Anda di halaman 1dari 43

. ïI gué gIta.

Çré Guru Gétä


ASy ïI guégIta StaeÇmÙSy,
asya çré gurugétä stotramantrasya |

Égvan! sdaizv \i;>,


bhagavän sadäçiva åñiù |

nanaivxain DNda<is,
nänävidhäni chandäàsi |

ïI guéprmaTma devta,
çré guruparamätmä devatä |

h< bIjm!,
haà béjam |

s> zi´>,
saù çaktiù |

³ae< kIlkm!,
kroà kélakam |

ïI guéàsadisÏ(weR paQe ivinyaeg>.


çré guruprasädasiddhyarthe päöhe viniyogaù ||
Çré Guru Gétä Page 2 of 43

. Xyanm!.
|| dhyänam ||

h<sa_ya< pirv&ÄpÇkmlEidRVyEjg
R Tkar[Erœ-
haàsäbhyäà parivåttapatrakamalairdivyairjagatkäraëair -

ivñaeTkI[RmnekdehinlyE> SvCDNdmaTmeCDya,
viçvotkérëamanekadehanilayaiù svacchandamätmecchayä |

tÎ(aet< pdza<Év< tu cr[< dIpa»‚r¢aih[<


taddyotaà padaçämbhavaà tu caraëaà dépäìkuragrähiëaà

àTy]a]riv¢h< guépd< XyayeiÖÉu< zañtm!.


pratyakñäkñaravigrahaà gurupadaà dhyäyedvibhuà çäçvatam ||

\;y ^cu> -
åñaya ücuù -

guýaÌ‚ýxra iv*a guégIta ivcets>,


guhyädguhyadharä vidyä gurugétä vicetasaù |

äUih n> sUt k«pya z&[m


u ÖTàsadk>.
brühi naù süta kåpayä çåëumadvatprasädakaù ||


Çré Guru Gétä Page 3 of 43

sUt %vac -
süta uväca -

kElas izore rMye Éi´sNxannaykm!,


kailäsa çikhare ramye bhaktisandhänanäyakam |

à[My pavRtI É®ya z»r< pyRpC& Dt. 1.


praëamya pärvaté bhaktyä çaìkaraà paryapåcchata || 1||

ïI deVyuvac -
çré devyuväca -

` nmae devdevez praTprjĝrae,


om namo devadeveça parätparajagadguro |

sdaizv mhadev guédI]a< àdeih me. 2.


sadäçiva mahädeva gurudékñäà pradehi me || 2||

ken mage[
R Éae Svaimn! deih äümyae Évet!,
kena märgeëa bho svämin dehi brahmamayo bhavet |

Tv< k«pa< k…é me Svaimn! nmaim cr[aE tv. 3.


tvaà kåpäà kuru me svämin namämi caraëau tava || 3||
Çré Guru Gétä Page 4 of 43

$ñr %vac -
éçvara uväca -

mmêpais deiv Tv< TvTàITyw¡ vdaMyhm!,


mamarüpäsi devi tvaà tvatprétyarthaà vadämyaham |

laekaepkark> àîae n kenaip k«t> pura. 4.


lokopakärakaù praçno na kenäpi kåtaù purä || 4||

ÊlRÉ< iÇ;u laek;


e u tCD&[:u v vdaMyhm!,
durlabhaà triñu lokeñu tacchåëuñva vadämyaham |

gué< ivna äü naNyTsTy< sTy< vranne. 5.


guruà vinä brahma nänyatsatyaà satyaà varänane || 5||

vedzaôpura[ain #ithasaidkain c,
vedaçästrapuräëäni itihäsädikäni ca |

mÙyÙaidiv*aí Sm&ité½aqnaidkm!. 6.
mantrayanträdividyäçca småtiruccäöanädikam || 6||

zEvza´agmadIin ANyain ivivxain c,


çaivaçäktägamädéni anyäni vividhäni ca |

Apæ<zkra[Ih jIvana< æaNtcetsam!. 7.


apabhraàçakaräëéha jévänäà bhräntacetasäm || 7||
Çré Guru Gétä Page 5 of 43

y}ae ìt< tpae dan< jpStIw¡ twEv c,


yajïo vrataà tapo dänaà japastérthaà tathaiva ca |

guétÅvmiv}ay mUFaSte crte jna>. 8.


gurutattvamavijïäya müòhäste carate janäù || 8||

guébuRÏ(aTmnae naNyt! sTy< sTy< n s<zy>,


gururbuddhyätmano nänyat satyaà satyaà na saàçayaù |

t‘aÉaw¡ àyÆStu ktRVyae ih mnIi;iÉ>. 9.


talläbhärthaà prayatnastu kartavyo hi manéñibhiù || 9||

gUF iv*a jgNmaya dehe ca}ans<Éva,


güòha vidyä jaganmäyä dehe cäjïänasambhavä |

%dyae yTàkazen guézBden kWyte. 10.


udayo yatprakäçena guruçabdena kathyate || 10||

svRpapivzuÏaTma ïIgurae> padsevnat!,


sarvapäpaviçuddhätmä çréguroù pädasevanät |

dehI äü Éve*SmaÅvTk«paw¡ vdaim te. 11.


dehé brahma bhavedyasmättvatkåpärthaà vadämi te || 11||

guépada<bj
u < Sm&Tva jl< izris xaryet,
!
gurupädämbujaà småtvä jalaà çirasi dhärayet |

svRtIwaRvgahSy s<àaßaeit )l< nr>. 12.


sarvatérthävagähasya sampräpnoti phalaà naraù || 12||
Çré Guru Gétä Page 6 of 43

zae;[< papp»Sy dIpn< }antejsam!,


çoñaëaà päpapaìkasya dépanaà jïänatejasäm |

guépadaedk< sMykœ s<sara[Rvtarkm!. 13.


gurupädodakaà samyak saàsärärëavatärakam || 13||

A}anmUlhr[< jNm kmR invar[m!,


ajïänamülaharaëaà janma karma niväraëam |

}anvEraGyisÏ(w¡ guépadaedk< ipbet.


! 14.
jïänavairägyasiddhyarthaà gurupädodakaà pibet || 14||

gurae> padaedk< pITva guraeéiCDòÉaejnm!,


guroù pädodakaà pétvä gurorucchiñöabhojanam |

guémUt>eR sda Xyan< guémÙ< sda jpet.


! 15.
gurumürteù sadä dhyänaà gurumantraà sadä japet || 15||

kazI ]eÇ< tiÚvasae jaûvI cr[aedkm!,


käçé kñetraà tanniväso jähnavé caraëodakam |

guéivRññ
e r> sa]at! tark< äü iniítm!. 16.
gururviçveçvaraù säkñät tärakaà brahma niçcitam || 16||

gurae> padaedk< yÄu gya=saE sae=]yae vq>,


guroù pädodakaà yattu gayä'sau so'kñayo vaöaù |

tIwRraj> àyagí guémUTyER nmae nm>. 17.


tértharäjaù prayägaçca gurumürtyai namo namaù || 17||
Çré Guru Gétä Page 7 of 43

guémUit¡ SmreiÚTy< guénam sda jpet,


!
gurumürtià smarennityaà gurunäma sadä japet |

guraera}a< àk…vIRt guraerNyÚ Éavyet.


! 18.
guroräjïäà prakurvéta guroranyanna bhävayet || 18||

guév±iSwt< äü àaPyte tTàsadt>,


guruvaktrasthitaà brahma präpyate tatprasädataù |

guraeXyaRn< sda k…yaRTk…lôI Svpteyw


R a. 19.
gurordhyänaà sadä kuryätkulastré svapateryathä || 19||

Svaïm< c Svjait< c SvkIitRpiu òvxRnm!,


sväçramaà ca svajätià ca svakértipuñöivardhanam |

@tTsv¡ pirTyJy guraerNyÚ Éavyet.


! 20.
etatsarvaà parityajya guroranyanna bhävayet || 20||

AnNyaiíNtyNtae ma< sulÉ< prm< pdm!,


ananyäçcintayanto mäà sulabhaà paramaà padam |

tSmat! svRàyÆen guraeraraxn< k…é. 21.


tasmät sarvaprayatnena gurorärädhanaà kuru || 21||

ÇElaeKye S)…qv´arae deva*surpÚga>,


trailokye sphuöavaktäro devädyasurapannagäù |

guév±iSwta iv*a guéÉ®ya tu l_yte. 22.


guruvaktrasthitä vidyä gurubhaktyä tu labhyate || 22||
Çré Guru Gétä Page 8 of 43

gukarSTvNxkarí ékarStej %Cyte,


gukärastvandhakäraçca rukärasteja ucyate |

A}an¢ask< äü guérev n s<zy>. 23.


ajïänagräsakaà brahma gurureva na saàçayaù || 23||

gukar> àwmae v[aeR mayaidgu[Éask>,


gukäraù prathamo varëo mäyädiguëabhäsakaù |

ékarae iÖtIyae äü maya æaiNt ivnaznm!. 24.


rukäro dvitéyo brahma mäyä bhränti vinäçanam || 24||

@v< guépd< ïeó< devanamip ÊlRÉm!,


evaà gurupadaà çreñöhaà devänämapi durlabham |

haha øø g[Eív
E gNxvEí
R àpUJyte. 25.
hähä hühü gaëaiçcaiva gandharvaiçca prapüjyate || 25||

Øuv< te;a< c sve;


R a< naiSt tÅv< gurae> prm!,
dhruvaà teñäà ca sarveñäà nästi tattvaà guroù param |

Aasn< zyn< vô< ÉU;[< vahnaidkm!. 26.


äsanaà çayanaà vastraà bhüñaëaà vähanädikam || 26||

saxken àdatVy< gués<tae;karkm!,


sädhakena pradätavyaà gurusantoñakärakam |

guraeraraxn< kay¡ SvjIivTv< invedyet.


! 27.
gurorärädhanaà käryaà svajévitvaà nivedayet || 27||
Çré Guru Gétä Page 9 of 43

kmR[a mnsa vaca inTymaraxyeÌé


‚ m!,
karmaëä manasä väcä nityamärädhayedgurum |

dI"Rd{f< nmSk«Ty inlR¾ae guésiÚxaE. 28.


dérghadaëòaà namaskåtya nirlajjo gurusannidhau || 28||

zrIrimiNÔy< àa[a< sÌ‚é_yae invedyet,


!
çaréramindriyaà präëäà sadgurubhyo nivedayet |

AaTmdaraidk< sv¡ sÌ‚é_yae invedyet.


! 29.
ätmadärädikaà sarvaà sadgurubhyo nivedayet || 29||

k«imkIqÉSmivóa ÊgRiNxmlmUÇkm!,
kåmikéöabhasmaviñöhä durgandhimalamütrakam |

ðe:mr´< Tvca ma<s< vÂyeÚ vranne. 30.


çleñmaraktaà tvacä mäàsaà vaïcayenna varänane || 30||

s<sarv&]maêFa> ptNtae nrka[Rv,


e
saàsäravåkñamärüòhäù patanto narakärëave |

yen cEvaeÏt
¯ a> sveR tSmE ïIgurve nm>. 31.
yena caivoddhåtäù sarve tasmai çrégurave namaù || 31||

guéäRüa guéivR:[ugé
uR dev
R ae mheñr>,
gururbrahmä gururviñëurgururdevo maheçvaraù |

guérev präü tSmE ïIgurve nm>. 32.


gurureva parabrahma tasmai çrégurave namaù || 32||
Çré Guru Gétä Page 10 of 43

hetve jgtamev s<sara[Rvsetve,


hetave jagatämeva saàsärärëavasetave |

àÉve svRiv*ana< zMÉve gurve nm>. 33.


prabhave sarvavidyänäà çambhave gurave namaù || 33||

A}anitimraNxSy }anaÃnzlakya,
ajïänatimirändhasya jïänäïjanaçaläkayä |

c]uéNmIilt< yen tSmE ïIgurve nm>. 34.


cakñurunmélitaà yena tasmai çrégurave namaù || 34||

Tv< ipta Tv< c me mata Tv< bNxuSTv< c devta,


tvaà pitä tvaà ca me mätä tvaà bandhustvaà ca devatä |

s<saràitbaexaw¡ tSmE ïIgurve nm>. 35.


saàsärapratibodhärthaà tasmai çrégurave namaù || 35||

yTsTyen jgTsTy< yTàkazen Éait tt!,


yatsatyena jagatsatyaà yatprakäçena bhäti tat |

ydanNden nNdiNt tSmE ïIgurve nm>. 36.


yadänandena nandanti tasmai çrégurave namaù || 36||

ySy iSwTya sTyimd< yÑait Éanuêpt>,


yasya sthityä satyamidaà yadbhäti bhänurüpataù |

iày< puÇid yTàITya tSmE ïIgurve nm>. 37.


priyaà putradi yatprétyä tasmai çrégurave namaù || 37||
Çré Guru Gétä Page 11 of 43

yen cetyte hId< icÄ< cetyte n ym!,


yena cetayate hédaà cittaà cetayate na yam |

ja¢TSvßsu;Þu yaid tSmE ïIgurve nm>. 38.


jägratsvapnasuñuptyädi tasmai çrégurave namaù || 38||

ySy }anaidd< ivñ< n †Zy< iÉÚÉedt>,


yasya jïänädidaà viçvaà na dåçyaà bhinnabhedataù |

sdekêpêpay tSmE ïIgurve nm>. 39.


sadekarüparüpäya tasmai çrégurave namaù || 39||

ySyamt< tSy mt< mt< ySy n ved s>,


yasyämataà tasya mataà mataà yasya na veda saù |

AnNyÉav Éavay tSmE ïIgurve nm>. 40.


ananyabhäva bhäväya tasmai çrégurave namaù || 40||

ySy kar[êpSy kayRêpe[ Éait yt!,


yasya käraëarüpasya käryarüpeëa bhäti yat |

kayRkar[êpay tSmE ïIgurve nm>. 41.


käryakäraëarüpäya tasmai çrégurave namaù || 41||

nanaêpimd< sv¡ n kenaPyiSt iÉÚta,


nänärüpamidaà sarvaà na kenäpyasti bhinnatä |

kayRkar[ta cEv tSmE ïIgurve nm>. 42.


käryakäraëatä caiva tasmai çrégurave namaù || 42||
Çré Guru Gétä Page 12 of 43

ydi'œºkmlÖNÖ< ÖNÖtapinvarkm!,
yadaìghrikamaladvandvaà dvandvatäpanivärakam |

tark< svRda=pÑ(> ïIgué< à[maMyhm!. 43.


tärakaà sarvadä'padbhyaù çréguruà praëamämyaham || 43||

izve ³…Ïe guéôata guraE ³…Ïe izvae n ih,


çive kruddhe gurusträtä gurau kruddhe çivo na hi |

tSmat! svRàyÆen ïIgué< zr[< ìjet.


! 44.
tasmät sarvaprayatnena çréguruà çaraëaà vrajet || 44||

vNde guépdÖNÖ< va'œmniíÄgaecrm!


vande gurupadadvandvaà väìmanaçcittagocaram

ñetr´àÉaiÉÚ< izvz®yaTmk< prm!. 45.


çvetaraktaprabhäbhinnaà çivaçaktyätmakaà param || 45||

gukar< c gu[atIt< ékar< êpvijRtm!,


gukäraà ca guëätétaà rukäraà rüpavarjitam |

gu[atItSvêp< c yae d*aTs gué> Sm&t>. 46.


guëätétasvarüpaà ca yo dadyätsa guruù småtaù || 46||

AiÇneÇ> svRsa]I ActubaR÷rCyut>,


atrinetraù sarvasäkñé acaturbähuracyutaù |

Actuvd
R nae äüa ïIgué> kiwt> iàye. 47.
acaturvadano brahmä çréguruù kathitaù priye || 47||
Çré Guru Gétä Page 13 of 43

Ay< myaÃilbRÏae dya sagrv&Ïye,


ayaà mayäïjalirbaddho dayä sägaravåddhaye |

ydnu¢htae jNtuiíÇs<sarmui´Éakœ. 48.


yadanugrahato jantuçcitrasaàsäramuktibhäk || 48||

ïIgurae> prm< êp< ivvekc]u;ae=m&tm!,


çréguroù paramaà rüpaà vivekacakñuño'måtam |

mNdÉaGya n pZyiNt ANxa> sUyaed


R y< ywa. 49.
mandabhägyä na paçyanti andhäù süryodayaà yathä || 49||

ïInawcr[ÖNÖ< ySya< idiz ivrajte,


çrénäthacaraëadvandvaà yasyäà diçi viräjate |

tSyE idze nmSk…yaRdœ É®ya àitidn< iàye. 50.


tasyai diçe namaskuryäd bhaktyä pratidinaà priye || 50||

tSyE idze sttmÃilre; AayeR


tasyai diçe satatamaïjalireña ärye

ài]Pyte muoirtae mxupb


E x
uR í
E ,
prakñipyate mukharito madhupairbudhaiçca |

jagitR yÇ ÉgvaNguéc³vtIR
jägarti yatra bhagavängurucakravarté

ivñaedy àlynaqkinTysa]I. 51.


viçvodaya pralayanäöakanityasäkñé || 51||
Çré Guru Gétä Page 14 of 43

ïInawaid guéÇy< g[pit< pIQÇy< ÉErv<


çrénäthädi gurutrayaà gaëapatià péöhatrayaà bhairavaà

isÏaE"< bqukÇy< pdyug< ËtI³m< m{flm!,


siddhaughaà baöukatrayaà padayugaà dütékramaà maëòalam |

vIraN™òctu:k ;iò nvk< vIravlI pÂk<


vérändvyañöacatuñka ñañöi navakaà vérävalé païcakaà

ïImNmailinmÙrajsiht< vNde guraem{


R flm!. 52.
çrémanmälinimantraräjasahitaà vande gurormaëòalam || 52||

A_yStE> sklE> sudI"RminlEVyaRixàdEÊ:R krE>


abhyastaiù sakalaiù sudérghamanilairvyädhipradairduñkaraiù

àa[ayamztErnekkr[EÊ>R oaTmkEÊj
R y
R >E ,
präëäyämaçatairanekakaraëairduùkhätmakairdurjayaiù |

yiSmÚ_yuidte ivnZyit blI vayu> Svy< tT][at!


yasminnabhyudite vinaçyati balé väyuù svayaà tatkñaëät

àaÝu< tTshj< SvÉavminz< sevXvmek< guém!. 53.


präptuà tatsahajaà svabhävamaniçaà sevadhvamekaà gurum || 53||
Çré Guru Gétä Page 15 of 43

SvdeizkSyEv zrIricNtn<
svadeçikasyaiva çaréracintanaà

ÉvednNtSy izvSy icNtnm!,


bhavedanantasya çivasya cintanam |

SvdeizkSyEv c namkItRn<
svadeçikasyaiva ca nämakértanaà

ÉvednNtSy izvSy kItRnm!. 54.


bhavedanantasya çivasya kértanam || 54||

yTpadre[k
u i[ka kaip s<sarvairxe>,
yatpädareëukaëikä käpi saàsäraväridheù |

setb
u Nxayte naw< deizk< tmupaSmhe. 55.
setubandhäyate näthaà deçikaà tamupäsmahe || 55||

ySmadnu¢h< lBXva mhd}anmuTs&jt


e ,
!
yasmädanugrahaà labdhvä mahadajïänamutsåjet |

tSmE ïIdeizkeNÔay nmíaÉIòisÏye. 56.


tasmai çrédeçikendräya namaçcäbhéñöasiddhaye || 56||

padaâ< svRss
< ardavanlivnazkm!,
pädäbjaà sarvasaàsäradävänalavinäçakam |

äürNØe istaMÉaejmXySw< cNÔm{fle. 57.


brahmarandhre sitämbhojamadhyasthaà candramaëòale || 57||
Çré Guru Gétä Page 16 of 43

AkwaidiÇreoaâe shödlm{fle,
akathäditrirekhäbje sahasradalamaëòale |

h<spañRiÇkae[e c SmreÄNmXyg< guém!. 58.


haàsapärçvatrikoëe ca smarettanmadhyagaà gurum || 58||

sklÉuvns&iò> kiLptaze;puiò>
sakalabhuvanasåñöiù kalpitäçeñapuñöiù

iniolingm†iò> sMpda< VywR†iò>,


nikhilanigamadåñöiù sampadäà vyarthadåñöiù |

Avgu[pirmaiòRStTpdawEk
R †iò>
avaguëaparimärñöistatpadärthaikadåñöiù

Év gu[prmeiòmae]
R magEk
R †iò>. 59.
bhava guëaparameñöirmokñamärgaikadåñöiù || 59||

sklÉuvnr¼Swapna StMÉyiò>
sakalabhuvanaraìgasthäpanä stambhayañöiù

ské[rsv&iòStÅvmalasmiò>,
sakaruëarasavåñöistattvamäläsamañöiù |

sklsmys&iò> si½danNd†iòrœ-
sakalasamayasåñöiù saccidänandadåñöir-

invstu miy inTy< ïIguraeidRVy†iò>. 60.


nivasatu mayi nityaà çrégurordivyadåñöiù || 60||
Çré Guru Gétä Page 17 of 43

Ai¶zuÏsm< tat Jvala pirckaixya,


agniçuddhasamaà täta jvälä paricakädhiyä |

mÙrajimm< mNye=hinRz< patu m&Tyut>. 61.


mantraräjamimaà manye'harniçaà pätu måtyutaù || 61||

tdejit tÚEjit t΃re tTsmIpke,


tadejati tannaijati taddüre tatsamépake |

tdNtrSy svRSy tÊ svRSy baýt>. 62.


tadantarasya sarvasya tadu sarvasya bähyataù || 62||

Ajae=hmjrae=h< c Anaidinxn> Svym!,


ajo'hamajaro'haà ca anädinidhanaù svayam |

AivkariídanNd A[IyaNmhtae mhan!. 63.


avikäraçcidänanda aëéyänmahato mahän || 63||

ApUvaR[a< pr< inTy< Svy<JyaeitinRramym!,


apürväëäà paraà nityaà svayaïjyotirnirämayam |

ivrj< prmakaz< ØuvmanNdmVyym!. 64.


virajaà paramäkäçaà dhruvamänandamavyayam || 64||

ïuit> àTy]mEitýmnumanítuòym!,
çrutiù pratyakñamaitihyamanumänaçcatuñöayam |

ySy caTmtpae ved deizk< c sda Smret.


! 65.
yasya cätmatapo veda deçikaà ca sadä smaret || 65||
Çré Guru Gétä Page 18 of 43

mnu yÑv< kay¡ tÖdaim mhamte,


manuïca yadbhavaà käryaà tadvadämi mahämate |

saxuTv< c mya †:qœva Tviy itóit sa<àtm!. 66.


sädhutvaà ca mayä dåñövä tvayi tiñöhati sämpratam || 66||

Ao{fm{flakar< VyaÝ< yen cracrm!,


akhaëòamaëòaläkäraà vyäptaà yena caräcaram |

tTpd< dizRt< yen tSmE ïIgurve nm>. 67.


tatpadaà darçitaà yena tasmai çrégurave namaù || 67||

svRïiu tizraerÆivraijtpdaMbuj>,
sarvaçrutiçiroratnaviräjitapadämbujaù |

vedaNtaMbujsUyaeR yStSmE ïIgurve nm>. 68.


vedäntämbujasüryo yastasmai çrégurave namaù || 68||

ySy Smr[maÇe[ }anmuTp*te Svym!,


yasya smaraëamätreëa jïänamutpadyate svayam |

y @v svR s<àaiÝStSmE ïIgurve nm>. 69.


ya eva sarva sampräptistasmai çrégurave namaù || 69||

cEtNy< zañt< zaNt< VyaematIt< inrÃnm!,


caitanyaà çäçvataà çäntaà vyomätétaà niraïjanam |

nadibNÊklatIt< tSmE ïIgurve nm>. 70.


nädabindukalätétaà tasmai çrégurave namaù || 70||
Çré Guru Gétä Page 19 of 43

Swavr< j¼m< cEv twa cEv cracrm!,


sthävaraà jaìgamaà caiva tathä caiva caräcaram |

VyaÝ< yen jgTsv¡ tSmE ïIgurve nm>. 71.


vyäptaà yena jagatsarvaà tasmai çrégurave namaù || 71||

}anzi´smaêFStÅvmala ivÉUi;t>,
jïänaçaktisamärüòhastattvamälä vibhüñitaù |

Éui´mui´àdata yStSmE ïIgurve nm>. 72.


bhuktimuktipradätä yastasmai çrégurave namaù || 72||

AnekjNmsMàaÝsvRkmRivdaihne,
anekajanmasampräptasarvakarmavidähine |

SvaTm}anàÉave[ tSmE ïIgurve nm>. 73.


svätmajïänaprabhäveëa tasmai çrégurave namaù || 73||

n guraerixk< tÅv< n guraerixk< tp>,


na guroradhikaà tattvaà na guroradhikaà tapaù |

tÅv< }anaTpr< naiSt tSmE ïIgurve nm>. 74.


tattvaà jïänätparaà nästi tasmai çrégurave namaù || 74||

mÚaw> ïIjgÚawae mÌ‚éiôjgÌ‚é>,


mannäthaù çréjagannätho madgurustrijagadguruù |

mmaTma svRÉUtaTma tSmE ïIgurve nm>. 75.


mamätmä sarvabhütätmä tasmai çrégurave namaù || 75||
Çré Guru Gétä Page 20 of 43

XyanmUl< guraemiUR tR> pUjamUl< gurae> pdm!,


dhyänamülaà gurormürtiù püjämülaà guroù padam |

mÙmUl< guraevaRKy< mae]mUl< gurae> k«pa. 76.


mantramülaà gurorväkyaà mokñamülaà guroù kåpä || 76||

guéraidrnaidí gué> prmdEvtm!,


gururädiranädiçca guruù paramadaivatam |

gurae> prtr< naiSt tSmE ïIgurve nm>. 77.


guroù parataraà nästi tasmai çrégurave namaù || 77||

sÝsagrpyRNt tIwRõanaidk< )lm!,


saptasägaraparyanta térthasnänädikaà phalam |

guraeri'œºpyaeibNÊshöa<ze n ÊlRÉm!. 78.


guroraìghripayobindusahasräàçe na durlabham || 78||

hraE éòe guéôata guraE éòe n kín,


harau ruñöe gurusträtä gurau ruñöe na kaçcana |

tSmaTsvRàyÆen ïIgué< zr[< ìjet.


! 79.
tasmätsarvaprayatnena çréguruà çaraëaà vrajet || 79||

guérev jgTsv¡ äüiv:[uizvaTmkm!,


gurureva jagatsarvaà brahmaviñëuçivätmakam |

gurae> prtr< naiSt tSmaTs<pj


U yeÌé
‚ m!. 80.
guroù parataraà nästi tasmätsampüjayedgurum || 80||
Çré Guru Gétä Page 21 of 43

}an< iv}ansiht< l_yte guéÉi´t>,


jïänaà vijïänasahitaà labhyate gurubhaktitaù |

gurae> prtr< naiSt Xyeyae=saE guémaigRiÉ>. 81.


guroù parataraà nästi dhyeyo'sau gurumärgibhiù || 81||

ySmaTprtr< naiSt neit netIit vE ïuit>,


yasmätparataraà nästi neti netéti vai çrutiù |

mnsa vcsa cEv inTymaraxyeÌé


‚ m!. 82.
manasä vacasä caiva nityamärädhayedgurum || 82||

gurae> k«pa àsaden äüiv:[usdaizva>,


guroù kåpä prasädena brahmaviñëusadäçiväù |

smwaR> àÉvadaE c kevl< guésevya. 83.


samarthäù prabhavädau ca kevalaà gurusevayä || 83||

devikÚrgNxvaR> iptrae y]car[a>,


devakinnaragandharväù pitaro yakñacäraëäù |

munyae=ip n janiNt guézuï;


U [e ivixm!. 84.
munayo'pi na jänanti guruçuçrüñaëe vidhim || 84||

mhah»argve[
R tpaeiv*ablaiNvta>,
mahähaìkäragarveëa tapovidyäbalänvitäù |

s<sark…hravteR "qyÙe ywa "qa>. 85.


saàsärakuharävarte ghaöayantre yathä ghaöäù || 85||
Çré Guru Gétä Page 22 of 43

n mu´a devgNxvaR> iptrae y]ikÚra>,


na muktä devagandharväù pitaro yakñakinnaräù |

\;y> svRisÏaí guéseva pra'œmo


u a>. 86.
åñayaù sarvasiddhäçca gurusevä paräìmukhäù || 86||

Xyan< z&[u mhadeiv svaRnNdàdaykm!,


dhyänaà çåëu mahädevi sarvänandapradäyakam |

svRsaEOykr< inTy< Éui´mui´ivxaykm!. 87.


sarvasaukhyakaraà nityaà bhuktimuktividhäyakam || 87||

ïImTpräü gué< Smraim


çrématparabrahma guruà smarämi

ïImTpräü gué< vdaim,


çrématparabrahma guruà vadämi |

ïImTpräü gué< nmaim


çrématparabrahma guruà namämi

ïImTpräü gué< Éjaim. 88.


çrématparabrahma guruà bhajämi || 88||
Çré Guru Gétä Page 23 of 43

äüanNd< prmsuod< kevl< }anmUit¡


brahmänandaà paramasukhadaà kevalaà jïänamürtià

ÖNÖatIt< ggns†z< tÅvmSyaidlúym!,


dvandvätétaà gaganasadåçaà tattvamasyädilakñyam |

@k< inTy< ivmlmcl< svRxIsai]ÉUt<


ekaà nityaà vimalamacalaà sarvadhésäkñibhütaà

ÉavatIt< iÇgu[riht< sÌ‚é< t< nmaim. 89.


bhävätétaà triguëarahitaà sadguruà taà namämi || 89||

inTy< zuÏ< inraÉas< inrakar< inrÃnm!,


nityaà çuddhaà niräbhäsaà niräkäraà niraïjanam |

inTybaex< icdanNd< gué< äü nmaMyhm!. 90.


nityabodhaà cidänandaà guruà brahma namämyaham || 90||

ùdMbuje ki[RkmXys<Swe
hådambuje karëikamadhyasaàsthe

is<hasne s<iSwtidVymUitRm,
!
siàhäsane saàsthitadivyamürtim |

XyayeÌé
‚ < cNÔklaàkaz<
dhyäyedguruà candrakaläprakäçaà

icTpuStkaÉIòvr< dxanm!. 91.


citpustakäbhéñöavaraà dadhänam || 91||
Çré Guru Gétä Page 24 of 43

ñetaMbr< ñetivleppu:p<
çvetämbaraà çvetavilepapuñpaà

mu´aivÉU;< muidt< iÖneÇm!,


muktävibhüñaà muditaà dvinetram |

vama»pIQiSwtidVyzi´<
vämäìkapéöhasthitadivyaçaktià

mNdiSmt< saNÔk«painxanm!. 92.


mandasmitaà sändrakåpänidhänam || 92||

AanNdmanNdkr< àsÚ<
änandamänandakaraà prasannaà

}anSvêp< injbaexyu´m!,
jïänasvarüpaà nijabodhayuktam |

yaegINÔmIf(< ÉvraegvE*<
yogéndraméòyaà bhavarogavaidyaà

ïImÌ‚é< inTymh< nmaim. 93.


çrémadguruà nityamahaà namämi || 93||

yiSmNs&iòiSwitXv<sin¢hanu¢haTmkm!,
yasminsåñöisthitidhvaàsanigrahänugrahätmakam |

k«Ty< pÂivx< zñÑaste t< nmaMyhm!. 94.


kåtyaà païcavidhaà çaçvadbhäsate taà namämyaham || 94||
Çré Guru Gétä Page 25 of 43

àat> izris zu¬aâe iÖneÇ< iÖÉuj< guém!,


prätaù çirasi çukläbje dvinetraà dvibhujaà gurum |

vraÉyyut< zaNt< SmreÄ< nampUvk


R m!. 95.
varäbhayayutaà çäntaà smarettaà nämapürvakam || 95||

n guraerixk< n guraerixk<
na guroradhikaà na guroradhikaà

n guraerixk< n guraerixkm!,
na guroradhikaà na guroradhikam |

izvzasnt> izvzasnt>
çivaçäsanataù çivaçäsanataù

izvzasnt> izvzasnt>. 96.


çivaçäsanataù çivaçäsanataù || 96||

#dmev izv< iTvdmev izv<


idameva çivaà tvidameva çivaà

iTvdmev izv< iTvdmev izvm!,


tvidameva çivaà tvidameva çivam |

mm zasntae mm zasntae
mama çäsanato mama çäsanato

mm zasntae mm zasnt>. 97.


mama çäsanato mama çäsanataù || 97||
Çré Guru Gétä Page 26 of 43

@v<ivx< gué< XyaTva }anmuTp*te Svym!,


evaàvidhaà guruà dhyätvä jïänamutpadyate svayam |

tTsÌ‚éàsaden mu´ae=himit Éavyet.


! 98.
tatsadguruprasädena mukto'hamiti bhävayet || 98||

guédizRtmage[
R mn>zuiÏ< tu karyet,
!
gurudarçitamärgeëa manaùçuddhià tu kärayet |

AinTy< o{fyeTsv¡ yiTkiÂdaTmgaecrm!. 99.


anityaà khaëòayetsarvaà yatkiïcidätmagocaram || 99||

}ey< svRSvêp< c }an< c mn %Cyte,


jïeyaà sarvasvarüpaà ca jïänaà ca mana ucyate |

}an< }eysm< k…yaRn! naNy> pNwa iÖtIyk>. 100.


jïänaà jïeyasamaà kuryän nänyaù panthä dvitéyakaù || 100||

@v< ïuTva mhadeiv guéinNda< kraeit y>,


evaà çrutvä mahädevi gurunindäà karoti yaù |

s yait nrk< "aer< yav½NÔidvakraE. 101.


sa yäti narakaà ghoraà yävaccandradiväkarau || 101||

yavTkLpaNtkae dehStavdev gué< Smret,


!
yävatkalpäntako dehastävadeva guruà smaret |

guélaepae n ktRVy> SvCDNdae yid va Évet.


! 102.
gurulopo na kartavyaù svacchando yadi vä bhavet || 102||
Çré Guru Gétä Page 27 of 43

÷»are[ n v´Vy< àa}E> iz:yE> kwÂn,


huìkäreëa na vaktavyaà präjïaiù çiñyaiù kathaïcana |

guraer¢e n v´VymsTy< c kdacn. 103.


guroragre na vaktavyamasatyaà ca kadäcana || 103||

gué< Tv<kT« y ÷<kT« y gué< inijRTy vadt>,


guruà tvaìkåtya huìkåtya guruà nirjitya vädataù |

Ar{ye injRle deze s ÉveÓü


+ ra]s>. 104.
araëye nirjale deçe sa bhavedbrahmaräkñasaù || 104||

muiniÉ> pÚgEvaR=ip surv


E aR zaiptae yid,
munibhiù pannagairvä'pi surairvä çäpito yadi |

kalm&TyuÉyaÖaip guê r]it pavRit. 105.


kälamåtyubhayädväpi gurü rakñati pärvati || 105||

Az´a ih sura*aí Az´a munyStwa,


açaktä hi surädyäçca açaktä munayastathä |

guézapen te zIº< ]y< yaiNt n s<zy>. 106.


guruçäpena te çéghraà kñayaà yänti na saàçayaù || 106||

mÙrajimd< deiv guéirTy]rÖym!,


mantraräjamidaà devi gururityakñaradvayam |

Sm&itvedawRvaKyen gué> sa]aTpr< pdm!. 107.


småtivedärthaväkyena guruù säkñätparaà padam || 107||
Çré Guru Gétä Page 28 of 43

ïuitSm&tI Aiv}ay kevl< guésevka>,


çrutismåté avijïäya kevalaà gurusevakäù |

te vE s<Nyaisn> àae´a #tre ve;xair[>. 108.


te vai sannyäsinaù proktä itare veñadhäriëaù || 108||

inTy< äü inrakar< ingu[


R < baexyet! prm!,
nityaà brahma niräkäraà nirguëaà bodhayet param |

sv¡ äü inraÉas< dIpae dIpaNtr< ywa. 109.


sarvaà brahma niräbhäsaà dépo dépäntaraà yathä || 109||

gurae> k«paàsaden AaTmaram< inrI]yet,


!
guroù kåpäprasädena ätmärämaà nirékñayet |

Anen guémage[
R SvaTm}an< àvtRt.
e 110.
anena gurumärgeëa svätmajïänaà pravartate || 110||

Aaäü St<bpyRNt< prmaTmSvêpkm!,


äbrahma stambaparyantaà paramätmasvarüpakam |

Swavr< j¼m< cEv à[maim jgNmym!. 111.


sthävaraà jaìgamaà caiva praëamämi jaganmayam || 111||

vNde=h< si½danNd< ÉedatIt< sda guém!,


vande'haà saccidänandaà bhedätétaà sadä gurum |

inTy< pU[¡ inrakar< ingu[


R < SvaTms<iSwtm!. 112.
nityaà pürëaà niräkäraà nirguëaà svätmasaàsthitam || 112||
Çré Guru Gétä Page 29 of 43

praTprtr< Xyey< inTymanNdkarkm!,


parätparataraà dhyeyaà nityamänandakärakam |

ùdyakazmXySw< zuÏS)iqksiÚÉm!. 113.


hådayäkäçamadhyasthaà çuddhasphaöikasannibham || 113||

S)iqkàitmaêp< †Zyte dpR[e ywa,


sphaöikapratimärüpaà dåçyate darpaëe yathä |

twaTmin icdakarmanNd< sae=himTyut. 114.


tathätmani cidäkäramänandaà so'hamityuta || 114||

A¼‚ómaÇpué;< XyaytiíNmy< ùid,


aìguñöhamätrapuruñaà dhyäyataçcinmayaà hådi |

tÇ S)…rit Éavae y> z&[u t< kwyaMyhm!. 115.


tatra sphurati bhävo yaù çåëu taà kathayämyaham || 115||

Agaecr< twa=gMy< namêpivvijRtm!,


agocaraà tathä'gamyaà nämarüpavivarjitam |

in>zBd< tiÖjanIyat! SvÉav< äü pavRit. 116.


niùçabdaà tadvijänéyät svabhävaà brahma pärvati || 116||

ywa gNx> SvÉaven kpUrR k…sm


u aid;u,
yathä gandhaù svabhävena karpürakusumädiñu |

zItae:[aid SvÉaven twa äü c zañtm!. 117.


çétoñëädi svabhävena tathä brahma ca çäçvatam || 117||
Çré Guru Gétä Page 30 of 43

Svy< twaivxae ÉUTva SwatVy< yÇk…Çict!,


svayaà tathävidho bhütvä sthätavyaà yatrakutracit |

kIqæmrvÄÇ Xyan< Évit ta†zm!. 118.


kéöabhramaravattatra dhyänaà bhavati tädåçam || 118||

guéXyan< twa k«Tva Svy< äümyae Évet,


!
gurudhyänaà tathä kåtvä svayaà brahmamayo bhavet |

ip{fe pde twa êpe mu´ae=saE naÇ s<zy>. 119.


piëòe pade tathä rüpe mukto'sau nätra saàçayaù || 119||

ïI pavRTyuvac -
çré pärvatyuväca -

ip{f< ik< tu mhadev pd< ik< smudaùtm!,


piëòaà kià tu mahädeva padaà kià samudähåtam |

êpatIt< c êp< ikmetdaOyaih z»r. 120.


rüpätétaà ca rüpaà kimetadäkhyähi çaìkara || 120||

ïI mhadev %vac -
çré mahädeva uväca -

ip{f< k…{filnIzi´> pd< h<smudaùtm!,


piëòaà kuëòalinéçaktiù padaà haàsamudähåtam |

êp< ibNÊirit }ey< êpatIt< inrÃnm!. 121.


rüpaà binduriti jïeyaà rüpätétaà niraïjanam || 121||
Çré Guru Gétä Page 31 of 43

ip{fe mu´a pde mu´a êpe mu´a vranne,


piëòe muktä pade muktä rüpe muktä varänane |

êpatIte tu ye mu´aSte mu´a naÇ s<zy>. 122.


rüpätéte tu ye muktäste muktä nätra saàçayaù || 122||

Svy< svRmyae ÉUTva pr< tÅv< ivlaekyet,


!
svayaà sarvamayo bhütvä paraà tattvaà vilokayet |

praTprtr< naNyt! svRmt


e iÚralym!. 123.
parätparataraà nänyat sarvametannirälayam || 123||

tSyavlaekn< àaPy svRs¼ivvijRt>,


tasyävalokanaà präpya sarvasaìgavivarjitaù |

@kakI in>Sp&h> zaNtiStóaseÄTàsadt>. 124.


ekäké niùspåhaù çäntastiñöhäsettatprasädataù || 124||

lBx< va=w n lBx< va SvLp< va b÷l< twa,


labdhaà vä'tha na labdhaà vä svalpaà vä bahulaà tathä |

in:kamenv
E Éae´Vy< sda s<tuòcetsa. 125.
niñkämenaiva bhoktavyaà sadä santuñöacetasä || 125||

svR}pdimTya÷deh
R I svRmyae buxa>,
sarvajïapadamityähurdehé sarvamayo budhäù |

sdanNd> sda zaNtae rmte yÇk…Çict!. 126.


sadänandaù sadä çänto ramate yatrakutracit || 126||
Çré Guru Gétä Page 32 of 43

yÇEv itóte sae=ip s dez> pu{yÉajnm!,


yatraiva tiñöhate so'pi sa deçaù puëyabhäjanam |

mu´Sy l][< deiv tva¢e kiwt< mya. 127.


muktasya lakñaëaà devi tavägre kathitaà mayä || 127||

%pdezStwa deiv guémage[


R mui´d>,
upadeçastathä devi gurumärgeëa muktidaù |

guéÉi´Stwa Xyan< skl< tv kIitRtm!. 128.


gurubhaktistathä dhyänaà sakalaà tava kértitam || 128||

Anen yÑveTkay¡ tÖdaim mhamte,


anena yadbhavetkäryaà tadvadämi mahämate |

laekaepkark< deiv laEikk< tu n Éavyet.


! 129.
lokopakärakaà devi laukikaà tu na bhävayet || 129||

laEikkaTkmR[ae yaiNt }anhIna Éva[Rvm!,


laukikätkarmaëo yänti jïänahénä bhavärëavam |

}anI tu ÉavyeTsv¡ kmR in:kmR yTk«tm!. 130.


jïäné tu bhävayetsarvaà karma niñkarma yatkåtam || 130||

#d< tu Éi´Éaven pQte z&[ute yid,


idaà tu bhaktibhävena paöhate çåëute yadi |

ilioTva tTàdatVy< tTsv¡ s)l< Évet.


! 131.
likhitvä tatpradätavyaà tatsarvaà saphalaà bhavet || 131||
Çré Guru Gétä Page 33 of 43

guégItaTmk< deiv zuÏtÅv< myaeidtm!,


gurugétätmakaà devi çuddhatattvaà mayoditam |

ÉvVyaixivnazaw¡ Svymev jpeTsda. 132.


bhavavyädhivinäçärthaà svayameva japetsadä || 132||

guégIta]rEk< tu mÙrajimm< jpet,


!
gurugétäkñaraikaà tu mantraräjamimaà japet |

ANye c ivivxa mÙa> kla< nahRiNt ;aefzIm!. 133.


anye ca vividhä manträù kaläà närhanti ñoòaçém || 133||

AnNt)lmaßaeit guégItajpen tu,


anantaphalamäpnoti gurugétäjapena tu |

svRpapàzmn< svRdairÕnaznm!. 134.


sarvapäpapraçamanaà sarvadäridryanäçanam || 134||

kalm&TyuÉyhr< svRs»qnaznm!,
kälamåtyubhayaharaà sarvasaìkaöanäçanam |

y]ra]sÉUtana< caerVyaºÉyaphm!. 135.


yakñaräkñasabhütänäà coravyäghrabhayäpaham || 135||

mhaVyaixhr< sv¡ ivÉUitisiÏd< Évet,


!
mahävyädhiharaà sarvaà vibhütisiddhidaà bhavet |

Awva maehn< vZy< Svymev jpeTsda. 136.


athavä mohanaà vaçyaà svayameva japetsadä || 136||
Çré Guru Gétä Page 34 of 43

vôasne c dairÕ< pa;a[e raegs<Év>,


vasträsane ca däridryaà päñäëe rogasambhavaù |

maeidNya< Ê>omaßaeit kaóe Évit in:)lm!. 137.


modinyäà duùkhamäpnoti käñöhe bhavati niñphalam || 137||

k«:[aijne }anisiÏmae]
R ïI VyaºcmRi[,
kåñëäjine jïänasiddhirmokñaçré vyäghracarmaëi |

k…zasne }anisiÏ> svRisiÏStu k<ble. 138.


kuçäsane jïänasiddhiù sarvasiddhistu kambale || 138||

k…zv
E aR ËvRya deiv Aasne zuæk<ble,
kuçairvä dürvayä devi äsane çubhrakambale |

%pivZy ttae deiv jpedk


e a¢mans>. 139.
upaviçya tato devi japedekägramänasaù || 139||

Xyey< zu¬< c zaNTyw¡ vZye r´asn< iàye,


dhyeyaà çuklaà ca çäntyarthaà vaçye raktäsanaà priye |

AiÉcare k«:[v[¡ pItv[¡ xnagme. 140.


abhicäre kåñëavarëaà pétavarëaà dhanägame || 140||

%Äre zaiNtkamStu vZye pUvRmo


u ae jpet,
!
uttare çäntikämastu vaçye pürvamukho japet |

di][e mar[< àae´< piíme c xnagm>. 141.


dakñiëe märaëaà proktaà paçcime ca dhanägamaù || 141||
Çré Guru Gétä Page 35 of 43

maehn< svRÉt
U ana< bNxmae]kr< Évet,
!
mohanaà sarvabhütänäà bandhamokñakaraà bhavet |

devrajiàykr< svRlaekvz< Évet.


! 142.
devaräjapriyakaraà sarvalokavaçaà bhavet || 142||

sve;
R a< St<Énkr< gu[ana< c ivvxRnm!,
sarveñäà stambhanakaraà guëänäà ca vivardhanam |

Ê:kmRnazn< cEv sukmRisiÏd< Évet.


! 143.
duñkarmanäçanaà caiva sukarmasiddhidaà bhavet || 143||

AisÏ< saxyeTkay¡ nv¢hÉyaphm!,


asiddhaà sädhayetkäryaà navagrahabhayäpaham |

Ê>Svßnazn< cEv suSvß)ldaykm!. 144.


duùsvapnanäçanaà caiva susvapnaphaladäyakam || 144||

svRzaiNtkr< inTy< twa vNXyasupÇ


u dm!,
sarvaçäntikaraà nityaà tathä vandhyäsuputradam |

AvExVykr< ôI[a< saEÉaGydayk< sda. 145.


avaidhavyakaraà stréëäà saubhägyadäyakaà sadä || 145||

AayuraraeGymEñyRpÇ
u paEÇàvxRnm!,
äyurärogyamaiçvaryaputrapautrapravardhanam |

Akamt> ôI ivxva jpaNmae]mvaßuyat!. 146.


akämataù stré vidhavä japänmokñamaväpnuyät || 146||
Çré Guru Gétä Page 36 of 43

AvExVy< skama tu lÉte caNyjNmin,


avaidhavyaà sakämä tu labhate cänyajanmani |

svRÊ>oÉy< iv¹< nazyeCDapharkm!. 147.


sarvaduùkhabhayaà vighnaà näçayecchäpahärakam || 147||

svRbaxaàzmn< xmaRwk
R ammae]dm!,
sarvabädhäpraçamanaà dharmärthakämamokñadam |

y< y< icNtyte kam< t< t< àaßaeit iniítm!. 148.


yaà yaà cintayate kämaà taà taà präpnoti niçcitam || 148||

kaimtSy kamxen>u kLpnakLppadp>,


kämitasya kämadhenuù kalpanäkalpapädapaù |

icNtami[iíiNttSy svRm¼lkarkm!. 149.


cintämaëiçcintitasya sarvamaìgalakärakam || 149||

mae]hetj
u p
R ie ÚTy< mae]iïymvaßuyat!,
mokñaheturjapennityaà mokñaçriyamaväpnuyät |

Éaegkamae jpe*ae vE tSy kam)làdm!. 150.


bhogakämo japedyo vai tasya kämaphalapradam || 150||

jpeCDa´í saErí ga[pTyí vE:[v>,


japecchäktaçca sauraçca gäëapatyaçca vaiñëavaù |

zEví isiÏd< deiv sTy< sTy< n s<zy>. 151.


çaivaçca siddhidaà devi satyaà satyaà na saàçayaù || 151||
Çré Guru Gétä Page 37 of 43

Aw kaMyjpe Swan< kwyaim vranne,


atha kämyajape sthänaà kathayämi varänane |

sagre va sirÄIre=wva hirhralye. 152.


sägare vä sarittére'thavä hariharälaye || 152||

zi´devalye gaeóe svRdv


e alye zuÉ,
e
çaktidevälaye goñöhe sarvadevälaye çubhe |

vqe c xaÇImUle va mQe v&Ndavne twa. 153.


vaöe ca dhätrémüle vä maöhe våndävane tathä || 153||

pivÇe inmRle Swane inTyanuóantae=ip va,


pavitre nirmale sthäne nityänuñöhänato'pi vä |

inved
R nen maEnn
e jpmet< smacret.
! 154.
nirvedanena maunena japametaà samäcaret || 154||

Zmzane ÉyÉUmaE tu vqmUlaiNtke twa,


çmaçäne bhayabhümau tu vaöamüläntike tathä |

isÏ(iNt xaEÄre mUle cUtv&]Sy siÚxaE. 155.


siddhyanti dhauttare müle cütavåkñasya sannidhau || 155||

guépuÇae vr< mUoSR tSy isÏ(iNt naNywa,


guruputro varaà mürkhastasya siddhyanti nänyathä |

zuÉkmaRi[ svaRi[ dI]aìttpa<is c. 156.


çubhakarmäëi sarväëi dékñävratatapäàsi ca || 156||
Çré Guru Gétä Page 38 of 43

s<sarmlnazaw¡ Évpazinv&Äye,
saàsäramalanäçärthaà bhavapäçanivåttaye |

guégItaMÉis õan< tÅv}> k…éte sda. 157.


gurugétämbhasi snänaà tattvajïaù kurute sadä || 157||

s @v c gué> sa]at! sda sÓ+üivÄm>,


sa eva ca guruù säkñät sadä sadbrahmavittamaù |

tSy Swanain svaRi[ pivÇai[ n s<zy>. 158.


tasya sthänäni sarväëi paviträëi na saàçayaù || 158||

svRzuÏ> pivÇae=saE SvÉava*Ç itóit,


sarvaçuddhaù pavitro'sau svabhävädyatra tiñöhati |

tÇ devg[a> sveR ]eÇe pIQe vsiNt ih. 159.


tatra devagaëäù sarve kñetre péöhe vasanti hi || 159||

AasnSw> zyanae va gCD<iStón! vdÚip,


äsanasthaù çayäno vä gacchaàstiñöhan vadannapi |

AñaêFae gjaêF> suÝae va jag&tae=ip va. 160.


açvärüòho gajärüòhaù supto vä jägåto'pi vä || 160||

zuic:ma<í sda }anI guégItajpen tu,


çuciñmäàçca sadä jïäné gurugétäjapena tu |

tSy dzRnmaÇe[ punjRNm n iv*te. 161.


tasya darçanamätreëa punarjanma na vidyate || 161||
Çré Guru Gétä Page 39 of 43

smuÔe c ywa taey< ]Ire ]Ir< "&te "&tm!,


samudre ca yathä toyaà kñére kñéraà ghåte ghåtam |

iÉÚe k…É
< e ywakazStwaTma prmaTmin. 162.
bhinne kumbhe yathäkäçastathätmä paramätmani || 162||

twEv }anI jIvaTma prmaTmin lIyte,


tathaiva jïäné jévätmä paramätmani léyate |

@eKyen rmte }anI yÇ tÇ idvainzm!. 163.


aikyena ramate jïäné yatra tatra diväniçam || 163||

@v<ivxae mhamu´> svRda vtRte bux>,


evaàvidho mahämuktaù sarvadä vartate budhaù |

tSy svRàyÆen ÉavÉi´< kraeit y>. 164.


tasya sarvaprayatnena bhävabhaktià karoti yaù || 164||

svRsNdehrihtae mu´ae Évit pavRit,


sarvasandeharahito mukto bhavati pärvati |

Éui´mui´Öy< tSy ijþa¢e c srSvtI. 165.


bhuktimuktidvayaà tasya jihvägre ca sarasvaté || 165||

Anen àai[n> sveR guégIta jpen tu,


anena präëinaù sarve gurugétä japena tu |

svRisiÏ< àaßuviNt Éui´< mui´< n s<zy>. 166.


sarvasiddhià präpnuvanti bhuktià muktià na saàçayaù || 166||
Çré Guru Gétä Page 40 of 43

sTy< sTy< pun> sTy< xMy¡ sa'œOy< myaeidtm!,


satyaà satyaà punaù satyaà dharmyaà säìkhyaà mayoditam |

guégItasm< naiSt sTy< sTy< vranne. 167.


gurugétäsamaà nästi satyaà satyaà varänane || 167||

@kae dev @kxmR @kinóa pr< tp>,


eko deva ekadharma ekaniñöhä paraà tapaù |

gurae> prtr< naNyÚaiSt tÅv< gurae> prm!. 168.


guroù parataraà nänyannästi tattvaà guroù param || 168||

mata xNya ipta xNyae xNyae v<z> k…l< twa,


mätä dhanyä pitä dhanyo dhanyo vaàçaù kulaà tathä |

xNya c vsuxa deiv guéÉi´> suÊlRÉa. 169.


dhanyä ca vasudhä devi gurubhaktiù sudurlabhä || 169||

zrIrimiNÔy< àa[aíawR> SvjnbaNxva>,


çaréramindriyaà präëäçcärthaù svajanabändhaväù |

mata ipta k…l< deiv guérev n s<zy>. 170.


mätä pitä kulaà devi gurureva na saàçayaù || 170||

AakLpjNmna kaeq(a jpìttp>i³ya>,


äkalpajanmanä koöyä japavratatapaùkriyäù |

tTsv¡ s)l< deiv gués<tae;maÇt>. 171.


tatsarvaà saphalaà devi gurusantoñamätrataù || 171||
Çré Guru Gétä Page 41 of 43

iv*atpaeblenEv mNdÉaGyaí ye nra>,


vidyätapobalenaiva mandabhägyäçca ye naräù |

guéseva< n k…vRiNt sTy< sTy< vranne. 172.


guruseväà na kurvanti satyaà satyaà varänane || 172||

äüiv:[umhezaí devi;Ript&ikÚra>,
brahmaviñëumaheçäçca devarñipitåkinnaräù |

isÏcar[y]aí ANye=ip munyae jna>. 173.


siddhacäraëayakñäçca anye'pi munayo janäù || 173||

guéÉav> pr< tIwRmNytIw¡ inrwRkm!,


gurubhävaù paraà térthamanyatérthaà nirarthakam |

svRtIwaRïy< deiv pada¼‚ó< c vtRt.


e 174.
sarvatérthäçrayaà devi pädäìguñöhaà ca vartate || 174||

jpen jymaßaeit canNt)lmaßuyat!,


japena jayamäpnoti cänantaphalamäpnuyät |

hInkmR TyjNsv¡ Swanain caxmain c. 175.


hénakarma tyajansarvaà sthänäni cädhamäni ca || 175||

jp< hInasn< k…vNR hInkmR)làdm!,


japaà hénäsanaà kurvanhénakarmaphalapradam |

guégIta< àya[e va s'œ¢ame irpus»qe. 176.


gurugétäà prayäëe vä saìgräme ripusaìkaöe || 176||
Çré Guru Gétä Page 42 of 43

jpÃymvaßaeit mr[e mui´daykm!,


japaïjayamaväpnoti maraëe muktidäyakam |

svRkmR c svRÇ guépuÇSy isÏ(it. 177.


sarvakarma ca sarvatra guruputrasya siddhyati || 177||

#d< rhSy< nae vaCy< tva¢e kiwt< mya,


idaà rahasyaà no väcyaà tavägre kathitaà mayä |

sugaePy< c àyÆen mm Tv< c iàya iTvit. 178.


sugopyaà ca prayatnena mama tvaà ca priyä tviti || 178||

Svaim muOyg[ezaid iv:{vadIna< c pavRit,


svämi mukhyagaëeçädi viñëvädénäà ca pärvati |

mnsaip n v´Vy< sTy< sTy< vdaMyhm!. 179.


manasäpi na vaktavyaà satyaà satyaà vadämyaham || 179||

AtIvpKvicÄay ïÏaÉi´yutay c,
atévapakvacittäya çraddhäbhaktiyutäya ca |

àv´Vyimd< deiv mmaTma=is sda iàye. 180.


pravaktavyamidaà devi mamätmä'si sadä priye || 180||

AÉ´e vÂke xUteR pao{fe naiStke nre,


abhakte vaïcake dhürte päkhaëòe nästike nare |

mnsaip n v´Vya guégIta kdacn. 181.


manasäpi na vaktavyä gurugétä kadäcana || 181||
Çré Guru Gétä Page 43 of 43

s<sarsagrsmuÏr[EkmÙ<
saàsärasägarasamuddharaëaikamantraà

äüaiddevmuinpUijtisÏmÙm!.
brahmädidevamunipüjitasiddhamantram ||

dairÕÊ>oÉvraegivnazmÙ<
däridryaduùkhabhavarogavinäçamantraà

vNde mhaÉyhr< guérajmÙm!. 182.


vande mahäbhayaharaà gururäjamantram || 182||

. #it ïISkNdpura[e %Äro{fe $ñrpavRtIs<vade


|| iti çréskandapuräëe uttarakhaëòe éçvarapärvatésaàväde

guégIta smaÝa.
gurugétä samäptä ||

. ïI guédev cr[apR[mStu.
|| çré gurudeva caraëärpaëamastu ||

Anda mungkin juga menyukai