Anda di halaman 1dari 55

sukhavativyuha Large

bahujanahitya yas tvam nanda pratipanno bahujanasukhya loknukampyai mahato janakyasyrthya

hitya sukhya devn ca manuyn ca yas tva tathgatam etam artha paripraavya manyase.

evam etad bhavaty nanda, tathgatev arhatsu samyaksabuddhev aprameyev asakhyeyeu

jnadaranam upasaharata, na ca tathgatasya jnam upahanyate. tat kasya heto.

sukhavativyuha Large

apratihatahetujnadarano hy nanda tathgata. kkan nanda tathgata ekapiaptena kalpa v

tihet, kalpaata v, kalpasahasra v, kalpaatasahasra v, yvat kalpakonayutaatasahasra v,

tato vottari, na ca tathgatasyendriyy upanayeyu ; na mukha- varasynyathtva bhavet ; npi

chavivara upahanyate. tat kasya heto. tath hy nanda tathgata

amdhimukha- pramitprpta. samyaksabuddhnm nanda loke sudurlabha prdurbhva ; tad

yathodumbarapup loke prdurbhva sudurlabho bhavati, evam eva tathgatnm arthakmn

sukhavativyuha Large

hitaiim anukampakn mahkarupratipannn sudurlabha prdurbhva. api tu khalv

rynanda [ P5 ] tathgatasyaivaio 'nubhvo, yas tva sarvalokcrym sattvn loke

prdurbhvya bodhisattvn mahsattvnm arthya tathgatam etam artha paripraavya manyase.

tena hy nanda u sdhu ca suu ca, manasi kuru, bhiye 'ha te. eva bhagavann ity yumn

nando bhagavata pratyaraut. bhagavs tasyaitad avocat : bhtaprvam nandtte 'dhvanto

'sakhyeye kalpe 'sakhyeyatare vipule 'prameye 'cintye, yadst tena klena tena samayena dpakaro

sukhavativyuha Large

nma tathgato 'rhan samyaksabuddho loka udapdi. dpakarasynanda parea paratara pratpavn

nma tathgato 'bht. tasya parea paratara prabhkaro nma tathgato 'bht. tasya parea paratara

candanagandho nma tathgato 'bht. tasya parea paratara sumerukalpo nma tathgato 'bht. eva

candrnano nma, vimalnano nma, anupalipto nma, vimalaprabho nma, ngbhibhr nma,

srynano nma, girirjaghoo nma, sumeruko nma, suvaraprabhso nma, jyotiprabho nma,

vairyanirbhso nma, brahmaghoo nma, candrbhibhr nma, sryaghoo nma,

sukhavativyuha Large

muktakusumapratimaitaprabho nma, rkto nma, sgaravarabuddhivikritbhijo nma, varaprabho

nma, mahgandharjanirbhso nma, vyapagatakhilamalapratigho nma, rako nma, ratnajaho

nma, mahguadharabuddhiprptbhijo nma, candrasryajihmkarao nma, uttaptavairyanirbhso

nma, cittadhrbuddhisakusumitbhyudgato [ P6 ] nma pupvatvanarjasakusumitbhijo nma,

pupkaro nma, udakacandropamo nma, avidyndhakravidhvasanakaro nma, lokendro nma,

muktacchatrpravasado nma, tiyo nma, dharmamativinanditarjo nma, siha-

sukhavativyuha Large

sgarakavinanditarjo nma, sgaramerucandro nma, brahma- svarandbhinandino nma,

kusumasabhavo nma, prptaseno nma, candrabhnur nma, meruko nma, candraprabho nma,

vimalanetro nma, girirjaghoevaro nma, kusumaprabho nma, kusumavybhiprakro nma,

ratnacchatro nma, padmavthyupaobhito nma, tagaragandho nma, ratnanirbhso nma, nirmito nma,

mahvyho nma, vyapagatakhiladoo nma, brahmaghoo nma, saptaratnbhivo nma,

mahguadharo nma, tamlapatracandanakardamo nma, kusumbhijo nma, ajnavidhvasano

sukhavativyuha Large

nma, kear nma, muktacchatro nma, suvaragarbho nma, vairyagarbho nma, mahketur nma,

dharmaketur nma, ratnarr nma, narendro nma, lokendro nma, kruiko nma, lokasundaro nma,

brahmaketur nma, dharmamatir nma, siho nma, sihamatir nma, sihamater nanda parea

paratara lokevararjo nma tathgato 'rhan samyaksabuddho loka udapdi, vidycaraa- sapanna,

sugato, lokavidanuttara, puruadamyasrathi, st devn ca manuy ca, buddho, bhagavn.

tasya khalu punar nanda lokevararjasya tathgatasyrhata samyaksabuddhasya pravacane

sukhavativyuha Large

dharmkaro nma bhikur abhd, adhimtra smtimn, gativn, prajvn, adhimtra vryavn,

udrdhimukti. atha khalu nanda sa dharmkaro bhikur utthysand [ P7 ] eksam uttarsaga

ktv, dakia jnumaala pthivy pratihpya, yensau bhagavn lokevararjas tathgatas

tenjali praamya, bhagavanta namasktya, tasmin samaye samukham bhir gthbhir abhyavt :

amitaprabha, anantatulyabuddhe, na ca iha anyaprabh vibhti kcit. sryamaisira candra-bh, na

tapi na bhsiu ebhi sarvaloke. (1 )

sukhavativyuha Large

rpam api anantu sattvasre, tatha api buddhasvaro anantaghoa. lam api samdhiprajavryai sadu

na te 'stiha loki kacid anya. (2 )

gabhiru vipulu skma prptu dharmo, acintatu buddhavaro yath samudra. tenonnaman na csti

stu, khiladoa jahiy atri pram. (3 )

yatha buddhavaro anantatej pratapati sarvadi narendrarj, tatha ahu buddha bhavitva dharmasvm,

jaramaran praj pramocayeyam. (4 )

sukhavativyuha Large

dnadamathalakntivrya- dhynasamdhi tathaiva agrareh, ebhi ahu vrat samdadmi,

buddha bhaviymi sarvasattvatrt. (5 )

buddhaatasahasrakoy anek [ P8 ] yathariva vlika gagay anant, sarva ta ahu pjayiya nthn

ivavarabodhigaveako atuly. (6 )

gagarajasamna lokadht tatra bhyottari ye ananta ketr, sarvata prabha mucayiye tatr iti

etdi vryam rabhiye. (7 )

10

sukhavativyuha Large

ketra mama udru agrareho, varam iha maa pi sasktesmin. asada nirvalokadhtusaukhya,

tac ca asattvatay viodhayiye. (8 )

daadiata samgatni sattv tatra gat sukham edhiyanti kipram. buddha mama prama atra sk,

avitathavryabala janemi cchanda. (9 )

daadie lokavid asagajn sada mama cittu prajnayantu te pi. avicigatu aha sad vaseya,

praidhibala na punar nivartayiye. (10 )

11

sukhavativyuha Large

atha khalu nanda sa dharmkaro bhikus ta bhagavanta lokevararja tathgatam samukham

bhir gtbhir abhiutyaitad avocat : aham asmi bhagavann anuttar samyaksabodhim

abhisabodhukma, puna punar anuttary samyaksabodhau cittam utpdaymi, parimaymi.

tasya me bhagavn sdhu tath dharma deayatu, yathha kipram anuttar samyaksabodhim

abhisabudheya ; [ P9 ] asamasamas tathgato loke bhaveya ; t ca me bhagavn krn

parikrtayatu, yair aha buddhaketrasya guavyhasapada parighnym. evam ukta cnanda sa

12

sukhavativyuha Large

bhagavl lokevararjas tathgatas ta bhikum etad avocat : tena hi tva bhiko svayam eva

buddhaketra- gulakravyhasapada parighe. so 'vocat : nha bhagavann utsahe. api tu

bhagavn eva bhatv anye tathgatn buddhaketraguavyhlakrasapada, y rutv

vaya sarvkr pariprayiyma iti. athnanda sa lokevararjas tathgato 'rhan samyaksabuddhas

tasya bhikor aya jtv, paripr varakom ektibuddhakonayutaatasahasr

buddhaketragulakra- vyhasapada skr sodde sanirde saprakitavn ;

13

sukhavativyuha Large

arthakmo, hitaiy, anukampako, 'nukampm updya, buddhanetrynupacchedya, sattveu

mahkaru sajanayitv. paripr ca dvcatvrimatkalps tasya bhagavata yupramam

abht. atha khalv nanda sa dharmkaro bhikur ys tem ekti- buddhakonayutaatasahasr

buddhaketragulakra- vyhasapadas t ca sarv ekabuddhaketre parighya, bhagavato

lokevarasya tathgatasya pdau iras vanditv, pradakiktya, tasya bhagavato 'ntikt prkrmat. uttari

ca pacakalpn buddhaketragulakravyhasapadam, [ P10 ] udratar ca pratatar ca,

14

sukhavativyuha Large

sarvaloke daasu dikv apracaritaprv parightavn ; udra ca praidhnam akrt. iti hy nanda

y tena bhagavat lokevararjena tathgatena tem ektibuddhaketrakonayutaatasahasr

sapatti kathit, tato 'tirekny udrapratprameyatar buddhaketrasapatti parighya, yena sa

tathgatas tenopasakramya, tasya bhagavata pdau iras vanditvaitad avocat : paright me bhagavan

buddhaketragulakra- vyhasapad iti. evam ukte, nanda, sa lokevararjas tathgatas ta

bhikum etad avocat : tena hi bhiko bhasva. anumodate tathgata. aya klo bhiko, pramodaya

15

sukhavativyuha Large

parada, hara janaya, sihanda nada, ya rutv bodhisattv mahsattv etarhy angate cdhvany

evarpi buddhaketrasapattipraidhnni parighyanti. athnanda sa dharmkaro bhikus tasy

vely ta bhagavantam etad avocat : tena hi otu me bhagavn, ye mama praidhnavie, yath

me 'nuttar samyaksabodhim abhisabuddhasye. acintyagulakravyhasamanvgata tad

buddhaketra bhaviyati :

16

sukhavativyuha Large

1. sacen me bhagavas tasmin buddhaketre nirayo v, tiryagyonir v, pretaviayo vsuro v kyo

bhavet, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

2. sacen me bhagavas tatra buddhaketre ye sattv [ P11 ] pratyjt bhaveyus, te punas tata cyutv,

niraya v, tiryagyoni v, pretaviaya vsura v kya prapateyur, m tvad aham anuttar

samyaksabodhim abhisabudhye- yam.

17

sukhavativyuha Large

3. sacen me bhagavas tatra buddhaketre ye sattv pratyjts, te ca sarve naikavar syur, yad ida :

suvaravar, m tvad aham anuttar samyaksabodhim abhisambudhyeyam.

4. sacen me bhagavas tasmin buddhaketre devn ca manuyn ca nntva prajayetnyatra

nmasaketa- savtivyavahramtr dev manuy iti sakhygaanto, m tvad aham anuttar

samyaksabodhim abhisabudhye- yam.

18

sukhavativyuha Large

5. sacen me bhagavas tasmin buddhaketre ye sattv pratyjts te cet sarve na rddhivait

paramapramitprpt bhaveyur, antaa ekacittakaalavena buddhaketrakoniyuta-

atasahasrtikramaataypi, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

6. sacen me bhagavas tasmin buddhaketre ye sattv pratyjt bhaveyus, te cet sarve na jtismar

syur, antaa kalpakoniyutaatasahasrnusmaraataypi, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam.

19

sukhavativyuha Large

7. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te sarve na divyasya cakuo

lbhino bhaveyur, antao lokadhtukonayutaatasahasrdaranataypi, m [ P12 ] tvad aham anuttar

samyaksabodhim abhisabudhyeyam.

8. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te sarve na divyasya rotrasya

lbhino bhaveyur, antao buddhaketrakonayutaatasahasrd api yugapat saddharmaravaatay, m

tvad aham anuttar samyaksabodhim abhisabudhyeyam.

20

sukhavativyuha Large

9. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te sarve na paracittajnakovid

bhaveyur, antao buddhaketrakonayutaatasahasraparypannn sattvn cittacaritraparijnatay,

m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

10. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te kcit

parigrahasajotpadyetntaa svaarre 'pi, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam.

21

sukhavativyuha Large

11. sacen me bhagavas tasmin buddhaketre ye sattv pratyjyeras, te sarve na niyat syur, yad

ida : samyaktve yvan mahparinirvd, m tvad anuttar samyaksabodhim abhisabudhyeyam.

12. sacen me bhagavas tasmin buddhaketre 'nuttar samyaksabodhim abhisabuddhasya, kacid

eva sattva rvakn ganm adhigacched, antaas trishasra- mahshasraparypann api

sarvasattv pratyekabuddhabht kalpakoniyutaatasahasram api gaayanto, m tvad aham

anuttar samyaksabodhim abhisabudhyeyam.

22

sukhavativyuha Large

13. sacen me bhagavann anuttar samyaksabodhim [ P13 ] abhisabuddhasya, tasmin buddhaketre

prmik me prabh bhaved, antao buddhaketrakonayutaatasahasrapramenpi, m tvad aham

anuttar samyaksabodhim abhi- sabudhyeyam.

14. sacen me bhagavas tasmin buddhaketre 'nuttar samyaksambodhim abhisabuddhasya

bodhiprptasya, sattvn pramktyam yupramna bhaved, anyatra praidhnavaena, m tvad

aham anuttar samyaksabodhim abhisabudhyeyam.

23

sukhavativyuha Large

15. sacen me bhagavan bodhiprptasyyuprama paryantktya bhaved, antaa

kalpakonayutaatasahasragaanaypi, m tvad aham anuttar samyaksabodhim abhi-

sabudhyeyam.

16. sacen me bhagavan bodhiprptasya tasmin buddhaketre sattvnm akualasya nmadheyam api

bhaven, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

24

sukhavativyuha Large

17. sacen me bhagavan bodhiprptasya, nprameyeu buddhaketrev aprameysakhyey buddh

bhagavato nmadheya parikrtayeyur, na vara bheran, na praasm abhyudrayeyur, na

samudrayeyur, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

18. sacen me bhagavan bodhiprptasya, ye sattv anyeu lokadhtuv anuttary samyaksabodhe

cittam utpdya, mama nmadheya rutv, prasannacitt mm anusmareyus, te ced aha

25

sukhavativyuha Large

maraaklasamaye pratyupasthite bhikusagha- parivta puraskto na puratas tiheyam, yad ida :

cittvikepatyai, m tvad aham anuttar samyaksabodhim [ P14 ] abhisabudhyeyam.

19. sacen me bhagavan bodhiprptasyprameysakhyeyeu buddhaketreu ye sattv mama

nmadheya rutv, tatra buddhaketre citta preayeyur, upapattaye kualamlni ca parimayeyus, te

ca tatra buddhaketre nopapadyeran, antao daabhi cittotpdaparivartai, sthpayitvnantaryakria

26

sukhavativyuha Large

saddharmapratikepvaravt ca sattvn, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam.

20. sacen me bhagavan bodhiprptasya, tatra buddhaketre bodhisattv pratyjyeran, te sarve na

dvtriat mahpurualakaai samanvgat bhaveyur, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam.

27

sukhavativyuha Large

21. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye sattv pratyjt bhaveyus, te sarve

naikajtibaddh syur anuttary samyaksabodhau, sthpayitv praidhnavies tem eva

bodhisattvn mahsattvn, mah- sanhasanaddhn, sarvalokrthasanaddhn, sarva-

lokrthbhiyuktn, sarvalokaparinirvpitbhiyuktn, sarvalokadhtuu bodhisattvacary

caritukmn, sarva- buddhn satkartukmn, gagnadvlukasamn sattvn anuttary

28

sukhavativyuha Large

samyaksabodhau pratihpakn, bhya cottari- carybhimukhn samantabhadracaryniyatn,

m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

22. sacen me bhagavan bodhiprptasya, tad-buddhaketre [ P15 ] ye bodhisattv pratyjt bhaveyus, te

sarva ekapurobhaktennyni buddhaketri gatv, bahni buddhaatni, bahni buddhasahasri, bahni

buddhaatasahasri, bahvr buddhakor, yvad bahni buddhakoniyutaatasahasri, nopatiheran

29

sukhavativyuha Large

sarvasukhopadhnair, yad ida : buddhnubhvena, m tvad aham anuttar samyaksabodhim

abhisa- budhyeyam.

23. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye bodhisattv yathrpair krair

kkeyu kualamlny avalopitu, yad ida : suvarena v, rajatena v,

maimuktvairyaakhailpravasphaikamuslagalvlohita- muktmagarbhdibhir

vnyatamnyatamai sarvaratnair v, sarvapupagandhamlyavilepanacracvaracchatra-

30

sukhavativyuha Large

dhvajapatkpradpair v, sarvantyagtavdyair v, te cet tathrp kr sahacittotpdn na prdur

bhaveyur, m tvad aham anuttar samyaksabodhim abhisabudhye- yam.

24. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye sattv pratyjt bhaveyus, te sarve na

sarvajatsahagat dharm kathm kathayeyur, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam.

31

sukhavativyuha Large

25. sacen me bhagavan bodhiprptasya, tatra buddhaketre bodhisattvnm eva cittam utpdyeta, yan

nv ihaiva vaya lokadhtau sthitvprameysakhyeyeu buddhaketreu buddhn bhagavata

satkurymo gurukurymo mnayema [ P16 ] pjayema, yad ida : cvarapiaptaayansanaglna-

pratyayabhaiajyaparikrai pupadhpagandhamlyavilepana- cracvaracchatradhvajapatkbhir

nnvidhanttagtavdita- ratnavarair iti, te cet te buddh bhagavanta sahacittotpdn tan na

32

sukhavativyuha Large

pratighyur, yad idam : anukampm updya, m tvad aham anuttar samyaksabodhim abhisa-

budhyeyam.

26. sacen me bhagavan bodhiprptasya, tad-buddhaketre ye bodhisattv pratyjt bhaveyus, te sarve

na nryaa- vajrasahanantmabhvasthmapratilabdh bhaveyur, m tvad aham anuttar

samyaksabodhim abhisabudhye- yam.

33

sukhavativyuha Large

27. sacen me bhagavan bodhiprptasya, tatra buddhaketre kacit sattvo 'lakrasya varaparyantam

anughyd, antao na divyenpi cakuaivavaram evavibhtir iti buddhaketram iti nnvarat

sajnyn, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

28. sacen me bhagavan bodhiprptasya, tatra buddhaketre ya sarvaparttakualamlo bodhisattva sa

oaayojana- atocchritam udravarabodhivka na sajnyn, m tvad aham anuttar

samyaksabodhim abhisabudhye- yam.

34

sukhavativyuha Large

29. sacen me bhagavan bodhiprptasya, tatra buddhaketre [ P17 ] kasyacit sattvasyoddeo v svdhyyo

v kartavya syn, na te sarve pratisavitprpt bhaveyur, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam.

30. sacen me bhagavan bodhiprptasya, naivaprabhsvara tad buddhaketra bhaved, yatra samantd

aprame- ysakhyeycintytulyparimni buddhaketri sadyeran, tad yathpi nma suparima

daramaale mukhamaala, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

35

sukhavativyuha Large

31. sacen me bhagavan bodhiprptasya, tatra buddhaketre dharaitalam updya, yvad antarkd,

devamanyavi- aytikrntasybhijtasya dhpasya tathgatasya bodhisattvasya pj pratyaha

sarvaratnamayni nnsurabhigandhaghaikata- sahasri sad nirdhpitny eva na syur, m tvad

aham anuttar samyaksabodhim abhisabudhyeyam.

36

sukhavativyuha Large

32. sacen me bhagavan bodhiprptasya, tatra buddhaketre na sadbhipraviny eva

sugandhinnratnapupavari, sad pravdit ca manojasvar vdyamegh na syur, m tvad aham

anuttar samyaksabodhim abhisabudhye- yam.

33. sacen me bhagavan bodhiprptasya, ye sattv apra- meysakhyeycintytulyeu lokadhtuv bhay

sphu bhaveyus, te sarve na devamanuyasamatikrntena sukhena samanvgat [ P18 ] bhaveyur, m

tvad aham anuttar samyaksabodhim abhisabudhyeyam.

37

sukhavativyuha Large

34. sacen me bhagavan bodhiprptasya, samantc cpra- meysakhyeycintytulyparimeu

buddhaketreu bodhisattv mama nmdheya rutv, tac-chravaasahagatena kualamlena

jtivyavtt santo, na dhrapratilabdh bhaveyur, yvad bodhimaaparyantam iti, m tvad aham

anuttar samyaksabodhim abhisabudhyeyam.

35. sacen me bhagavan bodhiprptasya, samantd aprame- ysakhyeycintytulyparimneu

buddhaketreu y striyo mama nmadheya rutv, prasda sajanayeyur, bodhicitta

38

sukhavativyuha Large

cotpdayeyu, strbhva ca vijugupsyeran, jtivyativtt samn saced dvitya strbhva

pratilabheran, m tvad aham anuttar samyaksabodhim abhisa- budhyeyam.

36. sacen me bhagavan bodhiprptasya, samantd daasu dikv

aprameysakhyeycintytulyparimeu buddhaketreu ye bodhisattv mama nmadheya rutv,

praipatya pacamaalanamaskrea vandiyante, te bodhisattvacary caranto, na sadevakena lokena

namas satktyeran, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

39

sukhavativyuha Large

37. sacen me bhagavan bodhiprptasya, kasyacid bodhisattvasya cvaradhvanaoaasvanarajanakarma

kartavya bhaven, [ P19 ] na navanavbhijtacvararatnai prvtam evtmna sajnyu,

sahacittotpdt tathgatasyjnujtair, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam.

40

sukhavativyuha Large

38. sacen me bhagavan bodhiprptasya, tatra buddhaketre sahotpann sattv naivavidha sukha

pratilabheras, tad yathpi nma niparidhasyrhato bhikos ttyadhyna- sampannasya, m tvad

aham anuttar samyaksabodhim abhisabudhyeyam.

39. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye bodhisattv pratyajts, te yathrpa

buddhaketra- gulakravyham kkeyus, tathrpa nn- ratnavkebhyo na sajnyur, m

tvad aham anuttar samyaksabodhim abhisabudhyeyam.

41

sukhavativyuha Large

40. sacen me bhagavan bodhiprptasya, ta mama nmadheya rutvnyabuddhaketropapann

bodhisattv indriyabalavaikalpa nirgaccheyur, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam.

41. sacen me bhagavan bodhiprptasya, tad-anyabuddhaketra- sth bodhisattv mama nmadheya

rutv, saharavan na suvibhaktavat nma samdhi pratilabheran, yatra samdhau sthitv

bodhisattv ekakaavyatihrepramey- sakhyeycintytulyparimn buddhn bhagavata

42

sukhavativyuha Large

payanti, sa cai samdhir antar vipranayen, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam. [ P20 ]

42. sacen me bhagavan bodhiprptasya, mama nmadheya rutv, tac-chravaasahagatena

kualamlena sattv nbhijtakulopapatti pratilabheran, yvad bodhimaa- paryanta, m tvad aham

anuttar samyaksabodhim abhisabudhyeyam.

43

sukhavativyuha Large

43. sacen me bhagavan bodhiprptasya, tad-anyeu buddhaketreu ye sattv mama nmadheya rutv,

tac-chravaa- sahagatena kualamlena yvad bodhiparyanta na sarve bodhisattvacaryy

prtiprmodyakualamlasamavadhna- gat bhaveyur, m tvad aham anuttar samyaksabodhim

abhisabudhyeyam.

44. sacen me bhagavan bodhiprptasya, sahanmadheya- ravat tad-anyeu lokadhtuu bodhisattv na

samantnugata nma samdhi pratilabheran, yatra sthitv bodhisattv

44

sukhavativyuha Large

ekakaavyatihreprameysakhyeycintyparimn buddhn bhagavata satkurvanti, sa cai

samdhir antard vipranayed, yvad bodhimaaparyanta, m tvad aham anuttar

samyaksabodhim abhisabudhyeyam.

45. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye bodhisattv pratyjt bhaveyus, te

yathrp dharmadeanm kkeyu, rotum tathrup sahacittotpdn [ P21 ] na uyur, m

tvad aham anuttar samyaksabodhim abhisabudhyeyam

45

sukhavativyuha Large

46. sacen me bhagavan bodhiprptasya, tatra buddhaketre tad-anyeu buddhaketreu ye bodhisattv

mama nmadheya uyur, yas te sahanmadheyaravan nvaivarttik bhaveyur anuttary

samyaksabodher, m tvad aham anuttar samyaksabodhim abhisabudhyeyam.

47. sacen me bhagavan bodhiprptasya, tatra buddhaketre ye bodhisattv mama nmadheya uyus, te

sahanmadheya- ravan na prathamadvityatty knt pratilabheran, nvaivarttiko bhaved

buddhadharmebhyo, m tvad aham anuttar samyaksabodhim abhisabudhyeyam. atha khalv nanda

46

sukhavativyuha Large

sa dharmkaro bhikur imn evarpn praidhnavien nirdiya, tasy vely

buddhnubhvenem

gth abhata : saci mi imi viia naikarp varapraidhna siy khu bodhiprpte, ma ahu siya narendra

sattvasro, daabaladhri atulyadakiya (1 )

47

sukhavativyuha Large

saci mi siya na ketra evarpa bahu adhanna prabhta divyacitra, sukhi na narakamaya

dukhaprpto, ma ahu siy ratano nara rj. (2 )

saci mi upagatasya bodhimaa, daadii pravraji nmadheyu kipra [ P22 ] pthu bahava

anantabuddhaketr, ma ahu siy balaprptu lokantha. (3 )

saci khu ahu rameya kmabhog, smtimatigatiy vihnu santa, atulaiva sameyama bodhi, ma ahu

siy balaprptu stu loke. (4 )

48

sukhavativyuha Large

vipulaprabha atulyananta nth dii vidii sphuri sarvabuddhaketr, rga praami praamiya

sarvadoamoh, narakagatismi prami dhmaketu. (5 )

jniya surucira vilanetra, vidhuniya sarvanara andhakram, apaniya suna akan aen,

upaniya svargapathn anantatej. (6 )

na tapati nabha candrasrya-bh maigaa agniprabh va devatn, abhibhavati narendra-bha sarvn

purimacari pariuddha caritv. (7 )

49

sukhavativyuha Large

puruavaru nidhna dukhitn, dii vidisu na asti evarp. kualaatasahasra sarva pr, paragato

nadi buddhasihanada. (8 )

purimajina svayabhu satkaritv, vratatapakoi caritva apramey, pravara vara samesti

jnaskandha, praidhibala paripra sattvasro. (9 )

[ P23 ] yath bhagavan asagajnadar, trividha prajnati saskta narendra. aham api siya

tulyadakiyo, vidu pravaro naranyako nar. (10 )

50

sukhavativyuha Large

saci mi ayu narendra evarp praidhi samdhyati bodhi prpuitv, calatu ayu sahasralokadht

kusumu pravara nabhtu devasaghn. (11 )

pracalita vasudh pravari pup, tryaat gagane tha sapraedu. divyaruciracandanasya cr,

abhikiri caiva bhaviyi loki buddha, iti. (12 )

evarpaynanda praidhisapad sa dharmkaro bhikur bodhisattvo mahsattva samanvgato 'bht.

evarpay cnanda praidhisapad alpak bodhisattv samanvgat. alpakn caivarp

51

sukhavativyuha Large

praidhn loke prdurbhvo bhavati, parttn na puna sarvao nsti. sa khalu punar nanda

dharmkaro bhikus tasya bhagavato lokevararjasya tathgatasya purata, sadevakasya lokasya

samrakasya sabrahmakasya saramaabrhmaiky prajy sadevamnusury purata, imn

evarpn praidhivien nirdiya, yathbhta pratijpratipattisthito 'bht. sa imm evarp

buddhaketrapariuddhi buddhaketra- mhtmya buddhaketrodrat samudnayan,

bodhisattvacary caran, aprameysakhyeycintytulympyparimnabhilpyni [ P24 ]

52

sukhavativyuha Large

varakonayutatasahasri na jtu kmavypdavihisvitark vitarkitavn, na jtu kmavypda-

vihissaj utpditavn, na jtu rpaabdagandharasa- spraavyasaj utpditavn. sa daharo

manohara eva surato 'bht ; sukhasavso, 'dhivsanajtya, subhara, supoo, 'lpecchasatua,

pravivikto, 'duo, 'mho, 'vako, 'jihmo, 'atho, 'myv, sukhilo, madhura, priylpo, nitybhiyukta

ukladharmaparyeau ; anikiptadhura, sarvasattvnm arthya mahpraidhna samudntavn ;

buddhadharma- saghcryopdhyyakalyamitrasagauravo ; nityasanaddho bodhisattvacaryym ;

53

sukhavativyuha Large

rjavo, mrdavo, 'kuhako, nilapako, guavn, prvagama sarvasattvakualadharmasamdpanatyai ;

nyatnimittpraihitnabhisaskrnutpdavihravihr ; nirma svrakitavkya cbht.

bodhisattvacary caran, sa yad vkkarmotsam, tmaparobhaya vyvdhya savartate ;

tathvidha tyaktv yad vkkarma svaparobhaye hitasukhasavartaka, tad evbhiprayuktavn. eva

ca saprajno 'bht. yad grmanagara- nigamajanapadarrarjadhnv avataran, na jtu rpaabda-

gandharasaspraavyadharmea nto 'bht. apratihata sa bodhisattvacary caran, svaya ca

54

sukhavativyuha Large

dnapramitym acarat ; par ca tatraiva samdpitavn. svaya ca lakntivrya-

dhynaprajpramitsv acarat ; par ca tatraiva samdpitavn. tathrpi ca kualamlni

samudntavn. yai samanvgato yatra yatropapadyate, tatra tatrsynekni nidhana- [ P25 ]

konayutaatasahasri dharay prdurbhavanti.

55

Anda mungkin juga menyukai