Anda di halaman 1dari 8

r-yamun-stav

kalinda-tanaye devi paramnanda-vardhini |


snmi te salile sarvpardhn m vimocaya ||
cid-nanda-bhno sad nanda-sno
para-prema-ptr drava-brahma-gtr |
aghn lavitr jagat-kema-dtr
pavitr-kriyn no vapur mitra-putr ||
jayati tarai-putr dharma-rja-svas y
kalayati mathury sakhyam atyeti gagm |
murahara-dayit tat-pda-padma-prasta
vahati ca makaranda nra-pra-cchalena ||
gagdi-trtha-parievita-pda-padm
goloka-saukhya-rasa-pra-mahi mahimn |
plvitkhila-sudhsu jal sukhbdhau
rdh-mukunda-mudit yamun nammi ||
--o)0(o-(1)
r-rpa-gosvmi-prabhupda-viracita

r-yamunakam
bhrtur antakasya pattanebhipatti-hri
prekayti-ppino pi ppa-sindhu-tri
nra-mdhurbhir apy aea-citta-bandhin
m puntu sarvadravinda-bandhu-nandin ||1||
hri-vri-dhraybhimaitoru-khav
puarka-maalodyad-aajli-tav
snna-kma-pmarogra-ppa-sampad-andhin
m puntu sarvadravinda-bandhu-nandin ||2||
karbhima-jantu-durvipka-mardin
nanda-nandanntaraga-bhakti-pra-vardhin
tra-sagambhili-magalnubandhin
m puntu sarvadravinda-bandhu-nandin ||3||
dvpa-cakravla-jua-sapta-sindhu-bhedin
r-mukunda-nirmitoru-divya-keli-vedin
knti-kandalbhir indranla-vnda-nindin
m puntu sarvadravinda-bandhu-nandin ||4||
mthurea maalena crubhimait
prema-naddha-vaiavdhva-vardhanya pait
rmi-dor-vilsa-padmanbha-pda-vandin
m puntu sarvadravinda-bandhu-nandin ||5||
ramya-tra-rambhama-go-kadamba-bhit
divya-gandha-bhk-kadamba-pupa-rji-rit
nanda-snu-bhakta-sagha-sagambhinandin
m puntu sarvadravinda-bandhu-nandin ||6||
1

yamun-stotri
phulla-paka-mallikka-hasa-laka-kjit
bhakti-viddha-deva-siddha-kinnarli-pjit
tra-gandhavha-gandha-janma-bandha-randhin
m puntu sarvadravinda-bandhu-nandin ||7||
cid-vilsa-vri-pra-bhr-bhuva-svar-pin
krtitpi durmadoru-ppa-marma-tpin
ballavendra-nandanga-rga-bhaga-gandhin
m puntu sarvadravinda-bandhu-nandin ||8||
tua-buddhir aakena nirmalormi-ceit
tvm anena bhnu-putri! sarva-deva-veitm
ya stavti vardhayasva sarva-ppa-mocane
bhakti-pram asya devi! puarka-locane ||9||
iti r-rpa-viracitta r-yamunakam
--o)0(o-(2)

r-yamunakam
murri-kya-klim-lalma-vri-dhri
t-kta-triviap triloka-oka-hri |
manonukla-kla-kuja-puja-dhta-durmad
dhunotu me mano-mala kalinda-nandin sad ||1||
malpahri-vri-pra-bhri-maitmt
bha praptaka-prapacantipait ni |
sunanda-nandanga-saga-rga-rajit hit
dhunotu me mano-mala kalinda-nandin sad ||2||
lasat-taraga-saga-dhta-bhta-jta-ptak
navna-mdhur-dhura-bhakti-jta-ctak |
tanta-vsa-dsa-hasa-sasthnik-mad
dhunotu me mano-mala kalinda-nandin sad ||3||
vihra-rsa-kheda-bheda-dhra-tra-mrut
gat girm agocare yadya-nra-crut |
pravha-shacarya-pta-medin-nad-nad
dhunotu me mano-mala kalinda-nandin sad ||4||
taraga-saga-saikatntarntita sadsit
aran-nikaru-maju-majar-sabhjit |
bhavrcan-pracrumbundhunnirad
dhunotu me mano-mala kalinda-nandin sad ||5||
jalnta-keli-kri-cru-rdhikga-rgi
sva-bhartur anya-durlabhgatgata-bhgin |
sva-datta-supta-sapta-sindhu-bhedintikovid
dhunotu me mano-mala kalinda-nandin sad ||6||
jala-cyutcyutga-rga-lampali-lin
vilola-rdhik-kacnta-campakli-mlin |
sadvaghanvatra-bhart-bhtya-nrad
dhunotu me mano-mala kalinda-nandin sad ||7||
2

yamun-stotri
sadaiva nanda-nanda-keli-li-kuja-majul
taottha-phulla-mallik-kadamba-reu-sjjval |
jalvaghin n bhavbdhi-sindhu-prad
dhunotu me mano-mala kalinda-nandin sad ||8||
ity ajta-kaver yamunaka sampram
||2||
--o)0(o-(3)

r-yamunakam
kp-prvra tapana-tanay tpa-aman
murri-preyasy bhava-bhaya-dav bhakti-varadm |
viyaj-jln mukt riyam api sukhpte paridina
sad dhro nna bhajati yamun nitya-phala-dm ||1||
madhu-vana-corii bhskara-vhini jhnavi-sagini sindhu-sute
madhuripu-bhii mdhava-toii gokula-bhti-vina-kte |
jagad-agha-mocani mnasa-dyini keava-keli-nidna-gate
jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||2||
ayi madhure madhu-moda-vilsini aila-vidrii vega-bhare
parijana-plini dua-nidani vchita-kma-vilsa-dhare |
vraja-pura-vsi-janrjita-ptaka-hrii viva-janoddharike
jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||3||
ativipad-ambudhi-magna-jana bhava-tpa-atkula-mnasaka
gatim atihnam aea-bhaykulam gata-pda-saroja-yugam |
a-bhaya-bhtim anikti-ptaka-koi-atyuta-pujatara
jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||4||
nava-jalada-dyuti-koi-lasat-tanu-hema-maybhara-rajitake
taid-avaheli-padcala-cacala-obhita-pta-sucaila-dhare |
mai-maya-bhaa-citra-pasana-rajita-gajita-bhnu-kare
jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||5||
ubha-puline madhu-matta-yaddbhava-rsa-mahotsava-keli-bhare
ucca-kulcala-rjita-mauktika-hra-maybhara-roda-sike |
nava-mai-koika-bhskara-kacuki-obhita-traka-hra-yute
jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||6||
karivara-mauktika-nsika-bhaa-vta-camatkta-cacalake
mukha-kamalmala-saurabha-cacala-matta-madhu-vrata-locanike |
mai-gaa-kuala-lola-prasphurad-kula-gaa-yugmalake
jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||7||
kala-rava-npura-hema-maya-cita-pda-saroruha-sruike
dhimi- dhimi- dhimi- dhimi-tla-vinodita-mnasa-majula-pda-gate |
tava pada-pakajam rita-mnava-citta-sadkhila-tpa-hare
jaya yamune jaya bhti-nivrii sakaa-nini pvaya mm ||8||
ity ajta-kaver yamunaka sampram
||3||
3

yamun-stotri
--o)0(o-(4)
r-nanda-kiora-gosvmi-viracita

r-yamunakam
mada-kalakala-kalabika-kulkula-koka-kuthala-nre
tarua-tamla-vila-rasla-pala-vilsa-sutre |
tarala-tura-taraga-vihra-vilolita-nraja-nle
mama durita tvarita hi vinaya nalinnandaka-ble ||1||
lalita-kadamba-kadamba-nitamba-mayra-manohara-nde
nija-jala-sagita-tala-mruta-sevita-pdapa-pde |
vikasita-sita-atapatra-lasad-gamancita-matta-marle
mama durita tvarita hi vinaya nalinnandaka-ble ||2||
rdh-ramaa-caraa-aragati-jvana-jvana-vhe
bahutara-sacita-ppa-vidraa-drkta-bhava-dhe |
vidhi-vismpaka-durjana-tpaka-nija-tejo-jita-kle
mama durita tvarita hi vinaya nalinnandaka-ble ||3||
amara-nikara-vara-vg-abhinandita-hari-jala-keli-vilse
nija-taa-vsi-manoratha-praa-kta-surataru-parihse |
snna-vimardita-hari-pada-kukuma-paka-kalakita-bhle
mama durita tvarita hi vinaya nalinnandaka-ble ||4||
amala-kamala-kula-dala-cala-madhukara-ninada-pratidhvani-obhe
sva-salila-kara-sevaka-nara-vara-samudita-hari-pada-lobhe |
svga-spara-sukh-kta-vyu-samuddhata-jana-pada-jle
mama durita tvarita hi vinaya nalinnandaka-ble ||5||
mai-gaa-mauktika-majula-mla-nibaddha-taa-dvaya-bhse
prakara-nikara-tanu-dhri-surevara-maala-racita-nivse |
vipula-viada-mdu-tala-pulinvali-kamana-gamana-baka-mle
mama durita tvarita hi vinaya nalinnandaka-ble ||6||
agaita-gua-gaa-sdhana-samudaya-durlabha-bhakti-tage
snandtyavaghana-dyini mdhava-sama-tanu-rge |
rasa-nidhi-sukha-vidhi-kraa-keava-pda-vimukha-vikarle
mama durita tvarita hi vinaya nalinnandaka-ble ||7||
vraja-nava-yuvati-vihra-vidhyaka-kuja-puja-kta-seve
nija-suam-nicayena vakta-gokula-jvana-deve |
ka-candra-karu-rasa-vhini-vndvana-vana-mle
mama durita tvarita hi vinaya nalinnandaka-ble ||8||
srthaka-sundara-pada-yamakcita-karaa-kuthala-kra
padyakam idam arka-sut-mahimmta-varana-bhram |
kavivara-nanda-kiora-kta ubha-bhakti-yuto nara-jti
kopi pahed yadi goha-purandara-bhakta-gaeu vibhti ||9||
r-nanda-kiora-gosvmi-viracita r-yamunakam
||4||
4

yamun-stotri
--o)0(o-(5)
vanamli-stri-viracitam

r-yamunakam
tvayi snt dhyt tava salila-pt namayit
stute kart dhart tava rajasi mart ravisute |
na caivkhy vakt amana-sadane yti yamune
nammas tv nity sakala-gua-yukt ravi-sutm ||1||
murrte kya-pratima-lalita vri dadhat
kalinddre gd api patana-l gatimatm |
sva-pdbja dhytur jani-maraa-oka vitudat
nammas tv nity sakala-gua-yukt ravi-sutm ||2||
kadambn pupvalibhir ania rita-jal
vidhndrdyair devair muni-jana-kulai pjita-padm |
bhramad-go-godhugbhir vihaga-nikarair bhita-ta
nammas tv nity sakala-gua-yukt ravi-sutm ||3||
raad-bhga-re-vikasita-sarojavali-yut
taragntarbhrmyan-makara-saphar-kacchapa-kulm |
jala-krad-rmnuja-caraa-salea-rasik
nammas tv nity sakala-gua-yukt ravi-sutm ||4||
taru-re-kujvalibhir abhita obhita-ta
mahok gvalibhir abhito mardita-tam |
sthit vndavy satatam abhita pupita-van
nammas tv nity sakala-gua-yukt ravi-sutm ||5||
niy yasy bimbitam amala-tr-gaam aho
vilokyotkahante sakala-saphar attum aniam |
vikra ljn nikaram iti matv sarabhasa
nammas tv nity sakala-gua-yukt ravi-sutm ||6||
aran-megha-cchy sakala-manujair yat salila-g
hare svasym ptu snapanam iti buddhy sarabhasam |
kim yt garbhe sura-sarid aho tarkyata iti
nammas tv nity sakala-gua-yukt ravi-sutm ||7||
nm k-mtrd api sakala-saukhya vidadhatm
anysenaivkhila-bhuvana-bhogya pradadatm |
sva-kntn vyhair balabhid-upala cpi tudat
nammas tv nity sakala-gua-yukt ravi-sutm ||8||
mamai vijapti pada-kamalayos te taraije
bae h bhre tava vimala-tre nivasata |
hare kety uccair api ca tava nmni gadata
sad vndraye janani janana ytu mama vai ||9||
kim yt kla sa iha janane me hata-vidher
yadyta ko madhu-madhura-v-nirjhara-jalai |
ruter mrga sican kara-kamala-yugmena sahas
mad-aga svge h vratatim iva vko gamayit ||10||
5

yamun-stotri
ida stotra prta pahati yamuny pratidina
arr yas tasyopari bhavati prt ravi-sut |
hare preho bhtv hari-caraa-bhakti ca labhate
bhuvo bhogn muktv vrajati marante hari-padam ||11||
iti r-vanamli-stri-viracitam r-yamunakam
||5||
--o)0(o-(6)
r-hita-hari-vaa-gosvmin viracita

r-yamunakam
vrajdhirja-nandanmbudbha-gtra-vandannulepa-gandha-vhin bhavbdhi-bja-dhinm |
jagat-traye yaasvin lasat-sudh-payasvin
bhaje kalinda-nandin duranta-moha-majarm ||1||
rasaika-sma-rdhik-padbja-bhakti-sdhik
tad-aga-rga-pijara-prabhta-puja-majulm |
svarociti-majul ktjandhigajan
bhaje kalinda-nandin duranta-moha-majarm ||2||
vrajendra-snu-rdhik-hdi prapra-mnayor
mah-rasbdhi-prayor ivtitvra-vegata |
bahi samucchalan-nava-pravha-rpim aha
bhaje kalinda-nandin duranta-moha-majarm ||3||
vicitra-ratna-baddha-sat-taa-dvaya-riyojjval
vicitra-hasa-srasdy-ananta-paki-sakulm |
vicitra-haima-mekhal kttidna-plan
bhaje kalinda-nandin duranta-moha-majarm ||4||
vahantik priy harer mah-kp-svarpi
viuddha-bhaktim ujjval pare rastmik vidu |
sudh-sruti tv alaukik parea-vara-rpi
bhaje kalinda-nandin duranta-moha-majarm ||5||
surendra-vnda-vandyay rasd adhihate vane
sadopalabdhi-mdhavdbhutauka-sad-rasonmadm |
atva vihvalm ivoccalat-taraga-dor-lat
bhaje kalinda-nandin duranta-moha-majarm ||6||
praphulla-pakajnan lasan-navotpaleka
rathga-nma-yugmaka-stanm udra-hasakm |
nitamba-cru-rodhasa hare priy rasojjval
bhaje kalinda-nandin duranta-moha-majarm ||7||
samasta-veda-mastakair agamya-vaibhav sad
mah-munndra-nraddibhi sadaiva bhvitm |
atulya-pmarair api rit pumartha-srad
bhaje kalinda-nandin duranta-moha-majarm ||8||
6

yamun-stotri
ya etad aaka budhas triklam drita pahet
kalinda-nandin hd vicintya viva-vanditm |
ihaiva rdhik-pate padbja-bhaktim uttamm
avpya sa dhruva bhavet paratra tuaynuga ||
iti rmad-dhita-harivaa-candra-gosvmin viracita
yamunaka sampram
||6||
--o)0(o-(7)
r-vallabhcrya-viracita

r-yamunaka-stotram
nammi yamunm aha sakala-siddhi-hetu mud
murri-pada-pakaja-sphurad-amanda-retkam |
taastha-nava-knana-prakaa-moda-pupmbun
sursura-supjita-smara-pitu riya bibhratm ||1||
kalinda-giri-mastake patad-amanda-projjval
vilsa-gamanollasat-prakaa-gaa-ailonnat |
sa-ghoa-gati-dantur samadhirha-dolottam
mukunda-rati-vardhin jayati padma-bandho sut ||2||
bhuva bhuvana-pvanm adhigatm aneka-svanai
priybhir iva sevit uka-mayra-hasdibhi |
taraga-bhuja-kakaa-prakaa-muktik-blukniamba-taa-sundar namata ka-turya-priym ||3||
ananta-gua-bhite iva-virici-deva-stute
ghanghana-nibhe sad dhruva-pararbhia-de |
viuddha-mathur-tae sakala-gopa-gop-vte
kp-jaladhi-sarite mama mana sukha bhvaya ||4||
yay caraa-padmaj muraripo priya-bhvuk
samgamanato bhavet sakala-siddhid sevatm |
tay sadatm iyt kamalaj-sapatnva yad
dhari-priya-kalindaj manasi me sad sthyatm ||5||
namostu yamune sad tava caritram atyadbhuta
na jtu yama-ytan bhavati te paya-pnata |
yamopi bhagin-sutn katham u hanti dun api
priyo bhavati sevant tava harer yath gopik ||6||
mamstu tava sannidhau tanu-navatvam etvat
na durlabhatam ratir muraripau mukunda-priye |
atostu tava llan suradhun para sagamt
tavaiva bhuvi krtit na tu kadpi pui-sthitai ||7||
stuti tava karoti ka kamalaj-sapatni priye
harer yad-anusevay bhavati saukhyam mokata |
iya tava kathdhik sakala-gopik-sagamasmara-rama-jalubhi sakala-gtrajai sagama ||8||
7

yamun-stotri
tavakam ida mud pahati sura-ste sad
samasta-durita-kayo bhavati vai mukunde rati |
tath sakala-siddhayo muraripu ca santuyati
svabhva-vijayo bhaved vadati vallabha r-hare ||9||
r-vallabhcrya-viracita r-yamunaka-stotra sampram ||7||
--o)0(o-(8)

r-yamunakam
mtar devi kalinda-bhdhara-sute nlmbuja-ymalasnigdhodyad-vimalormi-tava-dhare tubhya namaskurmahe |
tva turypy asi yat priy muraripos tad-blya-truyayor
llnm avadhyiknya-mahi-vndeu vandydhikam ||1||
loknyn kalikla-klita-mah-dukarma-kkitn
nenikte divam utpatiyati hi s grva-klaka |
tan mtas tvayi sasti-prasmara-klebhibhta mana
svar-nireim upetum arka-tanaye raddh nibadhnti na ||2||
sonnda nipatan kalinda-ikhara-prottuga-gntard
gacchan prcyam apanidhi janani sad-vr pravhas tava |
madhye-mrgam avpta-bhri-viays tat-klam unmrjayan
diyn na riyam uddhur marakata-ymbhirma-dyuti ||3||
ayyotthyam ajasram tma-sadant tv vkya laky kan
mta prtar apohaymi vitata duptaka-vrtakam |
sandhbhya samlakam akhila sakaya sat-karma
ka drg apavarga-mrga-gamane yenrgal-bhyate ||4||
nvsa dyu-sad na pannaga-pura nny ca bhoga-sthal
lgheha param atra ki tu vipul r-bhraty bhuva |
svecch-dhvad-udagra-dukalikari-kr-kpyit
ysv ets tava vri ravi-sute cacvanti vci-ccha ||5||
tvat-kle nivasan vasan na vjina-vyhobhipuvan muhu
pryapyam apyavri madhura vri grahetmaje |
drktya a-caya saphalayan janmtmano nirbharnandsvdana-tatparo gamayit kla kadya jana ||6||
no tattvvagama-sph na vipulysa sat sagatau
no tat-tan-nigamgamokta-vividhnuhna-nihpi ca |
ye tepi jan pataga-tanaye bhittv pitur maala
sodarya ca vadhrya te suktino brahmtmat bibhrati ||7||
vaktu te mahimnam asmi na vibhur loke vikuhopy ala
kasrti-kuumbini prakaayat prti para kuhitm |
yad vedair api mgyamam ania tad brahma mtar yatas
tvat-kla-stha-nikuja-maju-valaya-kroeu vikrati ||8||
iti r-yamunaka sampram
||8||
8

Anda mungkin juga menyukai