Anda di halaman 1dari 13

atha shriijvaalaamukhikavacam shriibhairava uvaaca shruNu devi jaganmaatarjvaalaamukhyaa bravimyahami I kavacaM mantragarbhaM ca trailokyavijayaabhidham II 1 II aaprakashayaM paraM guhyaM na kasya

kathitaM mayaa I vinaamunaa na sidhdiH syaat kavacen maheshvarii II 2 II avatkavyamadaatavyaM duSTaayaasaadhakaaya ca I nindakaayaanyashiSyaaya na vaktayavaM kadaacana II 3 II SHri BHairav Said Hey Devi ! listen, now I will tell the embryo of the mantra, the (KAVACH)protection shield of JWALAMUKHI who is the mother of this world, which is known WINNER of THE THREE WORLD. By this time, this Mantrah is highly confidential and in the dark(unknown to others). I had not told this to anyone. Without this KAVACH, mantra siddhi cannot be achieved. IT should never be told to, polluted disciples, critics and disciples of others.

shriidevyuvaacaM trailokyanaatha vada me bahudhaa kathitaM mayaa I svayM tvyaa prasaadoyaM kRtaH snehena me prabho II 4 II Shri Devi said, hey Lord of Three world! I have asked u many times about this Kavach, but u never told me. As now ur telling me by ur self, it shows ur luv on me. shriibhairava uvaaca prabhaate caiva madhyaahne saayMkaalerdharaatrake I kavacaM mantragarbhaM ca paThanIyaM paraatparam II 5 II madhunaa matsyamaaMsaadimodkena samarcayet I devataaM parayaa bhaktyaa paThet kavacamuttamam II 6 II Shri Bhairav said, this kavach should be recited in the morning, noon and night. After worshiping the GODS of wine, meat, fish and Lord Ganehsa with devotion, this kavach should be recited.

om om me paatu murdhaanaM jvalaa dvykSarmaatRkaa I om hriiM shriiM mevataabhdaalaM tryakSarii vishvamaatRkaa II 7 II om aiM kliiM sauH mamaavyaat saa devi maayaa bhruvau mama I om aM aaM i ii hsauH paayaannetre me vishvasundarii II 8 II om hriiM aiM sauHM paatu naasaaM uUM karNau ca mohini I RM RRM IRM IRRM hsaUaH me baalaa paayaad gaNdsau ca cakshuSi II 9 II Kavach- OM hriiM this two words of Mother Jwala, protects my head, om hriiM shriiM, this three worlds of Mother Jwala protects my forehead, om aiM kliiM sauH, protects me. Devi Maya protects my eyebrows. om aM aaM i ii hsauH, vishvasundari protects my eyes. om hriiM aiM sauHM, protects my nose and uUM mohini protects my ears. RM RRM IRM IRRM balaa protects my cheeks and eyes. eM aiM oM auM sadaavyaanme mukhaM shriibhagarupiNii I aM aH OM hriiM kliiM sauH paayaad galaM me bhagadhaariNii II 10 II kM khM gM ghM hsauH paayaat skandhau me tripureshvarii I Dm cM chM jM hasauH vakSH paayaacca vaindeshvarii II 11 II kSM JM TM ThM hsauH aiM kliiM hUM mamaavyaat saa bhujaantaram I DM DhM NM taM stanau paayaad bhiiruuNDaa mama sarvadaa II 12 II eM aiM oM auM, supreme (bhagarupiNI) protects my face. aM aH OM hriiM kliiM, wearer of neck protects my neck. kM khM gM ghM hsauH Goddess of three worlds protects my shoulder. Dm cM chM jM hasauH, protects my chest. kSM JM TM ThM hsauH aiM kliiM hUM, protects my arms. DM DhM NM taM bhiiruNDaa always protects my breasts. thM daM dhM nM kukSiM paayaanmam hIRRM shriiM paraa jayaa I paM phaM baM shriiM hriiM sauH paarshvaM mRDaanii paatu me sadaa II 13 II bhaM maM yaM raM shriiM hsauH laM vaM naabhiM me paantu kanyakaaH I shaM vaM saM haM sadaa paatu guhyaM me guhyakeshvarii II 14 II laM kSaH paatu sadaa lingaM hriiM shriiM linganivaasinii I eM kliiM sauH paatu me meDhM pRSThaM me paatu vaaruNii II 15 II thM daM dhM nM hIRRM shriiM protects the cavity of my abdomen. paM phaM baM shriiM hriiM sauH, the one with happiness form, protect my feet. bhaM maM yaM raM shriiM hsauH laM vaM, Maiden, protects my navel. shaM vaM saM haM the Goddess of secret parts, protect my secret parts. laM kSaH hriiM shriiM, the Godess redirections in the genitals, always protect my genitals. eM kliiM sauH protects my boundaries and Goddess of water protects my back direction of my body.

OM shriiM hriiM kliiM huM huM paatu uuruu me paatvamaa sadaa I OM aiM kliiM sauH yaaM vaatyaalii janghe paayaat sadaa mama II 16 II OM shriiM sauM kliiM sadaa paayaajjaanunii kulasundarii I OM shriiM hriiM huM kuuvarii ca gulphau aiM shriiM mamaavatu II 17 II OM shriiM hriiM kliiM iM sauH paayaat kuNThii kriiM hriiM hsauH me talam I OM priiM shriiM paadau hsauH paayaad hriiM shriiM kriiM kutsitaa mama II 18 II OM shriiM hriiM kliiM huM huM protects my thighs, OM aiM kliiM sauH yam, the Goddess of hurricane, always protects my thighs. OM shriiM sauM kliiM Goddess of lineage always protects my knees. OM shriiM hriiM huM aiM shriiM, consort of Lord Kuber, protects my tennon. OM shriiM hriiM kliiM iM sauH, (kunTHii), protect my sole of my feet. OM priiM shriiM hriiM hsauH hriiM shriiM kriiM, veiled, protects my legs. OM hriiM shriiM kuTilaa hriiM kriiM paadapRSThaM ca mevatu I OM shriiM hriiM shriiM ca me paatu paadasthaa angulii sadaa II 19 II OM hriiM hsauH aiM kuhuuH majjaaM OM shriiM kuntii mamaavatu I raktaM kumbheshvarii aiM kliiM shukraM paayaacca kuucarii II 20 II OM hriiM shriiM hriiM kriiM cunning Goddess, protect my foot basement. OM shriiM hriiM shriiM, ptotect fingers of my legs. OM hriiM hsauH aiM kuhuuH OM shriiM, Kuntii, protect my bone marrow. Kunbheshwari protects my blood and aiM kliiM Kuuchari protects my semen. paatu mengaani sarvaaNi OM hriiM shriiM kliiM aiM hsauH sadaa I paadaadimuurdhaparyanta hriiM kriiM shriiM vaaruNii sadaa II 21 II muurdhaadipaadaparyantaM paatu kliiM shriiM kRtii marma I Urdhva me paatu braaM braahmii adhaH shriiM shaambhavi mama II 22 II duM durgaa paatu me purve vaaM vaaraahii shivaalaye I hriiM kriiM huM shriiM ca maaM paatu uttare kulakaaminii II 23 II OM hriiM shriiM kliiM aiM hsauH, protect all parts of my body. hriiM kriiM shriiM, Goddess of water, protects my legs till head. kliiM shriiM kRtii, protect my head till legs. Upper part is protected by braaM braahmii and lower parts protected by shriiM shaambhavi. duM durgaa protects me in east and vaaM vaaraahii in North east protect me. hriiM kriiM huM shriiM, Goddess of lineage protect me in North direction. naarasiMhii hasauH aiM kliiM vaayavye paatu ma sadaa I OM shriiM kriiM aiM ca kaumaarii paccame paatu maam sadaa II 24 II OM hriiM shriiM nirRtau paatu maataangii maam shubhaMkarii I OM shriiM hriiM kliiM sadaa paatu dakSiNe bhadrakaalikaa II 25 II OM shriiM aiM kliiM sadaagneyyaamugrataaraa sadaavatu I OM vaaM dashadisho rakSenmaaM hriiM dakSiNakaalikaa II 26 II

hasauH aiM kliiM naarasiMhii, always protect me in north west direction. OM shriiM kriiM aiM kaumaarii, always protect me in west direction. OM hriiM shriiM shubhaMkarii shubhaMkarii protect me in south west direction. OM shriiM hriiM kliiM, bhadrakaalikaa, always protect me in south direction. OM shriiM aiM kliiM, ugrataaraa, always protect me in south east direction. OM vaaM, akSiNakaalikaa, protect me in all 10 directions. sarvakaalM sadaa paatu aiM sauH tripurasundari I maariibhaye ca durbhikSe piiDaayaaM yoginiibhaye II 27 II OM hriiM shriiM tryakSarii paatu devii jvaalaamukhi mama I aiM sauH tripurasundari, protect me all the time. OM hriiM shriiM tryakSarii devii jvaalaamukhi, protect me in fear of epidemic, draught and fear of yogiinii. itiidaM kavacaM puNyaM trishhu lokeshhu durlabham II 28 II trailokyavijayaM naama mantragarbha maheshavarii I asya prasaadaadiishohM bhairavaaNaaM jagattraye II 29 II sRSTikartaapahartaa ca paThanaadasya paarvatii I in this way, the blessing of kavach is extremely rare in the three world. Its name is winner of the three world. This is transcendental chant embryo. Due to this Im the Lord and Bhairava in three worlds. The generator and the destructor of this world. kumkumen likhebhdurje aasvena svaretasaa II 30 II stambhayedakhilaan devaan mohayedakhilaaH prajaaH I maareyadakhilaan shatruun vashayedapi devataaH II 31 II on Himalayan Birch write it with the mixture of vermillion, wine and ur semen, all GODS resides in this. Every one will be hypnotized. All enemies will end. Gods also will be in control. baahau dhRtvaa careghudhdaM shatruJjitvaa gRhM vrajeta I pote raNe vivaade ca kaaraayaaM rogapiiDena II 31 II grahpiiDaadikaaleSu paThet sarvaM shamaM vrajet I itiidaM kavacaM devi mantragarbhaM suraarcitam II 33 II yasya kasya na daatavyaM vinaa shiSyaaya paarvatii I maasaikena bhavet sidhdirdevaanaaM yaa ca durlabhaa I paThenmaasatrayaM martyo deviidarshanamaapnuyaat II 34 II itii shrirudrayaamale tantre dashavidhyaarahasye shriijvaalaamukhikavacam Get victory on enemy in war if worn in arm. Reciting this will bring peace in ship, war, discussion, business, sickness, domestic problem. This transcendental chant embryo kavach is blessed by GODS. This

should not be given to any other disciple but one own. Reciting this for one month extremely rare siddhis can be accomplished. Recieting this for three months one can see the Goddess by himself. This way jvalamukhi kavach from rudramala tantra shri devi rahasya ends. Beej Nyasa: shriiM mukhe I hriim dakSanaasaapuThe I huM vaamanaasaapuThe I aiM dakSsnetre I kliiM vaama netre I shriiM hriiM kliiM daKskarNe I aiM vaamkarNe I iM naabhau I kroM hRdaye I krauM shirasii I After doing Nyasa with mentioned procedure, start worshipping. iSTa pooja: on ur left side keep water pot, right side flowers and materials required in pooja and keep deepam in front. From ur left side pay homage to ur GURU guM gurubhyo namaH From ur right side pay homage to GANESHA gaM gaNapataye namaH From front homage to iSTa devata: shrii chinnamastaayai namah VINIYOGAH: OM asya shrii chinnamastaa mantrasya krodha bhairava RRSiiH , samraaT chandaH, shrii chinnamastaadevataa, hum hum bheejama swaahaa shaktiH , iSTasidhdyai viniyogaH

After this do following nyasa : RRhyaadii nyasa: shirsi krodha bhairavaaya Rshye namaH I mukhe samraaT chandse namaH I hRdi shrii chinnmastai devtaayai namaH I guhye hum hum biijaaye namaH I paadayoH svaahaa shaktaye namaH I iSTsiddhiviniyogaaya namaH sarvaaMge I kara nyasa OM aaM khaDgaaya svaahaa kaniSThikaabhyaaM I OM iiM sukhaDgaaya svaahaa anaamikaabhyaaM I OM uuM vajraaya svaahaa madhyamaabhyaaM I OM aiM paashaaya svaahaa tarjaniibhyaaM I OM auM aMkushaaya svaahaa aMguSThaabhyaaM I OM aMH surakshaa rakSa asurakSaaya svaahaa karatalakara pRSThaabhyaaM namaH I SaDaMgnyasa OM aaM khaDgaaya hRdayaaya namaH svaahaa I OM iiM sukhaDgaaya shirse svaahaa svaahaa I OM uuM vajraaya shirase vaSaT svaahaa I OM aiM paashaaya kavacaaya huM svaahaa I OM auM aMkushaaya aMkushaaya netratrayaaya vauSaT svaahaa I OM aMH surakshaa rakSa asurakSaaya astraaya phT svaahaa I OM jayaayai namaH I OM vijayaayai namaH I OM ajitaayai namaH I OM aparaajitaayai namaH I OM nityaayai namaH I OM vilaasinyai namaH I OM dogghrayai namaH I OM aghoraayai namaH I In middle of the sentences OM maMgalaayai namaH I

After this do dhayaanM of bhagavatii chinnamastaa at ur navel area dhyanaM this way do the dhyanaM of devii svanaabhau niirajaM dhyaayedardh vikasitaM sitaM I tatpamdakoS madhye ca maNDla caNDrociSH II japaakusuma eMkaashaM raktabandhuuka sannibhaM I rajaHsatvatamo rekha yonimaNDlammaNDitam II madhye tu taM mahaadeviM suryakoTi samaprabhaam I cinnamastaaM kare vaame dhaaryantiM svamastakam II prasaaritmukhiM bhiimaaM lelihaanaagrajivhikaam I pibantiiM raudhariiM dhaaraaM nijakaNThvinirgataam II vikiirN keshapaashaaJca naanaa puSpa samanvitaam I dakShiNe ca kare kartrii muNDmaalaa vibhuSitaam II digambaraaM mahaaghoraaM pratyaaliiDhpadasthitaam I asthimaalaadharaaM devii naaga yaGopaviitiniim II rati kaamopariSThaaM ca sadaa dhyaayaMti matriNH I sadaa SoDshvarSiiyaaM piinonnatapayodharaam II Then, do the dhyanam of varNinii Shakti Situated on right side of devii varNinii lohitaaM saumyaam muktakeshiM digambaraaM I deviigalocchaladraktadhaaraapaanaM prakurvatiim II naaga yaGopaviitaaMgii katrikharpara hastakaam I jvalattejomayiiM deviiM pratyaaliiDhpadasthitaam I sadaa dvaadaMshavarSiyaaM muNDmaala vibhuSitaam II Then do the dhyanam of Daakinii Shakti situated at left side of devii Daakinii vaampaaSrve tu kalpaantadahanopamaam I vighucchaTaabhanayanaaM daMtapaMkti valaakiniim II daMSTraa karaalvandanaaM piinonnta payodharaam I mahaadeviiM mahaaghoraaM muktakeshiM digambaraam II lelihaana mahaajivhaaM muNDamaalaa vibhuSitaam I kapaalkartrikaa hastaaM sadaabhiSaNarupiNiim II deviigalocchaladraktadhaaraapaaM prakurvatiim II

aasaana- pradaana (requesting to enter the deity in to the yantra) with the dhyaanam procedure mentioned, request the bhagavatii chinnamastaa to enter into the triangle of the yantra raaj vajravairocaniiye ehi ehi ihaasanaM gRhai gRhai mama sidhdiM dehi dehi mama shatruun maaraya maaraaya hum hum phaMT svaahaa I Aavaahan With the mantrah showing padmamudraa request diety to sit on the puShpaasaana . this worship the aasaana, offer flowers to devii and do the invocation of devii. sarvasidhdi pade Dakiniiye vajravairocaniiye ehi ehi ihaavaha iha tiSTha hum hum phaT svaahaa I Mentioned above, invoctate the diety and show dhenu & yonimudraa for praaNa pratiSThaAtha shrrijvaalaamukhistotram Shriibhairava uvaaca taaraM yo bhajate maatrbiijaM tava sudhakaraM I paaraavaarasutaa nityaM nishchalaa tadgRhe vaset II 1 II shunnyaM yo dahanaadhiruuDhmamalaM vaamaakSisaMsevitaM senduM binduyutaM bhavaani varade svaante smaret saadhakH I muuksyaapi surendrasindhujalavavdaagdevataa bharatii sadhyH padhyapayiiM nirrgalataraa maatarmukhe tiSThati II 2 II shubhaM vahanyaaruuDhaM matiyutamanalpeSTaphaladaM sabindvinduM mando yadi japita biijaM tava priyaM I tadaa maataH svaHstrijanaviharaNakleshasahitaH sukhamindrodhyaane svapiti sa bhavtpuujanarataH II 3 II shrii bhairava said- hey maate ! the one who recite nectar of the beeja OM, laxmi always reside in his home. The one who memorize hriiM , in his private time/space or inside him, even if he is dumb, goddess sarasvati resides in his mouth, and he sing poetries. Hey priye ! the one who recite ur beeja shriiM , will to roam with ladies in the garden and engrossed in ur worshiping II 1- 3 II Jvaalaamukhiiti japate tava naamvarNaan yaH sadhako girishpatani subhaktipuurvam I tasyaaDghripadmayugalaM suranaathaveshyaaH

siimantaratnakiraNairanuraJjayanti II 4 II paashaambujaabhayadhare mama sarvashatrun shabdaM tviti smarati yastava mantramadhye I tasyaadriputri caraNau bahupaaMsuyuktau prakSaalayantyarivadhuunayanaaShrupaataaH II 5 II bhakSayadvayamidaM yadi bhaktyaa saadhko japati cetasi maataH I sa smaraaririva tvatprasaadatstvatpadaM ca labhate divaanishaM II 6 II hey devii! The one who recite, ur jvalaamukhi praise, with devotion, the celestial dancer will adorned his both feet with their crest gems. The one recite ur mantras keeping paashaambujaabhayadhare mama sarvashatrun , in the middle, his legs will be washed by tears of the wives of his enemies. The one who recite with divotion recite bhakSya bhakSya , day and night, will become like LORD SHIVA and get his boon get attributes like him II 4-6 II kuuMrcabiijamanaghaM yadi dhyaayet saadhkastava maheshvari yontaH I aSTa hastakamaleSu suvashyaastasya tryambakasamastasidhdayaH II 7 II ThdvayaM tava manuuttrasthitaM yo japettu paramaprabhaavadaM I Tasya devi harishMkaraadayaH puujayanti carNau divaukasaH II 8 II Hey maheshvari ! the one who recite ur faultless mystical syllable huM , made offerings with 8 lotus hands, got all the siddhis. The one who recite extremely effective svaahaa mantrah of urs, hari, Shankar and other devas will worship his feet. OM hriiM shriiM triyakSre devi suraasurnisuudini I Trailokyaabhayade maatjrvaalaamukhi namostu te II 9 II Uditaarkadhyute laxmi laxminaathsamarcite I Varaambujaabhayadhare jvaalaamukhi namostu te II 10 II Sarvaasaaramayi sharve sarvaamaranaskRte I Satye sati sadaacaare jvaalaamukhi namostu te II 11 II OM hriiM shriiM Hail to devii jvalaamukhi, who reside in these 3 words, who provides protection to the three worlds and slayer of Gods-demons. Jvaalamukhi u wear the ray of the morning sun, boon, root of fragrant grass and lotus ur worshipped by laxmi and vishNu, salutation to u. Essence of the whole, consort of Shiva, saluted by all gods, always engaged in the practices of the truth, hey jvaalamuskhi, prostration to U. II 9- 11 II Yasyaa muurdhina shashii vilocanagataa yasyaa raviindvagnayaH paashaambhojavaraabhayaaH karatalaambhojeSu sidhdetayaH I gaatre kumkumasannibhaa dhyutirahiryasyaa gale santataM deviM koTisahastrarashmisadRshiiM jvaalaamukhiiM naumyaham II 12 II

the one who have moon on her forehead, sun, moon and fire is her eyes, the one who carries noose, lotus, boon and protection in her hands, in her lotus palm dwells the weapon. Whose body is like vermillion. She who is shimmering, wear snakes in her neck, who is always blazing with hundreds of rays, Prostration to devi jvaalamukhi. Nindraa no bhajate vidhirbhagavati shankaa shivaM no tyajed vishNurvyaakultaalamalaM kamaliniikaantopi dhatte bhayam I druSTvaa devi tvadiiyakopadahanajvaalaaM jvalantiiM tadaa devaH kumkumapiitgaNDyugalaH samkrandanaH kradanti II 13 II hey devii ! seeing ur blazing anger, brahmas sleep went away, shiva came in doubt, vishu got perplexed. Lover of the lotus, Sun got fear. Rosy cheeks of Gods become yellow and they cry a loud. Yaamaaradhya divaanishaM surasarittiire stavairaatmabhu ruudhyabhdaasvaragharmabhaanusadRshiiM praaptomarajyeSThtaam I daaridrayoragadaSTalokatritayiisanJjaviniiM mataaraM deviiM taaM hRdaye shashaaMkashakalaacuDavataMsaaM bhaje II 14 II hey Mother ! For those who recite ur stotras day and night, near ganga river, who got brightness of the blazing sun and for those suffer from poverty like snakes poison in these three worlds, ur like sanjivini (elixir) . Ur like elixir. We worship the garland of the crest of full moon, form of the devii. aapiinastanaShroNibhaaranamitaaM kandarpadarpojjvalaaM laavaaNyaaMkitayamyagaNDyugalaaM yastvaaM smaret saadhakaH I vashyaastasya dharaabhRdishvarsute giirvaaNavaamabhruvaH paadambhojatalaM bhajanti tridashaa gandharvasiddhadayaH II 15 II ur breasts r big, ur waist is down, ur destroy the pride of kaamdev (cupid). Ur both cheeks r beautiful. The one who remember this form of urs, will control the celestial maidens and serpents and his lotus feet r worshipped by devas, gandharvas (celestial singers), siddhas (the one who has attained his highest object) etc. hRtvaa devi shiro vidheryadakarot paatraM karaambhoruuhe shuulprotmamuM hariM vyagamayat sabhduSaNam skandhyoH I kaalaante tritayaM mukhendukuhare shambhoH shiraH paarvati tanmaatabhurvane vicitramakhilaM jaane bhavatyaaH shive II 16 II hey devii ! mahakaal cut the head of brahma and wear it in his hands like pot. Vishnu stung on his trident, become garland of his shoulder. Three worlds goes in his mouth at the time of dissolution. Hey mother ! everything on this earth is queering and u only know the secret of it. II 16 II

gaayatrii prakRtirgalepi vidRtaa saa tvaM shive vedhsaa shrriruupaa hariNaapi vakSasi dhRtaapyardhaaMgabhaage yathaa I sharveNaapi bhavaani devi sakalaaH khyaatuM na shaktaa vayaM tvadrupaM hRdi maadRshaaM jaDadhiyaaM dhyaatuM kathaivaasti kaa II 17 II hey consort of shiva! The gayatri who has worn the primal matter in her neck is U only. The laxmi form sits in the chest of Vishnu is U only. Half body of the shiva is U only. Hey devi ! when even shiva cannot describe ur all forms, how can I. hey bhavaani ! how can numb like me be able to remember all ur form in my heart. jvaalaamukhistavamimaM paThate yadantaH shrrimantraraajsahitaM vibhavaikahetum I iSTapradaanasamaye bhuvi kalpvRkSaM svargaM vrajet suavadhujanasecitaH saH II 18 II the one who recite this stotra of jvaalaamukhi at the end of the pooja and who recite the mantraraaj, got all the fame. in giving desired siddhis, this stotra is like kalpavRuksha (the tree which give all boons). The sadhaak of this stotra, after his death, lives in heaven served with celestial maidens. Iti shrriparamaajvaalaatatvaM panccaMgmiiritaM I paraarahasyakaM shyaamaasarsvaM kulsundarii II 19 II gopyaM gyuhtaM saaraM shivadaM puNyavardhanam I kiTiygaphalapraajyaM kulaacaaraikakaaraNam II 20 II stutyaM rogaapahaM divyaM sarvaishvaryapradaayakaM I sarvasvabhutaM deveshi rahasyaM mama paarvati II 21 II this way shrri jvaalaas, five limbed highest truth ends. Hey kulsundari ! this supreme secret is the possession of black goddess. This to be kept secret, most secret, bring good fortune, jest, bring blessings, giver of supreme yagyyas and the only way to Kaula path. parashiSyaaya no deyaM datvaa haanirbhavenmanoH I guruMpuujaavidhaayaadau guruuM santoSya yatnataH II 22 II gRhNiyaat parmeshaani jvaalaamukhyaa yathaavidhii I paccaaMgamakhilaM divyaM rahasyaM paardaivataM II 23 II sarvasidhdhirbhvedaashu devaanaamapi durlabhaa I Should not be given to the disciples of other. If given mantra cannot become siddha. First worship the GURU then diligently satisfy him, then recite the stotra of parmeshaani jvaalaamukhi. This 5 limb is everything of supreme GOD, it is divine secret. By this even the siddhis which r rare to GODs can be achieved in short time. II 22-23 II

Shrridevuvaaca Kriitaasmi bhavataanena stotreNaapi maheshvara I Sarvathaa tava daasyasmi paccaMgaSravaNena hi II 24 II Shrii devi said, u have owned me from his stotra. After listening to this 5 limbs I became ur slave II 24 II

Shrribhairava uuvaaca IdaM rahasyaM paraM tava bhaktyaa mayoditaM I paccaMgmakhilaM devyaa gopniyaM mumukSubhiH II25 II iti shrrirudrayaamale tantre dashvidhyarahasye shriijvaalaamukhistotraM II 5 II shrii bhairav said hey devi! Due to ur devotion, i have told thid secret to u. this 5 limbs r even secret to mumukSu (the sage who thrives for emancipation) II 25 II this way the commentary on shrri jvaalaamukhi of devirahasyaM from rudrayaamala tantraa ends.

Anda mungkin juga menyukai