Anda di halaman 1dari 4

<pre> advayatrakopaniat pramada - iti nti trakayogdhikra athto'dvayatrakopaniada vykhysymo yataye jitendriyya amdiaaguaprya upaniadbrahmayogiviracita vivaraam o rmadvivdhihnaparamahasasadgururmacandrya nama

dvaitsabhavavijnasasiddhdvayatrakam trakabrahmeti gta vande rrmavaibhavam

iha khalu uklayajurvedapravibhakteyamadvayatrakopaniat rjayogasarvasva prakaa ant brahmamtraparyavasann dyate asy svalpagranthato vivaraamrabhyate atra yath uddeena rutaya trakayogamupadianttyha- atheti atha karmopsankadvayanirpana hsiddhi ata

p. 2) tadartha yatra svtirekea dvaya na vidyate tat advaya brahma, tanmtrabodhin vid kopaniat, t rutayo vaya vykhysyma kasm adhikria ityata ha- yataya iti sv mukhato vedntaravaa tato yuktibhi rutyaviruddhbhi manana ca ktv nididhysanya y ajitendriyasya yatitva kuta ityata ha- jitendriyyeti jitendriyasya yatitvopapatt e ariavargkrntasya jitendriyat kuta ityata ha- amdiaguapryeti smdiag eva sdhanavate rutaya trakayogamupadianttyartha 1 yogopyatatphalam

citsvarpo'hamiti sad bhvayan samya nimlitka kicidunmlitko v antardy datejakarpa para brahmvalokayan tadrpo bhavati 2

eva nididhysanopyatatphalamha- ciditi yog svnta cidrpo'smti bhvayan ard cana bhrmadhydau saccidnandamtra brahmhamasmtylokayan tadrpa trakarpo bhavati trakasvarpam garbhajanmajarmaraasasramahadbhayt sasrayati, tasmt trakamiti sarvaviea neti netti vihya yadavaiyate tadadvaya brahma 3

jvevarau

ki trakamityata ha - garbheti jyotirliga bhruvormadhye nitya dhyyet sad y i rutisiddhajyotirligasya pratyagrpatvena

p. 3) svjavikalpitagarbhavsdisasratrakatvt traka pratyagtmetyartha jveabhed innabrahmabhva kuta ityakya, tayorbhedasya myikatvena mithytvt tato yacchiyate, ta ahmetyha- jveti 3 takyatraynusadhnavidhi tatsiddhyai lakyatraynusadhna kartavyam 4 4

tadadhigamopya kathamityata ha- tatsiddhy iti antarlakyalakaam

dehamadhye brahman suumn sryarpi pracandrm vartate s tu mldhrd ati tanmadhye taitkoisamnaknty mlastravat skmg kualinti prasiddhsti t kto bhavati phlordhvagalalavieamaale nirantara tejastrakayogavisphuraena payat

o bhavati tarjanyagronmlitakararandhradvaye tatra phtkraabdo jyate tatra sthite m nasi cakurmadhyagatanlajyotisthala vilokya antardy niratiayasukha prpnoti eva evamantarlakyalakaa mumukubhirupsyam 5 deheti

antarbhyamadhyabhedena lakya trividham tatra antarlakyalakaa tadabhysapha yad kualin pradimano'gnibhi mldhratrikogrlakrasuumndhovaktra

p. 4) trikogrlakrasuumndhovaktra vibhidya tanmadhye praviati tad bhyanta- prapa munyantakaraa nirvikalpabrahmapada bhajati muni nirvikalpajnt vikalpt mukto bhav a tatsiddhyupya ka ityata ha- phleti tadgatasukhnubhavopya vadan antarlakmyam ati- tarjanti sukha prpnoti na kevala kararandhradvaye; eva hdaye 5 bahirlakyalakaam

atha bahirlakyalakaam nsikgre caturbhi abhiraabhi daabhi dvdaabhi vasadgraktabhagsphuratptavaradvayopeta vyoma yadi payati sa tu yog bhavati calad vkitu puruasya dyagre jyotirmaykh vartante taddaranena yog bhavati taptakc pgnte bhmau v payati taddi sthir bhavati ropari dvdagulasamkitu amt ya irasi vyomajyotirda cet sa tu yog bhavati 6 bahirlakyalakaamha- atheti a vykhyta syditi mantavyam 6 madhyalakyalakaam

yog bhavati itydiktsnopaniat pryao maalabr

atha madhyalakyalakaa prtacitrdivarkhaasryacakravat vahnijvlvalvat t tadkrkritay

p. 5) avatihati tadbhyodaranena guarahitka bhavati visphurattrakkradpyamn vati klnalasamadyotamna mahka bhavati sarvotkaparamadyutipradyotamna tattv rakavaibhavasaka sryka bhavati eva bhybhyantarasthavyomapacaka trakalak vyomasamno bhavati tasmt traka eva lakya amanaskaphalaprada bhavati 7 ala antarbhyalakyasvarpamuktv madhyalakyasvarpamha- atheti yasmdeva tasmt 7

taddar vimuktasv

dvividha trakam tat traka dvividha prvrdha trakam uttarrdham amanaska ceti tadea loko bhavatitadyoga ca dvidh viddhi prvottaravidhnata prva tu traka vidydamanaska taduttaram 8 iti trakayogasiddhi

akyantastrayo candrasryapratiphalana bhavati trakbhy sryacandramaalad iairomadhyasthke ravndumaaladvitayamastti nicitya trakbhy taddaranam a p. 6) ubhayaikyady manoyukta dhyyet, tadyogbhve indriyapravtteranavakt heya 9

tasmt

brahmavat pie'pi ravnd vidyete iti nicitya trakbhy tadaikyadaranata tyha- akti ayog yath brahmasthacandrasryau manasahaktatrakbhy payati tath dvaya manasahaktatrbhymavalokayedityartha rpadaranasya cakuradhnatvt ki mana ti manasi anyatra vypte rpdigrahaaakti cakurde nsttyatra anyatram abhva n a nrauam itydirute yasmdeva tasmt 9

mrtmrtabhedena dvividhamanusadheyam

tat traka dvividha, mrtitrakam amrtitraka ceti yat indriynta tat mrtim ryugtta tat amrtimat sarvatra antapadrthavivecane manoyuktbhysa iyate trakb attvadarant manoyuktena antarkaena saccidnandasvarpa brahmaiva tasmt uklatejoma i siddham tadbrahma manasahakricaku antardy vedya bhavati evamrtitrakamapi cakuaiva dahardika vedya bhavati, rpagrahaaprayojanasya manacakuradhnatvt bhya manacakuasayogenaiva rpagrahaakryodayt tasmt manoyukt antardi trakaprak

p. 7) yadanusadheya tat katividham ityatra tattrakam bhyapadrthavivecanavat antapad havivecanamapi manacakuradhnamityha- sarvatreti tadrdhvasthasattvadarant; bhrmadh vavilasitottaratrakalakyadarant kenaitaddaranyamityatra manoyukteneti brahmaiva u taratrakalakyamityanusadheyam yasmdeva tasmt bhrmadhydisthalavilasitauklatejas lpitatve'pi brahmaa sarvavypakatvena tatrpi vidyamnatvt tadeva brahmeti abhimatidrah lne tatra manasi kalpakaspekakalpanvairalye nirvikalpaka brahmaiva avaiyata ityartha attejo mana- kalpita tadbrahma yasmdeva tasmt 10 trakayogasvarpam

bhryugamadhyabile di taddvr rdhvasthitateja virbhta trakayogo bhavati noyukta traka susayojya prayatnena bhryugma svadhnatay kicidrdhvamutkepayet i a uttara tu amrtimat amanaskamityucyate tlumlordhvabhge mahn jyotirmaykho varta tat yogibhirdhyeyam tasmt aimdisiddhirbhavati 11

ko'ya trakayoga ityatra bhryugamadhyabile tatratyjcakre diyugma sanivey lokayan, dhyeyam, tajjyoti brahmeti yogibhicintyamityartha tata ki bhavattyatra tas iti 11 bhav mudr antarbhyalakye dau nimeonmeavarjity saty bhav mudr bhavati p. 8) taddy sarve lok pavitr bhavanti 12

tanmu

tdaparamayogipj yasya labhyate so'pi mu

yat yogibhi dhyeyamukta paryavasne tadeva mbhav mudr bhavattyha- antariti havati ityatraantarlakya bahirdirnimeonmeavarjit e s bhav mudr sarvatantreu gopit

iti rute tanmudrrhayogina stauti- taditi pavitr bhavati ityatra svapdanysamtr asudhtalam iti svarpadaranokte pavitr bhavantikhecar bhcar sarve brahmaviddigocar sadya eva vimucyante koijanmrjitairaghai iti rute 12

antarlakyavikalp

antarlakyajvalajjyotisvarpa bhavati paramagurpadeena sahasrrajvalajjyotirv dhiguhnihitacijjyotirv oantasthaturyacaitanya v antarlakya bhavati taddarana antarlakya vikalpya nirdhrayati- parameti aranamla kimityatra- taddaranamiti 13 p. 9) cryalakaam

uktavikalpnmekrthaparyavasyitvt

cryo vedasapanno viubhakto vimatsara yogajo yoganihaca sad yogtmaka uci gurubhaktisamyukta puruajo vieata eva lakaasapanno gururityabhidhyate 15

14

guabdastvandhakra syd ruabdastannirodhaka andhakranirodhitvd gururityabhidhyate 16 gurureva para brahma gurureva par gati gurureva par vidy gurureva paryaam 17 gurureva par kh gurureva para dhanam yasmt tadupadesau tasmd gurutaro guru iti cryalakaamuktv guruabdrthamha- guabdastviti granthbhysaphalam 14-18 18

ya sakduccrayati tasya sasramocana bhavati sarvajanmakta ppa tatkade kmnavpnoti sarvapururthasiddhirbhavati ya eva veda ityupaniat 19

granthatadarthapahannusadhnaphalamha- ya iti kmkmadhiy pahanaphala sa ururthptica ityupaniacchabda advayatrakopaniatsamptyartha 19 p. 10) rvsudevendraiyopaniadbrahmayogin advayopaniadvykhy likhitevaragocar advayopaniadvykhygrantho'tiritrita

iti rmaddyaottaraatopaniacchstravivarae tripacatsakhyprakam advayattrakop o rmadvivdhihnaparamahasasadgururmacandrrpaamastu </pre>

Anda mungkin juga menyukai