Anda di halaman 1dari 2

अिभनवगु Hमतानु सारं रससू ¬¯य ~ा¯यानम् अिभनवगु Hमतानु सारं रससू ¬¯य ~ा¯यानम् अिभनवगु Hमतानु सारं

रससू ¬¯य ~ा¯यानम् अिभनवगु Hमतानु सारं रससू ¬¯य ~ा¯यानम्


रसस¯uदाय¯थापकाचाय भरतuणीतना¬शा¬िम¯या¯य"¯थ¯य ~ा¯यान"¯थे
अिभनवभार¯यां अिभनवगु Hाचायण भरतेनो¬रससू¬मिधकृ ¯य ~ा¯यातम् । एते न
पूववतÍनामाचाया णां ~ा¯यातॄणां वा मतािन परी·य ¯वमतं uित?ािपतम् । इदम¬ ãात~ं
यत् तेनोपयु¬ालोचनाथ uितिष·य सं शोधनश¯दो ~वjतः । तेनो¬म् – ‘
अ¯मािभवृ¬पूवा णां िवदु षां िवचारान् परी·य सं शोिधता¯येव न खि¯डतािन । अिभनवगु H¯य
रसिन¯पि¬िवषयकिवचारा अिभनवभार¯यां, ·व¯यालोकलोचने चे¯युभय¬ ल-य¯ते ।
‘िवभावानुभाव~िभचािरसंयोगा¯सिन¯पि¬ः’ इित ना¬शा~े रसोऽ·याये
उ¬रससू¬िमदम् । सू¬िमदमिधकृ ¯य बहवः पूवाचाया ः ¯व-¯वमतं uितSापयन् । यथा
भ¿लो¯लट¯य उ¯पि¬वादः, "ीशjकु क¯य अनुिमितवादः, भ¿नायक¯य
भुि¬वादः,अिभनवगु H¯य अिभ~ि¬वाद> । भ¿लो¯लटे न रसिन¯पि¬ः इ¯य¬ रस¯य
उ¯पि¬भ वित इ¯यु¬यते । अतो एव उ¯पि¬वादः लो¯लट¯य । नै ¯याियकः "ीशjकु कः
रसोऽनुमीयते इ¯यु वाच इित हेतोः त¯य अनुिमितवाद इित क·यते । रसिन¯पि¬िर¯य¬ रसो
भु¯यते इित उ¬यते भ¿नायके न । त¬ सव षां मतानामपे¬या
दाशिनकाधारिभि¬हेतुनाऽ¯यिधकं uिसि;मुपगतम् अिभनवगु H¯य अिभ~ि¬वादः ।
ना¬शा~~ा¯यान"¯थे अिभनवभार¯यामिभनवगु Hाचायः सवमतान् पिरशी¯य ¯वमतं
uितSा िपतवान् । मतिमदं िवzि¸ः िनिववादेन ¯वीकृ तमि¯त इित सविविदतमेव ।
सवथा आ¯वादाि¯मकतया uतीित"ाjभाव एव रसः । ना¬का~ोपकरणैः
साधारणीकृ तः देशकाल¯वपर~ि¬गतरागzे षािदचेतनामु¬र¯यादयो भावा आ¯वाUाः
सुखमयuतीितिवषया वा भवि¯त । अयमा¯वादो भाव¯त¯य च सुखमयीuतीितरे व रस
इ¯यथः । रसा¯वादने सjदय¯या¯मा न सव थोपे¬ते । न च िवशेषादु ि¯ल¯यते । रसuतीित¯तु
सjदय¯या¯मना एव भवित । परिमयं ~ि¬गता न भवती¯यथः । ¯थाियभावाः
u¯येकसjदयानां मनिस सू·म¯पेण सं ¯कारा¯मना िवU¯ते । पूव सं¯कारिचि¬तिच¬ानां िह
समेषां सामािजकानां समाना वासना भवित ।
‘रसो Jgा¯वादसमान ’ इ¯यिभनव¯या¯यिभमतम् । रस¯य अिभ~ि¬रे व भवित
इ¯य¬ िनिववादम् । आ¯वादाि¯मकया uतीित"ाjः ¯थाियभाव एव रसः । ¯थाियभावः
पूवमेव वासना¯मकतया सjदय¯य मनिस अवितSते । ना¬का~योः
u¯तुतिवभावािदस¯पक णािभ~¬ः स रसनीयो भवित । रस¯वे वा पिरणमित । इ¯थं
िवभावादयो ~¸काः , रस¯पे पिरणतः ¯थाियभावो ~j·य एवेित वा । अतः ‘अिभ~¬ः’
इित िन¯पि¬पदाथः , ~j·य~¸कस¯ब¯ध> सं योगपदाथः ।

रसो िह न आ¯वाद अिप तु आ¯वाU एव । नायमनुभावः , अनु भविवषयः । न रसो
िवषियगतः, अिपतु िवषयगतोऽसािवित श¯दा¯तरम् । िविवधैभावैः
िवभवानुभाव~िभचािरभावैः समि¯वति~िवधै रिभनयै> अिभ~ि¸तः ¯थाियभाव एव
रस¯पे ना¬रस¯पे वा पिरणमित । यथा ~¸नािदिभः सं ¯कृ तम¤मे व
षाडवािदभो¯य¯व¯पं धारयित । तथै व ना¬सामि"भूतैिविवधै भा वैः ि¬िवधैरिभनयै >
u¯तुतः ¯थाियभाव एव ना¬रसतां uाuोित । अ¬ ¯थाियभाव अ¤ेन सह ना¬साम"ी च
~¸नौष·यािदिभः साकम् उपमीयते ।
नटः मुकु टादीन् धृ ¯वा रjगम(ं uिवशित चेत् अनुकतानुकाय योम·ये सामािजक¯य
मनिस ¬ाि¯तजायते । तयोम·ये दे शकालयोभावना िव¯मयते । तदानÏ - ‘ अयं रामः ’ इित
अथवा ‘अयं रामो न अिपतु ,नटः ’ इित uतीितजा यते । एतादृ -यां पिरि¯थ¯यां सामािजक¯य
मनिस सू·मतया सं¯कारज¯यः ¯थाियभावः ¯वपरभावं ¯य+¯वा साधारणीि¯यते । इमां
साधारणीकरणि¯थित रसानु भूितिरित व¬ुं श+यते । अ¬ िवभावािदzारा साधारणीकरणं
जायते ।
भरतेनो¬यते यत् -‘यथा िह नाना~¸नौषिध¯~संयोगा¯सिन¯पि¬ः’ इित ।
अिभनवगु Hमते यथा मधुर,आ¯ल,गुडािद ¯~ाणां पाक¯पया स¯य·योजनया उ¯प¤ः
अलौिककः पानकरसरसः आ¯वादयो·यः भवित, तzदेव िवभावानुभाव~िभचािरभावानां
समिम"णे न अनु भिव सjदय~¬ौ रसनीयतां uा¯य आ¯वादनीयं भवित ।
अिभनवगु H¯य मतिमदं पु?ीकु वि¯त म¯मटादयः। म¯मटः त¯य का~uकाश"¯थे
अिभ~ि¬वादं एवं िस;ा¯तयित । लोके uमदादीनां र¯यािद¯थाियभावानां अनुमानं कतु
िनपुणः सामािजकः का~नाटकयोम·ये एत¯य अथात् लोके िवUमान काय¯व-कारण¯व-
सहकािर¯व~पदे शपिर¯यागेन, िवभाव-अनुभाव-सहकािरभावानां ~ापारव¯वात्
अलौिककानुभवं uाuोित । लोके हष शोका एव जाय¯ते । पुनः वासना¯पेण सू·मतया ि¯थतः
रसा¯वादक¯वेन िनि>तः सामािजकः स¯ब¯धिवशे षपिर¯यागेन जातसाधारणीकरणzारा
वेUा¯तर¯य लौिककिवषयस¯पक शू¯यः रसमा¯वादियतुं श¯ोित । अमुमेव िवषयं पुनरे वं
¯प?यित यत् यथा पानकरसः एलमिरचशक रकपूरािदिवल¬णव¯तु स¯पािदत
एलािदरसवै ल¬¯येन समुदायस¯मे लनस¯पािदतेन िवल¬णे न आ¯वाUते इित ।

Anda mungkin juga menyukai