Anda di halaman 1dari 2

vaaisa> zai(apaQa zaukade vagau gaRu > .

.. ZIvaedvyaasaaXo(arzatanaamastaoama ..
|| r-Vedavyasastottaraata-nama-stotram ||
ZIyaogaanandsarsvataIivaricatama
r-Yogananda-Sarasvat-viracitam

vaedvyaasao ivax,au pa> paarazayaRstapaoinaiDa> .


satyasaDa> Pazaantaatmaa vaagmaI satyavataIsauta> .. 1 ..
Vedavyaso visnurupah paraaryas-taponidhih |
Satyasandhah praantatma vagm satyavat-sutah || 1 ||

ka]x,aq paayanao dantao baadraya,asai$ata> .


bahsaUaaiTatavaana Bagavaa{$aanaBaaskar> .. 2 ..
Krsnadvaipayano danto badarayana-samjitah |
Brahmasutra-grathitavan bhagavan jana-bhaskarah || 2 ||

savaRvaedantata(va$a> savaR$ao vaedmaUitaRmaana .


vaedzaaKaavyasanaka]tka]taka]tyao mahamauina> .. 3 ..
Sarvavedanta-tattvajah sarvajo veda-murtiman |
Veda-akha-vyasana-krt krtakrtyo mahamunih || 3 ||

mahabauimaRhaisaimaRhazai(amaRhaauita> .
mahakamaaR mahaDamaaR mahaBaartakalpaka> .. 4 ..
Mahabuddhir-mahasiddhir-mahaaktir-mahadyutih |
Mahakarma mahadharma mahabharata-kalpakah || 4 ||

mahapaura,aka]j$aanaI $aanaiva$aanaBaajanama .
icar{jaIvaI icadakaari(adoxaivanaazaka> .. 5 ..
Mahapurana-krj jan jana-vijana-bhajanam |
Cirajv cidakara-cittadosa-vinaakah || 5 ||

axaaFpaUi,aR maapaUjya> paU,aR caninaBaanana> .. 6 ..


Vasisthah akti-pautra-ca ukadevagurur-guruh |
Asadha-purnima-pujyah purnacandra-nibhananah || 6 ||

ivanaaTastauitakaro ivavanao jaga_> .


ijataenyao ijataaoDao vaqragyainarta> zauica> .. 7 ..
Vivanatha-stutikaro viva-vandyo jagadguruh |
Jitendriyo jitakrodho vairagya-niratah ucih || 7 ||

jaqimanyaaidsadacaayaR> sadacaarsadasTata> .
sTataPa$a> sTarmaita> samaaiDasasTataazaya> .. 8 ..
Jaiminyadi-sad-acaryah sad-acara-sadasthitah |
Sthita-prajah sthira-matih samadhi-samsthitaayah || 8 ||

Pazaantad> Pasaaatmaa zakarayaRPasaadka]ta .


naaraya,aatmaka> stavya> savaRLokaihtae rta> .. 9 ..
Praantidah prasannatma ankararya-prasada-krt |
Narayanatmakah stavyah sarvaloka-hite ratah || 9 ||

catauvaRdnaba ha iBaujaaparkaezava> .
paaLLocanaizava> parba hsvapaka> .. 10 ..
Acatur-vadana-brahma dvibhujapara-keavah |
Aphala-locana-ivah parabrahma-svarupakah || 10 ||

bah,yao baah,ao bahI bahivaaaivazaard> .


bahatmaqkatvaiva$aataa bahBaUta> sauKaatmaka> .. 11 ..
Brahmanyo brahmano brahm brahmavidya-viaradah |
Brahmatmaikatva-vijata brahmabhutah sukhatmakah || 11 ||

vaedabjaBaaskaro ivaana vaedvaedantapaarga> .


paantartamaonaamaa vaedacaayao@ ivacaarvaana .. 12 ..
Vedabja-bhaskaro vidvan veda-vedanta-paragah |
Apantaratamo-nama vedacaryo vicaravan || 12 ||

$aanasauibauatmaa Pasauanaa PabaoDaka> .


Pama(aoPamaeyaatmaa maQnaI bahpade rta> .. 13 ..
Ajana-supti-buddhatma prasuptanam prabodhakah |
Apramattoprameyatma maun brahmapade ratah || 13 ||

paUtaatmaa savaRBaUtaatmaa BaUitamaanBaUimapaavana> .


BaUtaBavyaBavaj$aataa BaUmasasTatamaanasa> .. 14 ..
Putatma sarvabhutatma bhutiman bhumi-pavanah |
Bhutabhavyabhavaj-jata bhuma-samsthitamanasah || 14 ||

tpau)pau,rIkaaa> pau,rIkaaaivaah> .
navaahstauitakar> pairahivavaijaRta> .. 15 ..
Utphulla-pundarkaksah pundarkaksa-vigrahah |
Navagraha-stutikarah parigraha-vivarjitah || 15 ||

kaantavaasasauPaIta> zamaaidinaLyao mauina> .


kadntasvapae,a iLipakaarI ba]hspaita> .. 16 ..
Ekanta-vasa-suprtah amadi-nilayo munih |
Ekadanta-svarupena lipikar brhaspatih || 16 ||

Basmare KaaivaiLa[ o aaavaiLBaUixata> .


$aanamauaLsatpaai,a> smatavaka ao ja aDar> .. 17 ..
Bhasma-rekha-viliptango rudraksavali-bhusitah |
Janamudra-lasat-panih smitavaktro jatadharah || 17 ||

gaBaIratmaa sauDaIratmaa svaatmaaramao rmaapaita> .


mahatmaa ka,aaisanDaurinad@e zya> svaraijata> .. 18 ..
Gabhratma sudhratma svatmaramo ramapatih |
Mahatma karunasindhur-anirdeyah svarajitah || 18 ||
ita ZIyaogaanandsarsvataIivaricata
ZIvaedvyaasaaXo(arzatanaamastaoa sapaU,aRma ..
Iti r-Yogananda-Sarasvat-viracitam
r-Vedavyasast o ttaraata-nama-stotram sampurna m ||

Anda mungkin juga menyukai