Anda di halaman 1dari 7

r S Rm

rrudraprana
Anuvakam 1

Learning1

Continous chanting2

om namo bhagavate rudrya

om namo bhagavate rudrya

om namaste rudra manyava

om namaste rudra manyava utota iave nama


utota iave nama

namaste astu dhanvane

namaste astu dhanvane bhubhymuta te nama


bhubhymuta te nama

y ta iu i vatam

y ta iu i vatam i va babhva te dhanu


i va babhva te dhanu

To follow the learning column, where each loka is divided into many parts and each part is chanted twice, please refer to
Sri-Rudram-Learning-Method-1-Anuvakam-1.mp3.
2
To follow continuous chanting column, where the loka is chanted without interruption and repeated once, please refer to
Sri-Rudram-Learning-Method-2-Anuvakam-1.mp3 or Sri-Rudram-Learning-Method-3-Anuvakam-1.mp3 where no repetition accrues.
Page 1 of 7

r Rudram learning devangar and transliteration text

Anuvakam 1

Learning1

Continous chanting2

i v aravy y tava

i v aravy y tava tay no rudra maya


tay no rudra maya

y te rudra i v tan

y te rudra i v tanraghor'ppakin3


aghor'ppakin

tay nastanuv antamay

tay nastanuv antamay giri atbhickahi



giriatbhickahi

ymiu giriata haste

ymiu giriata haste bibharyastave



bibharyastave

i v giritra t kuru

i v giritra t kuru m higs

purua jagat

m higs purua jagat

10

ivena vacas tv

i vena vacas tv giri cchvadmasi

giricchvadmasi

Sandhi rule: which is not preceded by a-dvaya (a or ) changes to r before soft consonants and vowels (tan aghor

tanraghor; hare nma harernma; agni jyoti aha agnirjyotiraha).


Page 2 of 7

r Rudram learning devangar and transliteration text

11

Anuvakam 1

Learning1

Continous chanting2

yath na sarvamijjagat

yath na sarvamijjagadayakmag4

suman asat

ayakmag suman asat

12

adhyavocadadhivakt

adhyavocadadhivakt prathamo daivyo bhiak


prathamo daivyo bhiak

13

ahgca sarvn

ahgca sarvjambhayantsarvca5 ytudhnya


jambhayantsarvca ytudhnya

14

asau yastamro

asau yastamro arua uta babhru sumagala


arua uta babhru sumagala

ye cemg rudr

ye cemg rudr abhito diku ri t

sahasrao'vaig hea mahe

abhito diku
15


ri t sahasrao'vaig


hea mahe
4

Sandhi rule: hard consonants change to soft consonants, before soft consonants and vowels (sarvamijjagat ayakmag

sarvamijjagadayakmag;
rmat bhgavatam rmadbhgavatam).
5

Sandhi rule: final n changes to before j, jh, , (sarvn jambhayantsarvca sarvjambhayantsarvca;

span jighran spajighran).

Page 3 of 7

r Rudram learning devangar and transliteration text

16

Anuvakam 1

Learning1

Continous chanting2

asau yo'vasarpati

asau yo'vasarpati nlagrvo vilohita


nlagrvo vilohita

17

utaina gop adann

utaina gop adannadannudahrya



adannudahrya

18

utaina viv bhtni

utaina viv bhtni sa do mayti na


sa do mayti na

19

namo astu nlagrvya

namo astu nlagrvya sahasrkya m hue


sahasrkya m hue

20

atho ye asya

atho ye asya satvno'ha tebhyo'karannama


satvno'ha


tebhyo'karannama

21

pramuca dhanvanastvam

pramuca dhanvanastvamubhayorrtni yorjym


ubhayorrtni yorjym

Page 4 of 7

r Rudram learning devangar and transliteration text

22

Anuvakam 1

Learning1

Continous chanting2

yca te hasta iava

yca te hasta iava par t bhagavo vapa


par t bhagavo vapa

23

avatatya dhanustvag

avatatya dhanustvag sahasrka ateudhe


sahasrka ateudhe

24

nirya alyn mukh

nirya alyn mukh i vo na suman bhava


i vo na suman bhava

25

vijya dhanu kapardino

vijya dhanu kapardino vialyo bavg uta


vialyo bavg uta

26

aneannasyeava

aneannasyeava bhurasya niagathi


bhurasya niagathi

27

y te hetirm huama

y te hetirm huama haste babhva te dhanu


haste babhva te dhanu

Page 5 of 7

r Rudram learning devangar and transliteration text

28

Anuvakam 1

Learning1

Continous chanting2

tay'smn vi vata6

tay'smn vi vatastvamayakmay paribbhuja


tvamayakmay pari bbhuja

29

namaste astvyudhy

namaste astvyudhyntatya7 dhave


antatya dhave

30

ubhbhymuta te namo

ubhbhymuta te namo bhubhym tava

dhanvane

bhubhym tava dhanvane

31

pari te dhanvano heti

pari te dhanvano hetirasmnvaktu8 vivata


asmnvaktu vivata

32

atho ya iudhi

atho ya iudhistavre9 asmannidhehi tam


tavre asmannidhehi tam

The other source states vivata , however this text adopts vivata due to the audio source.

Sandhi rule: two vowels of the same class combine into a long one: a + a ; a + ; + a ; + (astvyudhy antatya

astvyudhyntatya; nitya nanda nitynanda).


8

Sandhi rule: which is not preceded by a-dvaya (a or ) changes to r before soft consonants and vowels (heti asmnvaktu

hetirasmnvaktu; hare nma harernma; agni jyoti aha agnirjyotiraha).


9

Sandhi rule: changes to before c/ch, to before h, to s before t/th (iudhi tavre
iudhistavre; nama te namaste).
Page 6 of 7

r Rudram learning devangar and transliteration text

Learning1

Continous chanting2

namaste astu bhagavan

33

Anuvakam 1

vivevarya mahdevya

namaste astu bhagavan vivevarya


mahdevya tryambakya tripurntakya

trikgniklya klgnirudrya nlakahya

tryambakya tripurntakya

mtyujayya sarvevarya sadivya

rmanmahdevya nama

trikgniklya klgnirudrya



nlakahya mtyujayya


sarvevarya sadi vya


rmanmahdevya nama

Page 7 of 7

Anda mungkin juga menyukai