Anda di halaman 1dari 26

janaka uvca || katha jnamavpnoti katha muktirbhaviyati | vairgya ca katha prptam etad brhi mama prabho || 1-1|| avakra

uvca || muktim icchasi cettta viayn viavattyaja | kamrjavadaytoasatya pyavad bhaja || 1-2|| na pthv na jala ngnirna vyurdyaurna v bhavn | e skiamtmna cidrpa viddhi muktaye || 1-3|| yadi deha pthak ktya citi virmya tihasi | adhunaiva sukh nto bandhamukto bhaviyasi || 1-4|| na tva viprdiko varo nram nkagocara | asago'si nirkro vivask sukh bhava || 1-5|| dharmdharmau sukha dukha mnasni na te vibho | na kartsi na bhoktsi mukta evsi sarvad || 1-6|| eko drasi sarvasya muktapryo'si sarvad | ayameva hi te bandho drara payastaram || 1-7|| aha kartetyahammnamahkhidaita | nha karteti vivsmta ptv sukh bhava || 1-8|| eko viuddhabodho'ham iti nicayavahnin | prajvlyjnagahana vtaoka sukh bhava || 1-9|| yatra vivamida bhti kalpita rajjusarpavat | nandaparamnanda sa bodhastva sukha bhava || 1-10|| muktbhimn mukto hi baddho baddhbhimnyapi | kivadantha satyeya y mati s gatirbhavet || 1-11||

tm sk vibhu pra eko muktacidakriya | asago nispha nto bhramtsasravniva || 1-12|| kastha bodhamadvaitamtmna paribhvaya | bhso'ha bhrama muktv bhva bhyamathntaram || 1-13|| dehbhimnapena cira baddho'si putraka | bodho'ha jnakhagena taniktya sukh bhava || 1-14|| nisago nikriyo'si tva svaprako nirajana | ayameva hi te bandha samdhimanutihati || 1-15|| tvay vyptamida viva tvayi prota yathrthata | uddhabuddhasvarpastva m gama kudracittatm || 1-16|| nirapeko nirvikro nirbhara talaya | agdhabuddhirakubdho bhava cinmtravsana || 1-17|| skramanta viddhi nirkra tu nicalam | etattattvopadeena na punarbhavasambhava || 1-18|| yathaivdaramadhyasthe rpe'nta paritastu sa | tathaiv'smin arre'nta parita paramevara || 1-19|| eka sarvagata vyoma bahirantaryath ghae | nitya nirantara brahma sarvabhtagae tath || 1-20||

janaka uvca || aho nirajana nto bodho'ha prakte para | etvantamaha kla mohenaiva viambita || 2-1|| yath prakaymyeko dehamena tath jagat | ato mama jagatsarvamathav na ca kicana || 2-2|| sa arramaho viva parityajya maydhun |

kutacit kauald eva paramtm vilokyate || 2-3|| yath na toyato bhinnstarag phenabudbud | tmano na tath bhinna vivamtmavinirgatam || 2-4|| tantumtro bhaved eva pao yadvad vicrita | tmatanmtrameveda tadvad viva vicritam || 2-5|| yathaivekurase klpt tena vyptaiva arkar | tath viva mayi klpta may vypta nirantaram || 2-6|| tmajnjjagad bhti tmajnnna bhsate | rajjvajndahirbhti tajjnd bhsate na hi || 2-7|| prako me nija rpa ntirikto'smyaha tata | yad prakate viva tadha bhsa eva hi || 2-8|| aho vikalpita vivamajnnmayi bhsate | rpya uktau pha rajjau vri sryakare yath || 2-9|| matto vinirgata viva mayyeva layameyati | mdi kumbho jale vci kanake kaaka yath || 2-10|| aho aha namo mahya vino yasya nsti me | brahmdistambaparyanta jaganno'pi tihata || 2-11|| aho aha namo mahyam eko'ha dehavnapi | kvacinna gant ngant vypya vivamavasthita || 2-12|| aho aha namo mahya dako nstha matsama | asaspya arrea yena viva cira dhtam || 2-13|| aho aha namo mahya yasya me nsti kicana | athav yasya me sarva yad vmanasagocaram || 2-14|| jna jeya tath jt tritaya nsti vstavam | ajnd bhti yatreda so'hamasmi nirajana || 2-15||

dvaitamlamaho dukha nnyattasy'sti bheajam | dyametan m sarvam eko'ha cidrasomala || 2-16|| bodhamtro'hamajnd updhi kalpito may | eva vimato nitya nirvikalpe sthitirmama || 2-17|| na me bandho'sti moko v bhrnti nto nirray | aho mayi sthita viva vastuto na mayi sthitam || 2-18|| saarramida viva na kiciditi nicitam | uddhacinmtra tm ca tatkasmin kalpandhun || 2-19|| arra svarganarakau bandhamokau bhaya tath | kalpanmtramevaitat ki me krya cidtmana || 2-20|| aho janasamhe'pi na dvaita payato mama | arayamiva savtta kva rati karavyaham || 2-21|| nha deho na me deho jvo nhamaha hi cit | ayameva hi me bandha sdy jvite sph || 2-22|| aho bhuvanakallolairvicitrairdrk samutthitam | mayyanantamahmbhodhau cittavte samudyate || 2-23|| mayyanantamahmbhodhau cittavte pramyati | abhgyjjvavaijo jagatpoto vinavara || 2-24|| mayyanantamahmbhodhvcarya jvavcaya | udyanti ghnanti khelanti pravianti svabhvata || 2-25|| avakra uvca || avininamtmnam eka vijya tattvata | tavtmajnasya dhrasya kathamarthrjane rati || 3-1|| tmjndaho prtirviayabhramagocare | ukterajnato lobho yath rajatavibhrame || 3-2||

viva sphurati yatreda tarag iva sgare | so'hamasmti vijya ki dna iva dhvasi || 3-3|| rutvpi uddhacaitanya tmnamatisundaram | upasthe'tyantasasakto mlinyamadhigacchati || 3-4|| sarvabhteu ctmna sarvabhtni ctmani | munerjnata carya mamatvamanuvartate || 3-5|| sthita paramdvaita mokrthe'pi vyavasthita | carya kmavaago vikala keliikay || 3-6|| udbhta jnadurmitramavadhrytidurbala | carya kmamkket klamantamanurita || 3-7|| ihmutra viraktasya nitynityavivekina | carya mokakmasya mokd eva vibhik || 3-8|| dhrastu bhojyamno'pi pyamno'pi sarvad | tmna kevala payan na tuyati na kupyati || 3-9|| ceamna arra sva payatyanyaarravat | sastave cpi nindy katha kubhyet mahaya || 3-10|| mymtramida viva payan vigatakautuka | api sannihite mtyau katha trasyati dhradh || 3-11|| nispha mnasa yasya nairye'pi mahtmana | tasytmajnatptasya tulan kena jyate || 3-12|| svabhvd eva jnno dyametanna kicana | ida grhyamida tyjya sa ki payati dhradh || 3-13|| antastyaktakayasya nirdvandvasya niria | yadcchaygato bhogo na dukhya na tuaye || 3-14|| janaka uvca ||

hanttmajnasya dhrasya khelato bhogallay | na hi sasravhkairmhai saha samnat || 4-1|| yat pada prepsavo dn akrdy sarvadevat | aho tatra sthito yog na haramupagacchati || 4-2|| tajjasya puyappbhy sparo hyantarna jyate | na hykasya dhmena dyamnpi sagati || 4-3|| tmaiveda jagatsarva jta yena mahtman | yadcchay vartamna ta nieddhu kameta ka || 4-4|| brahmastambaparyante bhtagrme caturvidhe | vijasyaiva hi smarthyamicchnicchvivarjane || 4-5|| tmnamadvaya kacijjnti jagadvaram | yad vetti tatsa kurute na bhaya tasya kutracit || 4-6|| avakra uvca || na te sago'sti kenpi ki uddhastyaktumicchasi | saghtavilaya kurvannevameva laya vraja || 5-1|| udeti bhavato viva vridheriva budbuda | iti jtvaikamtmnam evameva laya vraja || 5-2|| pratyakamapyavastutvd viva nstyamale tvayi | rajjusarpa iva vyaktam evameva laya vraja || 5-3|| samadukhasukha pra nairyayo sama | samajvitamtyu sannevameva laya vraja || 5-4|| janaka uvca || kavadananto'ha ghaavat prkta jagat | iti jna tathaitasya na tygo na graho laya || 6-1||

mahodadhirivha sa prapaco vcisa'nnibha | iti jna tathaitasya na tygo na graho laya || 6-2|| aha sa uktisako rpyavad vivakalpan | iti jna tathaitasya na tygo na graho laya || 6-3|| aha v sarvabhteu sarvabhtnyatho mayi | iti jna tathaitasya na tygo na graho laya || 6-4|| janaka uvca || mayyanantamahmbhodhau vivapota itastata | bhramati svntavtena na mamstyasahiut || 7-1|| mayyanantamahmbhodhau jagadvci svabhvata | udetu vstamytu na me vddhirna ca kati || 7-2|| mayyanantamahmbhodhau viva nma vikalpan | atinto nirkra etadevhamsthita || 7-3|| ntm bhveu no bhvastatrnante nirajane | ityasakto'spha nta etadevhamstita || 7-4|| aho cinmtramevham indrajlopama jagat | iti mama katha kutra heyopdeyakalpan || 7-5|| avakra uvca || tad bandho yad citta kincid vchati ocati | kicin mucati ghti kicid dyati kupyati || 8-1|| tad muktiryad citta na vchati na ocati | na mucati na ghti na hyati na kupyati || 8-2|| tad bandho yad citta sakta kvapi diu | tad moko yad cittamasakta sarvadiu || 8-3||

yad nha tad moko yadha bandhana tad | matveti helay kicinm gha vimuca m || 8-4|| avakra uvca || ktkte ca dvandvni kad ntni kasya v | eva jtveha nirvedd bhava tygaparo'vrat || 9-1|| kasypi tta dhanyasya lokacevalokant | jvitecch bubhuk ca bubhutsopaama gat || 9-2|| anitya sarvameveda tpatrayaditam | asara nindita heyamiti nicitya myati || 9-3|| ko'sau klo vaya ki v yatra dvandvni no nm | tnyupekya yathprptavart siddhimavpnuyt || 9-4|| n mata mahar sdhn yogin tath | dv nirvedampanna ko na myati mnava || 9-5|| ktv mrtiparijna caitanyasya na ki guru | nirvedasamatyukty yastrayati saste || 9-6|| paya bhtavikrstva bhtamtrn yathrthata | tatkad bandhanirmukta svarpastho bhaviyasi || 9-7|| vsan eva sasra iti sarv vimuca t | tattygo vsantygtsthitiradya yath tath || 9-8|| avakra uvca || vihya vairia kmamartha cnarthasakulam | dharmamapyetayorhetu sarvatrdara kuru || 10-1|| svapnendrajlavat paya dinni tri paca v | mitraketradhangradradydisampada || 10-2||

yatra yatra bhavett sasra viddhi tatra vai | prauhavairgyamritya vtata sukh bhava || 10-3|| tmtrtmako bandhastanno moka ucyate | bhavsasaktimtrea prptituirmuhurmuhu || 10-4|| tvamekacetana uddho jaa vivamasattath | avidypi na kicits k bubhuts tathpi te || 10-5|| rjya sut kalatri arri sukhni ca | sasaktasypi nani tava janmani janmani || 10-6|| alamarthena kmena suktenpi karma | ebhya sasrakntre na virntamabhn mana || 10-7|| kta na kati janmni kyena manas gir | dukhamysada karma tadadypyuparamyatm || 10-8|| avakra uvca || bhvbhvavikraca svabhvditi nicay | nirvikro gataklea sukhenaivopamyati || 11-1|| vara sarvanirmt nehnya iti nicay | antargalitasarva nta kvpi na sajjate || 11-2|| pada sampada kle daivdeveti nicay | tpta svasthendriyo nitya na vnchati na ocati || 11-3|| sukhadukhe janmamty daivdeveti nicay | sdhydar nirysa kurvannapi na lipyate || 11-4|| cintay jyate dukha nnyatheheti nicay | tay hna sukh nta sarvatra galitaspha || 11-5|| nha deho na me deho bodho'hamiti nicay | kaivalyam iva samprpto na smaratyakta ktam || 11-6||

brahmastambaparyantam ahameveti nicay | nirvikalpa uci nta prptprptavinirvta || 11-7|| ncaryamida viva na kiciditi nicay | nirvsana sphrtimtro na kicidiva myati || 11-8|| janaka uvca || kyaktysaha prva tato vgvistarsaha | atha cintsahastasmd evamevhamsthita || 12-1|| prtyabhvena abdderadyatvena ctmana | vikepaikgrahdaya evamevhamsthita || 12-2|| samdhysdivikiptau vyavahra samdhaye | eva vilokya niyamam evamevhamsthita || 12-3|| | heyopdeyavirahd eva haravidayo | abhvdadya he brahmann evamevhamsthita || 12-4|| ramnrama dhyna cittasvktavarjanam | vikalpa mama vkyaitairevamevhamsthita || 12-5|| karmnuhnamajnd yathaivoparamastath | budhv samyagida tattvam evamevhamsthita || 12-6|| acintya cintyamno'pi cintrpa bhajatyasau | tyaktv tadbhvana tasmd evamevhamsthita || 12-7|| evameva kta yena sa ktrtho bhavedasau | evameva svabhvo ya sa ktrtho bhavedasau || 12-8||

janaka uvca ||

akicanabhava svstha kaupnatve'pi durlabham | tygdne vihysmdahamse yathsukham || 13-1|| kutrpi kheda kyasya jihv kutrpi khedyate | mana kutrpi tattyaktv pururthe sthita sukham || 13-2|| kta kimapi naiva syd iti sacintya tattvata | yad yatkartumyti tat ktvse yathsukham || 13-3|| karmanaikarmyanirbandhabhv dehasthayogina | sayogyogavirahdahamse yathsukham || 13-4|| arthnarthau na me sthity gaty na ayanena v | tihan gacchan svapan tasmdahamse yathsukham || 13-5|| svapato nsti me hni siddhiryatnavato na v | nollsau vihysmadahamse yathsukham || 13-6|| sukhdirp niyama bhvevlokya bhria | ubhubhe vihysmdahamse yathsukham || 13-7|| janaka uvca || prakty nyacitto ya pramdd bhvabhvana | nidrito bodhita iva kasasmarao hi sa || 14-1|| kva dhanni kva mitri kva me viayadasyava | kva stra kva ca vijna yad me galit sph || 14-2|| vijte skipurue paramtmani cevare | nairye bandhamoke ca na cint muktaye mama || 14-3|| antarvikalpanyasya bahi svacchandacria | bhrntasyeva dastststd eva jnate || 14-4|| avakra uvca ||

yathtathopadeena ktrtha sattvabuddhimn | jvamapi jijsu parastatra vimuhyati || 15-1|| moko viayavairasya bandho vaiayiko rasa | etvadeva vijna yathecchasi tath kuru || 15-2||

vgmiprjnamahodyoga jana mkajalasam | karoti tattvabodho'yamatastyakto bubhukabhi || 15-3|| na tva deho na te deho bhokt kart na v bhavn | cidrpo'si sad sk nirapeka sukha cara || 15-4|| rgadveau manodharmau na manaste kadcana | nirvikalpo'si bodhtm nirvikra sukha cara || 15-5|| sarvabhteu ctmna sarvabhtni ctmani | vijya nirahakro nirmamastva sukh bhava || 15-6|| viva sphurati yatreda tarag iva sgare | tattvameva na sandehacinmrte vijvaro bhava || 15-7|| raddhasva tta raddhasva ntra mo'ha kuruva bho | jnasvarpo bhagavntm tva prakte para || 15-8|| guai saveito dehastihatyyti yti ca | tm na gant ngant kimenamanuocasi || 15-9|| dehastihatu kalpnta gacchatvadyaiva v puna | kva vddhi kva ca v hnistava cinmtrarpia || 15-10|| tvayyanantamahmbhodhau vivavci svabhvata | udetu vstamytu na te vddhirna v kati || 15-11|| tta cinmtrarpo'si na te bhinnamida jagat | ata kasya katha kutra heyopdeyakalpan || 15-12||

ekasminnavyaye nte cidke'male tvayi | kuto janma kuto karma kuto'hakra eva ca || 15-13|| yattva payasi tatraikastvameva pratibhsase | ki pthak bhsate svart kaakgadanpuram || 15-14|| aya so'hamaya nha vibhgamiti santyaja | sarvamtmeti nicitya nisakalpa sukh bhava || 15-15|| tavaivjnato viva tvameka paramrthata | tvatto'nyo nsti sasr nsasr ca kacana || 15-16|| bhrntimtramida viva na kiciditi nicay | nirvsana sphrtimtro na kicidiva myati || 15-17||

eka eva bhavmbhodhvsdasti bhaviyati | na te bandho'sti moko v ktyaktya sukha cara || 15-18|| m sakalpavikalpbhy citta kobhaya cinmaya | upamya sukha tiha svtmanynandavigrahe || 15-19|| tyajaiva dhyna sarvatra m kicid hdi dhraya | tm tva mukta evsi ki vimya kariyasi || 15-20|| avakra uvca || cakva u v tta nnstryanekaa | tathpi na tava svsthya sarvavismarad te || 16-1|| bhoga karma samdhi v kuru vija tathpi te | citta nirastasarvamatyartha rocayiyati || 16-2|| ystsakalo dukh naina jnti kacana | anenaivopadeena dhanya prpnoti nirvtim || 16-3|| vypre khidyate yastu nimeonmeayorapi |

tasylasya dhurasya sukha nanyasya kasyacit || 16-4|| ida ktamida neti dvandvairmukta yad mana | dharmrthakmamokeu nirapeka tad bhavet || 16-5|| virakto viayadve rg viayalolupa | grahamokavihnastu na virakto na rgavn || 16-6|| heyopdeyat tvatsasraviapkura | sph jvati yvad vai nirvicradaspadam || 16-7|| pravttau jyate rgo nirvttau dvea eva hi | nirdvandvo blavad dhmn evameva vyavasthita || 16-8|| htumicchati sasra rg dukhajihsay | vtargo hi nirdukhastasminnapi na khidyati || 16-9|| yasybhimno moke'pi dehe'pi mamat tath | na ca jn na v yog kevala dukhabhgasau || 16-10|| haro yadyupade te hari kamalajo'pi v | tathpi na tava svthya sarvavismaradte || 16-11||

avakra uvca || tena jnaphala prpta yogbhysaphala tath | tpta svacchendriyo nityam ekk ramate tu ya || 17-1|| na kadcijjagatyasmin tattvaj hanta khidyati | yata ekena teneda pra brahmamaalam || 17-2|| na jtu viay ke'pi svrma harayantyam | sallakpallavaprtamivebha nimbapallav || 17-3|| yastu bhogeu bhukteu na bhavatyadhivsit |

abhukteu nirkk tado bhavadurlabha || 17-4|| bubhukuriha sasre mumukurapi dyate | bhogamokanirkk viralo hi mahaya || 17-5|| dharmrthakmamokeu jvite marae tath | kasypyudracittasya heyopdeyat na hi || 17-6|| vch na vivavilaye na dveastasya ca sthitau | yath jvikay tasmd dhanya ste yath sukham || 17-7|| ktrtho'nena jnenetyeva galitadh kt | payan van span jighrann anannaste yath sukham || 17-8|| ny dirvth ce vikalnndriyi ca | na sph na viraktirv kasasrasgare || 17-9|| na jagarti na nidrti nonmlati na mlati | aho parada kvpi vartate muktacetasa || 17-10|| sarvatra dyate svastha sarvatra vimalaya | samastavsan mukto mukta sarvatra rjate || 17-11|| payan van span jighrann anan ghan vadan vrajan | hitnhitairmukto mukta eva mahaya || 17-12|| na nindati na ca stauti na hyati na kupyati | na dadti na ghti mukta sarvatra nrasa || 17-13|| snurg striya dv mtyu v samupasthitam | avihvalaman svastho mukta eva mahaya || 17-14||

sukhe dukhe nare nry sampatsu vipatsu ca | vieo naiva dhrasya sarvatra samadarina || 17-15|| na his naiva kruya nauddhatya na ca dnat |

ncarya naiva ca kobha kasasarae nare || 17-16|| na mukto viayadve na v viayalolupa | asasaktaman nitya prptprptamupnute || 17-17|| samdhnasamdhnahithitavikalpan | nyacitto na jnti kaivalyamiva sasthita || 17-18|| nirmamo nirahakro na kiciditi nicita | antargalitasarva kurvannapi karoti na || 17-19|| manaprakasammohasvapnajyavivarjita | da kmapi samprpto bhaved galitamnasa || 17-20|| avakra uvca || yasya bodhodaye tvatsvapnavad bhavati bhrama | tasmai sukhaikarpya nama ntya tejase || 18-1|| arjayitvkhiln arthn bhognpnoti pukaln | na hi sarvaparityjamantarea sukh bhavet || 18-2|| kartavyadukhamrtaajvldagdhntartmana | kuta praamapyadhrsramte sukham || 18-3|| bhavo'ya bhvanmtro na kicit paramarthata | nstyabhva svabhvan bhvbhvavibhvinm || 18-4|| na dra na ca sakocllabdhamevtmana padam | nirvikalpa nirysa nirvikra nirajanam || 18-5|| vymohamtraviratau svarpdnamtrata | vtaok virjante nirvaraadaya || 18-6|| samasta kalpanmtramtm mukta santana | iti vijya dhro hi kimabhyasyati blavat || 18-7||

tm brahmeti nicitya bhvbhvau ca kalpitau | nikma ki vijnti ki brte ca karoti kim || 18-8|| aya so'hamaya nham iti k vikalpan | sarvamtmeti nicitya tmbhtasya yogina || 18-9|| na vikepo na caikgrya ntibodho na mhat | na sukha na ca v dukham upantasya yogina || 18-10|| svrjye bhaikavttau ca lbhlbhe jane vane | nirvikalpasvabhvasya na vieo'sti yogina || 18-11|| kva dharma kva ca v kma kva crtha kva vivekit | ida ktamida neti dvandvairmuktasya yogina || 18-12|| ktya kimapi naivsti na kpi hdi rajan | yath jvanameveha jvanmuktasya yogina || 18-13|| kva moha kva ca v viva kva tad dhyna kva muktat | sarvasakalpasmy virntasya mahtmana || 18-14|| yena vivamida da sa nstti karotu vai | nirvsana ki kurute payannapi na payati || 18-15|| yena da para brahma so'ha brahmeti cintayet | ki cintayati nicinto dvitya yo na payati || 18-16|| do yentmavikepo nirodha kurute tvasau | udrastu na vikipta sdhybhvtkaroti kim || 18-17|| dhro lokaviparyasto vartamno'pi lokavat | no samdhi na vikepa na lopa svasya payati || 18-18|| bhvbhvavihno yastpto nirvsano budha | naiva kicitkta tena lokady vikurvat || 18-19|| pravttau v nivttau v naiva dhrasya durgraha |

yad yatkartumyti tatktv tihate sukham || 18-20|| nirvsano nirlamba svacchando muktabandhana | kipta saskravtena ceate ukaparavat || 18-21|| asasrasya tu kvpi na haro na vidit | sa talahaman nitya videha iva rjaye || 18-22|| kutrpi na jihssti no vpi na kutracit | tmrmasya dhrasya talcchatartmana || 18-23|| prakty nyacittasya kurvato'sya yadcchay | prktasyeva dhrasya na mno nvamnat || 18-24|| kta dehena karmeda na may uddharpi | iti cintnurodh ya kurvannapi karoti na || 18-25|| atadvdva kurute na bhavedapi blia | jvanmukta sukh rmn sasarannapi obhate || 18-26|| nvicrasurnto dhro virntimgata | na kalpate na jti na oti na payati || 18-27|| asamdheravikepn na mumukurna cetara | nicitya kalpita payan brahmaivste mahaya || 18-28|| yasynta sydahakro na karoti karoti sa | nirahakradhrea na kicidakta ktam || 18-29|| nodvigna na ca santuamakart spandavarjitam | nira gatasandeha citta muktasya rjate || 18-30|| nirdhytu ceitu vpi yaccitta na pravartate | nirnimittamida kintu nirdhyyeti viceate || 18-31|| tattva yathrthamkarya manda prpnoti mhatm | athav yti sakocamamha ko'pi mhavat || 18-32||

ekgrat nirodho v mhairabhyasyate bham | dhr ktya na payanti suptavatsvapade sthit || 18-33|| aprayatnt prayatnd v mho npnoti nirvtim | tattvanicayamtrea prjo bhavati nirvta || 18-34|| uddha buddha priya pra niprapaca nirmayam | tmna ta na jnanti tatrbhysapar jan || 18-35|| npnoti karma moka vimho'bhysarpi | dhanyo vijnamtrea muktastihatyavikriya || 18-36|| mho npnoti tad brahma yato bhavitumicchati | anicchannapi dhro hi parabrahmasvarpabhk || 18-37|| nirdhr grahavyagr mh sasrapoak | etasynarthamlasya mlaccheda kto budhai || 18-38|| na nti labhate mho yata amitumicchati | dhrastattva vinicitya sarvad ntamnasa || 18-39||

kvtmano darana tasya yad damavalambate | dhrsta ta na payanti payantytmnamavyayam || 18-40|| kva nirodho vimhasya yo nirbandha karoti vai | svrmasyaiva dhrasya sarvadsvaktrima || 18-41|| bhvasya bhvaka kacin na kicid bhvakopara | ubhaybhvaka kacid evameva nirkula || 18-42|| uddhamadvayamtmna bhvayanti kubuddhaya | na tu jnanti sammohdyvajjvamanirvt || 18-43|| mumukorbuddhirlambamantarea na vidyate | nirlambaiva nikm buddhirmuktasya sarvad || 18-44||

viayadvpino vkya cakit ararthina | vianti jhaiti kroa nirodhaikgrasiddhaye || 18-45|| nirvsana hari dv t viayadantina | palyante na aktste sevante ktacava || 18-46|| na muktikrik dhatte niako yuktamnasa | payan van span jighrannanannste yathsukham || 18-47|| vasturavaamtrea uddhabuddhirnirkula | naivcramancramaudsya v prapayati || 18-48|| yad yatkartumyti tad tatkurute ju | ubha vpyaubha vpi tasya ce hi blavat || 18-49|| svtantrytsukhampnoti svtantryllabhate param | svtantrynnirvti gacchetsvtantryt parama padam || 18-50|| akarttvamabhokttva svtmano manyate yad | tad k bhavantyeva samastcittavttaya || 18-51|| ucchkhalpyaktik sthitirdhrasya rjate | na tu sasphacittasya ntirmhasya ktrim || 18-52|| vilasanti mahbhogairvianti girigahvarn | nirastakalpan dhr abaddh muktabuddhaya || 18-53|| rotriya devat trthamagan bhpati priyam | dv sampjya dhrasya na kpi hdi vsan || 18-54|| bhtyai putrai kalatraica dauhitraicpi gotrajai | vihasya dhikkto yog na yti vikti mank || 18-55|| santuo'pi na santua khinno'pi na ca khidyate | tasycaryada t t td eva jnate || 18-56|| kartavyataiva sasro na t payanti sraya |

nykr nirkr nirvikr nirmay || 18-57|| akurvannapi sakobhd vyagra sarvatra mhadh | kurvannapi tu ktyni kualo hi nirkula || 18-58|| sukhamste sukha ete sukhamyti yti ca | sukha vakti sukha bhukte vyavahre'pi ntadh || 18-59|| svabhvdyasya naivrtirlokavad vyavahria | mahhda ivkobhyo gataklea sa obhate || 18-60|| nivttirapi mhasya pravtti rupajyate | pravttirapi dhrasya nivttiphalabhgin || 18-61|| parigraheu vairgya pryo mhasya dyate | dehe vigalitasya kva rga kva virgat || 18-62|| bhvanbhvansakt dirmhasya sarvad | bhvyabhvanay s tu svasthasydirpi || 18-63|| sarvrambheu nikmo yacared blavan muni | na lepastasya uddhasya kriyamo'pi karmai || 18-64|| sa eva dhanya tmaja sarvabhveu ya sama | payan van span jighrann anannistaramnasa || 18-65|| kva sasra kva cbhsa kva sdhya kva ca sdhanam | kasyeva dhrasya nirvikalpasya sarvad || 18-66|| sa jayatyarthasannys prasvarasavigraha | aktrimo'navacchinne samdhiryasya vartate || 18-67|| bahuntra kimuktena jtatattvo mahaya | bhogamokanirkk sad sarvatra nrasa || 18-68|| mahaddi jagaddvaita nmamtravijmbhitam | vihya uddhabodhasya ki ktyamavaiyate || 18-69||

bhramabhtamida sarva kicinnstti nicay | alakyasphuraa uddha svabhvenaiva myati || 18-70|| uddhasphuraarpasya dyabhvamapayata | kva vidhi kva vairgya kva tyga kva amo'pi v || 18-71|| sphurato'nantarpea prakti ca na payata | kva bandha kva ca v moka kva hara kva vidit || 18-72|| buddhiparyantasasre mymtra vivartate | nirmamo nirahakro nikma obhate budha || 18-73|| akaya gatasantpamtmna payato mune | kva vidy ca kva v viva kva deho'ha mameti v || 18-74|| nirodhdni karmi jahti jaadhryadi | manorathn pralpca kartumpnotyatatkat || 18-75|| manda rutvpi tadvastu na jahti vimhatm | nirvikalpo bahiryatndantarviayallasa || 18-76|| jnd galitakarm yo lokadypi karmakt | npnotyavasara karma vaktumeva na kicana || 18-77|| kva tama kva prako v hna kva ca na kicana | nirvikrasya dhrasya nirtakasya sarvad || 18-78|| kva dhairya kva vivekitva kva nirtakatpi v | anirvcyasvabhvasya nisvabhvasya yogina || 18-79|| na svargo naiva narako jvanmuktirna caiva hi | bahuntra kimuktena yogady na kicana || 18-80|| naiva prrthayate lbha nlbhennuocati | dhrasya tala cittamamtenaiva pritam || 18-81|| na nta stauti nikmo na duamapi nindati |

samadukhasukhastpta kicit ktya na payati || 18-82|| dhro na dvei sasramtmna na didkati | harmaravinirmukto na mto na ca jvati || 18-83|| nisneha putradrdau nikmo viayeu ca | nicinta svaarre'pi nira obhate budha || 18-84|| tui sarvatra dhrasya yathpatitavartina | svacchanda carato den yatrastamitayina || 18-85|| patatdetu v deho nsya cint mahtmana | svabhvabhmivirntivismteasaste || 18-86|| akicana kmacro nirdvandvachinnasaaya | asakta sarvabhveu kevalo ramate budha || 18-87|| nirmama obhate dhra samalomakcana | subhinnahdayagranthirvinirdhtarajastama || 18-88|| sarvatrnavadhnasya na kicid vsan hdi | mukttmano vitptasya tulan kena jyate || 18-89|| jnannapi na jnti payannapi na payati | bruvann api na ca brte ko'nyo nirvsandte || 18-90|| bhikurv bhpatirvpi yo nikma sa obhate | bhveu galit yasya obhanobhan mati || 18-91|| kva svcchandya kva sakoca kva v tattvavinicaya | nirvyjrjavabhtasya caritrthasya yogina || 18-92|| tmavirntitptena nirena gatrtin | antaryadanubhyeta tat katha kasya kathyate || 18-93|| supto'pi na suuptau ca svapne'pi ayito na ca | jgare'pi na jgarti dhrastpta pade pade || 18-94||

ja sacinto'pi nicinta sendriyo'pi nirindriya | subuddhirapi nirbuddhi shakro'nahakti || 18-95|| na sukh na ca v dukh na virakto na sagavn | na mumukurna v mukt na kicinnna ca kicana || 18-96|| vikepe'pi na vikipta samdhau na samdhimn | jye'pi na jao dhanya pitye'pi na paita || 18-97|| mukto yathsthitisvastha ktakartavyanirvta | sama sarvatra vaitynna smaratyakta ktam || 18-98|| na pryate vandyamno nindyamno na kupyati | naivodvijati marae jvane nbhinandati || 18-99||

na dhvati jankra nrayam upantadh | yathtath yatratatra sama evvatihate || 18-100|| janaka uvca || tattvavijnasandaamdya hdayodart | nvidhaparmaraalyoddhra kto may || 19-1|| kva dharma kva ca v kma kva crtha kva vivekit | kva dvaita kva ca v'dvaita svamahimni sthitasya me || 19-2|| kva bhta kva bhaviyad v vartamnamapi kva v | kva dea kva ca v nitya svamahimni sthitasya me || 19-3|| kva ctm kva ca vntm kva ubha kvubha yath | kva cint kva ca vcint svamahimni sthitasya me || 19-4|| kva svapna kva suuptirv kva ca jgaraa tath | kva turya bhaya vpi svamahimni sthitasya me || 19-5|| kva dra kva sampa v bhya kvbhyantara kva v |

kva sthla kva ca v skma svamahimni sthitasya me || 19-6|| kva mtyurjvita v kva lok kvsya kva laukikam | kva laya kva samdhirv svamahimni sthitasya me || 19-7|| ala trivargakathay yogasya kathaypyalam | ala vijnakathay virntasya mamtmani || 19-8|| janaka uvca || kva bhtni kva deho v kvendriyi kva v mana | kva nya kva ca nairya matsvarpe nirajane || 20-1|| kva stra kvtmavijna kva v nirviaya mana | kva tpti kva vittva gatadvandvasya me sad || 20-2|| kva vidy kva ca vvidy kvha kveda mama kva v | kva bandha kva ca v moka svarpasya kva rpit || 20-3|| kva prrabdhni karmi jvanmuktirapi kva v | kva tad videhakaivalya nirvieasya sarvad || 20-4||

kva kart kva ca v bhokt nikriya sphuraa kva v | kvparoka phala v kva nisvabhvasya me sad || 20-5|| kva loka kva mumukurv kva yog jnavn kva v | kva baddha kva ca v mukta svasvarpe'hamadvaye || 20-6|| kva si kva ca sahra kva sdhya kva ca sdhanam | kva sdhaka kva siddhirv svasvarpe'hamadvaye || 20-7|| kva pramt prama v kva prameya kva ca pram | kva kicit kva na kicid v sarvad vimalasya me || 20-8|| kva vikepa kva caikgrya kva nirbodha kva mhat | kva hara kva vido v sarvad nikriyasya me || 20-9||

kva caia vyavahro v kva ca s paramrthat | kva sukha kva ca v dukha nirvimarasya me sad || 20-10|| kva my kva ca sasra kva prtirvirati kva v | kva jva kva ca tadbrahma sarvad vimalasya me || 20-11|| kva pravttirnirvttirv kva mukti kva ca bandhanam | kasthanirvibhgasya svasthasya mama sarvad || 20-12|| kvopadea kva v stra kva iya kva ca v guru | kva csti pururtho v nirupdhe ivasya me || 20-13|| kva csti kva ca v nsti kvsti caika kva ca dvayam | bahuntra kimuktena kicinnottihate mama || 20-14|| || om tatsat ||

Anda mungkin juga menyukai