 'dhyako rkastvapremyacikkae (3.3.825) vyjasakhyaravyeu laka ghoau ravavrajau (3.3.826) kapira bhittige 'nutara caaka sur (3.3.827) doo vtdike do rtrau dako 'pi kukkue (3.3.828) ugrabhge gao dvayoca mukhaprae | iti nt (3.3.829) ravivetacchadau hasau sryavahn vibhvas (3.3.830) vatsau tarakavarau dvau sragca divaukasa
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 22/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.831) grdau vie vrye gue rge drave rasa (3.3.832) pusyuttasvatasau dvau karapre 'pi ekhare (3.3.833) devabhede 'nale ramau vas ratne dhane vasu (3.3.834) viau ca vedh str tvrhitashidarayo (3.3.835) llase prrthanautsukye his caurydikarma ca (3.3.836) prasravpi bhdyvau rodasyau rodas ca te (3.3.837) jvlbhsau na pusyarcirjyotirbhadyotadiu (3.3.838) pppardhayorga khagablydinorvaya (3.3.839) teja purayorvarco mahacotsavatejaso (3.3.840) rajo gue ca strpupe rhau dhvnte gue tama (3.3.841) chanda padye 'bhile ca tapa kcchrdikarma ca (3.3.842) saho bala sah mrgo nabha kha rvao nabh (3.3.843) oka sadmrayacauk paya: kra payo 'bu ca (3.3.844) ojo dptau bale srota indriye nimnagraye (3.3.845) teja prabhve dptau ca bale ukre 'pyatastriu (3.3.846) vidvn vidaca bbhatso hisro 'pyatiayetvam (3.3.847) vddhapraasayorjyyn kanystu yuvlpayo (3.3.848) varystruvarayo sdhyn sdhubhayo | iti snt (3.3.849) dale 'pi barha nirbandhopargrkdayo grah (3.3.850) dvrype kvtharase niryho ngadantake (3.3.851) tulstre 'vdiramau pragrha pragraho 'pi ca (3.3.852) patnparijandnamlap parigrah (3.3.853) dreu ca gh roymapyroho varastriy (3.3.854) vyho vnde 'pyahirvtre 'pyagnndvarkstamopah (3.3.855) paricchade nprhe 'rthe paribarho 'vyay pare | iti hnt (3.3.856) adarthe 'bhivyptau smrthe dhtuyogaje (3.3.857) praghyassmtau vkye 'pystu sytkopapayo (3.3.858) ppakutseadarthe ku dhi nirbhartsananindayo (3.3.859) cnvcayasamhretaretarasamuccaye (3.3.860) svasty kemapuydau prakare laghane 'pyati (3.3.861) svitprane ca vitarke ca tu sydbhede 'vadhrae (3.3.862) sakt sahaikavre cpyrddrasampayo (3.3.863) pratcy carame pacdutpyarthavikalpayo (3.3.864) punassahrthayo avat sktpratyakatulyayo (3.3.865) khednukampsatoavismaymantrae bata (3.3.866) hanta harenukampy vkyrambhavidayo (3.3.867) prati pratinidhau vpslakadau prayogata (3.3.868) iti hetuprakaraaprakardisamptiu (3.3.869) prcy purasttprathame purrthe 'grata ityapi (3.3.870) yvattvacca skalye 'vadhau mne 'vadhrae (3.3.871) magalnantarrambhapranakrtsnyevatho atha
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 23/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.3.872) vth nirarthakvidhyor nnnekobhayrthayo (3.3.873) nu pcchy vikalpe ca pactsdyayoranu (3.3.874) pranvadhranujnunaymantrae nanu (3.3.875) garhsamuccayapranaaksabhvansvapi (3.3.876) upamy vikalpe v smi tvardhe jugupsite (3.3.877) am saha sampe ca ka vrii ca mrdhani (3.3.878) ivetthamarthayoreva nna tarke 'rthanicaye (3.3.879) tmarthe sukhe joa ki pcchy jugupsane (3.3.880) nma prkyasabhvyakrodhopagamakutsane (3.3.881) ala bhaaparyptiaktivraavcakam (3.3.882) hu vitarke pariprane samayntikamadhyayo (3.3.883) punaraprathame bhede nir nicayaniedhayo (3.3.884) sytprabandhe cirtte nikagmike pur (3.3.885) raryr corar ca vistre 'gktau trayam (3.3.886) svarge pare ca loke svar vrtsabhvyayo kila (3.3.887) niedhavkylakrajijsnunaye khalu (3.3.888) sampobhayataghraskalybhimukhe 'bhita (3.3.889) nmaprkyayo pradur mitho 'nyonya rahasyapi (3.3.890) tiro 'ntardhau tiryagarthe h vidaugartiu (3.3.891) ahahetyadbhute khede hi hetvavadhrae | iti nnrthavarga 3, atra mlalok 256|| ke.lo. 24 ||

avyayavarga| (3.4.892) cirya cirartrya cirasydycirrthak (3.4.893) muhu puna puna avadabhkamasakt sam (3.4.894) srg jhaityajashnya dr maku sapadi drute (3.4.895) balavatsuhu kimuta svatyatva ca nirbhare (3.4.896) pthag vinntarearte hiru nn ca varjane (3.4.897) yat tad yatas tato hetvaskalye tu cic cana (3.4.898) kadcijjtu srdha tu ska satr sama saha (3.4.899) nuklyrthaka prdhva vyarthake tu vth mudh (3.4.900) ho utho kimuta vikalpe ki kimta ca (3.4.901) tu hi ca sma ha vai pdaprae pjane svati (3.4.902) divhntyatha do ca nakta ca rajanviti (3.4.903) tiryagarthe sci tiro 'pyatha sabodhanrthak (3.4.904) syu py paga he hai bho samay nika hiruk (3.4.905) atarkite tu sahas syt pura purato 'grata (3.4.906) svh devahavirdne raua vaua vaa svadh (3.4.907) kicidan mangalpe pretymutra bhavntare (3.4.908) va v yath tathevaiva smye 'ho hti vismaye
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 24/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.4.909) maune tu t tk sadya sapadi tatkae (3.4.910) diy samupajoa cetynande 'thntare 'ntar (3.4.911) antarea ca madhye syu prasahya tu hahrthakam (3.4.912) yukte dve sprata sthne 'bhka avadanrate (3.4.913) abhve nahya no npi m sma mla ca vrae (3.4.914) pakntare cedyadi ca tattve tvaddhjas dvayam (3.4.915) prkye prdurvi sydomeva parama mate (3.4.916) samantatastu parita sarvato vivagityapi (3.4.917) akmnumatau kmamasyopagamestu ca (3.4.918) nanu ca sydvirodhoktau kacit kmapravedane (3.4.919) niama duama garhye yathsva tu yathyatham (3.4.920) m mithy ca vitathe yathrtha tu yathtatham (3.4.921) syureva tu punarvai vetyavadhraavcak (3.4.922) prgattrthaka nnamavaya nicaye dvayam (3.4.923) savad vare 'vare tvarvgmeva svayamtman (3.4.924) alpe ncairmahatyuccai pryo bhmnyadrute anai (3.4.925) san nitye bahirbhye smtte 'stamadarane (3.4.926) asti satve ruoktvu prane 'nunaye tvayi (3.4.927) hu tarke sydu rtreravasnenamo natau (3.4.928) punararthe 'ga nindy duhu suhu praasane (3.4.929) sya sye prage prta prabhte nikantike (3.4.930) amnuguye smarae hu pha vighnanirktau (3.4.931) agktau sydarthe h hnasabodhate tvare (3.4.932) parut parrthaiamo 'bde prve prvatare yati (3.4.933) adya 'trhnyatha prve 'hntydau prvottarpart (3.4.934) tathdharnynyataretartprvedyurdaya (3.4.935) ubhayadyucobhayedyu paretvahni paredyavi (3.4.936) hyo gate 'ngate 'hni va paravastu pare 'hani (3.4.937) tad tadn yugapadekad sarvad sad (3.4.938) etarhi saprat 'dnmadhun smprata tath (3.4.939) digdeakle prvdau prgudakpratyagdaya % ityavyayavarga 4, atra mlalok 23 ligdisagrahavarga| | atha ligdisagrahavarga 5 (3.5.940) saligastrai sanndi kt taddhita samsajai (3.5.941) anuktai sagrahe liga sakravadihonnayet (3.5.942) ligaeavidhir vyp vieair yadyabdhita (3.5.943) striymddvirmaikc sayoniprinma ca (3.5.944) nma vidyunnivallvdigbhnadhriym (3.5.945) adantair dvigurekrtho na sa ptrayugdibhi (3.5.946) talvnde yenikayatr vairamaithunikdivun
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 25/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.5.947) strbhvdvani kti vul ac vuc kyab yuji ni (3.5.948) udiu nirrca yanta cala sthiram (3.5.949) tatkry praharaa cen mau pllav a dik (3.5.950) ghao a s kriysy ced dapt hi phlgun (3.5.951) yainampt ca mgay tailampt svadheti dik (3.5.952) str sytkcin mlydir vivakpacaye yadi (3.5.953) lak ephlik k dhtakpacikhak (3.5.954) sidhrak srik hikk prcikolk piplik (3.5.955) tinduk kaik bhagi suragscimhaya (3.5.956) picch vita kkiyacri dru darat (3.5.957) sti kanth tathsand nbh rjasabhpi ca (3.5.958) jhallar carcar pr hor lav ca sidhmal (3.5.959) lk lik ca ga gdhras camas mas | iti strliga sagraha (3.5.960) pustve sabhednucar saparyy sursur (3.5.961) svargaygdrimeghbdhi dru klsiarraya (3.5.962) karagaohadordantakanhakeanakhastan (3.5.963) ahnhnt kveabhed rtrnt prgasakhyak (3.5.964) rvedyca nirys asannant abdhit (3.5.965) kaerujatuvastni hitv turuvirmak (3.5.966) kaaabhamaropnt yadyadant am atha (3.5.967) pathanayasaopnt gotrkhycarahvay (3.5.968) nmnyakartari bhve ca gha jab na a ghthuca (3.5.969) lyu kartarmanic bhve ko gho ki prditonyata (3.5.970) dvandve 'vavaavvavavaav na samhte (3.5.971) knta sryenduparyyaprvo 'ya prvako.pi ca (3.5.972) vaakacnuvkaca rallakaca kuagaka (3.5.973) pukho nykha samudraca viapaadha kha (3.5.974) koraghaahaca piagoapicaavat (3.5.975) gau karao laguo karaaca kio ghua (3.5.976) dtismantaharito romanthodgthabudbud (3.5.977) ksamardo 'rbuda kunda phenastpau saypakau (3.5.978) tapa katriye nbhi kuapakurakedar (3.5.979) prakurapracukrca golahigulapudgal (3.5.980) vetlabhallamallca puro 'pi paia (3.5.981) kulmo rabhasacaiva sakaha patadraha | iti puligaeasagraha (3.5.982) dvihne 'nyacca khrayaparavabhrahimodakam (3.5.983) toamsarudhiramukhkidravia balam (3.5.984) phalahemaulbalohasukhaduhkhaubhubham (3.5.985) jalapupi lavaa vyajannyanulepanam (3.5.986) koy atdisakhyny v lak niyuta ca tat (3.5.987) dvayakamasisusannanta yadanntamakartari
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 26/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.5.988) trnta salopadha ia rtra prksakhyaynvitam (3.5.989) ptrdyadantairekrtho dvigurlakynusrata (3.5.990) dvandvaiktvvyaybhvau patha sakhyvyaytpara (3.5.991) aychy bahn cedvicchya sahatau sabh (3.5.992) lrthpi par rjmanuyrthdarjakt (3.5.993) dssabha npasabha rakassabhamim dia (3.5.994) upajopakramntaca tadditvaprakane (3.5.995) kopajakopakramdi kanthonaranmasu (3.5.996) bhve na akacidbhyo 'nye samhe bhvakarmao (3.5.997) adantapratyay puyasudinbhy tvaha para (3.5.998) kriyvyayn bhedaknyekatve 'pyukthatoake (3.5.999) coca piccha ghastha tira marma yojanam (3.5.1000) rjasya vjapeya gadyapadye ktau kave (3.5.1001) mikyabhyasindracracvarapijaram (3.5.1002) lokyata haritla vidalasthlabhlikam | iti napusakaeasagraha (3.5.1003) punnapusakayo eo 'rdharcapiykakaak (3.5.1004) modakastaakaaka aka karpao 'rbuda (3.5.1005) ptakodyogacarakatamlmalak naa (3.5.1006) kuha mua dhu busta kveita kemakuimam (3.5.1007) sagama atamnrmaambalvyayatavam (3.5.1008) kaviya kandakrpsa prvra yugandharam (3.5.1009) ypa pragrvaptrve ya camasacikkasau (3.5.1010) ardharcdau ghtdn pustvdya vaidika dhruvam (3.5.1011) tan noktamiha loke 'pi tac cedastyastu eavat | iti punnapusakaeasagraha (3.5.1012) strpusayorapatynt dvicatuapadorag (3.5.1013) jtibhed pumkhyca stryogai saha mallaka (3.5.1014) rmirvaraka svtirvarako jhalirmanu (3.5.1015) m sp karkandhryai ka ku | iti strpusaeasagraha (3.5.1016) strnapusakayorbhvakriyayo vya kvacicca vu (3.5.1017) aucityamaucit maitr maitrya vu prgudhta (3.5.1018) ahyantaprkpad senchylsurni (3.5.1019) sydv nsena vania golamitare ca dik (3.5.1020) bannantottarapado dvigucpusi naca lup (3.5.1021) trikhava ca trikhav ca tritaka ca tritakyapi | iti strnapusakaeasagraha (3.5.1022) triu ptr pu v pe kuvaladimau (3.5.1023) iti triligaeasagraha (3.5.1024) para liga svapradhne dvandve tatpurue 'pi tat (3.5.1025) arthnt prdyalamprptpannaprv paropag (3.5.1026) taddhitrtho dvigu sakhysarvanmatadantak
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm 27/28

2/12/13

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

(3.5.1027) bahurvrhiradinmnmunneya tadudhtam (3.5.1028) guadravyakriyyogopdhaya paragmina (3.5.1029) ktahkartaryasajy kty kartari karmai (3.5.1030) adyantstena raktdyarthe nnrthabhedak (3.5.1031) asajakstriu sam yumadasmattivyayam (3.5.1032) para virodhe ea tu jeya iaprayogata iti ligdisagrahavarga: 5, atra mlalok 46 ityamarasihaktau nmalignusane smnyakasttya sga eva samarthita iti ttya smnyaka sampta ityamarasihakta nmalignusanam katraytmaka sgopga sapratmagt | atra mlalok: 480, ke. lok:25 sarve ca militv:513 amarakoasthalokn koakam pra. ke m. lo. 281\, ke. lo. 18\, sarve ca militv 299 dvi. ke m. lo. 735\, ke. lo. 14\, sarve ca militv 750 tri. ke m. lo. 480\, ke. lo. 25\, sarve ca militv 513 eva sarve kn yoga m. lo. 1497\, ke.lo. 58\, sarve ca militv 1563

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/2_lex/amark3_u.htm

28/28

Anda mungkin juga menyukai