Anda di halaman 1dari 44

पू जाuयोगः

जलशु ि;ः- uणवे न ग¯धपु ¯पदू वा ¬ता¯य सं ¯था¯य


गािलनीमू ¯ां म¯¯यमू ¯ां uद-य अं कु शमु ¯या सू य म¯डलात्
तीथा ¤ावाहये त् । ॐ गं गे च यमु ने चैव गोदावÍर सर¯वित ।
नम दे िस¯धु कावे Íर जले ऽि¯मन् सि¤धो भव ॥ ॐ
श¤ोदेवीित म¯¬¯य िस¯धु zीप ऋिषः गाय¬ी छ¯दः व¯णो
देवता जलािभम¯¬णे िविनयोगः । ॐ श¤ो देवीरिभ?य
आपो भव¯तु पीतये -¯योरिभ¬व¯तु नः । ॐ मं
विzनम¯डलाय दशकला¯मने नमः । ॐ उं सोमम¯डलाय
षोडशकला¯मने नमः । ॐ अं सू य म¯डलाय zादशकला¯मने
नमः । ॐ गं गायै नमः । ॐ यमु नायै नमः । ॐ गोदावय नमः
। ॐ जलिव¯बाय िवjहे मीन¯पाय धीमिह त¤ो जलं
uचोदयात् । ि¬ः जपे त् । ॐ अपिव¬ः पिव¬ोवा इ¯य¯य
म¯¬¯य वामदेव ऋिषः गाय¬ी छ¯दः "ीिव¯णु दवता jÍद
पिव¬ीकरणे िविनयोगः । ॐ अपिव¬ः पिव¬ो वा सवा व¯थां
गतोिप वा । यः ¯मरे ¯पु ¯डरीका¬ं स बाjा-य¯तरः शुिचः ॥
पापोऽहं पापकमा हं पापा¯मा पापस¯भवः । ¬ािह मां
पु ¯डरीका¬ सव पापहरो हÍरः ॥ आचमनम् -( अ¯तशु ि;ः )
ॐ के शवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः ।
एिभम ¯¬ै Í~वारं जलं िपवे त् । ॐ गोिव¯दाय नमः । अने न
ह¯तं u¬ालये त् । ॐ नमो भगवते वासु देवाय । अने न म¯¬े ण
¯वासनं पÍरतः uदि¬णे न उदक¬े पणम् । वाjशु ि;ः- दि¬णे
तोयमादाय वामे न ¯थापये ¬तः । पु नद ि¬णह¯ते तु पु नवा मे न
¯थापये त् । ॐ गं गायै नमः ॐ यमु नायै नमः मुखे । ॐ
अि~नीकु मारा-यां नमः नािसकयोः । ॐ शिशभा¯करा-यां
नमः च¬ु षोः । ॐ अिनलानलौ नमः कण योः । ॐ Jgणे नमः
नाभौ । ॐ के शवाय नमः jÍद । ॐ पु ¯षो¬माय नमः मू Íध ।
ॐ सव देवाय नमः ¯क¯धे । वटु धारणम् - ॐ वटु म¯¬¯य Jgा
ऋिषः गाय¬ी छ¯दः वटु ¯िपJgािव¯णु महे ~राः देवताः
अमु कस गो¬ः "ीमानमु कदेवशमा हं मम अमु कपू जायां
वटु धारणे िविनयोगः । एते ग¯धपु ¯पे ॐ "Ï zÏ +लÏ
Jgवटु काय नमः । इित वटु ं पू जिय¯वा uाथ ये त् - ¯वमेव Jgा
¯वं िव¯णु ¯वमे व परमे ~रः । ¯वमे व परमा¯मा च वटो
सवा ¯मने नमः ॥ ॐ अतसीकु सु मं -यामं पjा¬ं पीतवाससम्
। कद¯बमािलनं कृ ¯णं ·यायतां नाि¯त दु ग ितः ॥ इित
वटु धारणम् । ततः च¯दनं धारणम् - ॐ च¯दन ¯वं महापु ¯यं
पिव¬ं पापनाशनम् । आपदः हरते िन¯यं ल·मीवसित सव दा
ॐ काͯत ल·मÏ धृ Íत सौ¯यं सौभा·यमतु लं मम ।ददातु
च¯दनं िन¯यं सततं धारया¯यहम् ॥ िशखाब¯धनम् -
िच¯ू िपिण महामाये Íद~ते जसमि¯वते । ितS देिव िशखाब¯धे
Jgपू जां करो¯यऽहम् ॥ मालाधारणम् - ॐ मां माले महामाये
सव शि¬¯व¯िपिण । चतु व ग ¯¯विय¯य¯तः त¯मा¯वं वरदा
भव ॥ अघमष णम् - ॐ ¯ु पदाÍदवे ¯य¯य म¯¬¯य
कोÍकलराजपु ¬ ऋिषः अनु ?ु प् छ¯दः आपो देवता अघमष णे
िविनयोगः । ह¯ते जलं गृ ही¯वा ॐ ¯ु पदाÍदव मु मु चानः ि¯व¤
¯ातो मलाÍदव पू तं पिव¬े ण वा¯यमापः शु ¯ध¯तु मै नसः ।
अने न म¯¬े ण ह¯ति¯थतं जलमवUाणये त् ।
पापपु ¯षिनरसनम् - ॐ ऋतं च स¯यं चे¯य¯य म¯¬¯य
अघमष ण ऋिषः अनु ?ु प् छ¯दः भाववृ ¬ो देवता
पापपु ¯षिनरसने िविनयोगः । वामह¯ते जलं गृ ही¯वा
दि¬णह¯ते ना¬छादिय¯वा ॐ ऋतं च स¯यं चाभी;ात्
तपसोऽ·यजायत । ततो रा¯यजायत ततः समु ¯ो अण वः
समु ¯ादण वादिधसं व¯सरो अजायत । अहोरा¬ािण िवदधद्
िव~¯य िमषतो वशी । सू या च¯¯मसौ धाता
यथापू व मक¯पयत् । Íदवं च पृ िथवÏ च अ¯तÍर¬मथो ¯वः ।
अने न म¯¬े ण ह¯ता¬छाÍदतं जलं पु नः अवUाणपू व कं
वामभागे िनि¬पे त् । uाणायामः- स~ाjÍत सuणवां गाय¬Ï
िशरसा सह । ि¬ः पठे दायतपाणः uाणायामः स उ¬यते ॥
त¬ादौ पू रकः वामनासापु टे- ॐ भू ः ॐ भु वः ॐ ¯वः ॐ महः
ॐ जनः ॐ तपः ॐ स¯यं ॐ त¯सिवतु व रे ¯यं भगì देव¯य
धीमिह िधयो योनः uचोदयात् ॐ आपो ¯योितरसोमृ तं Jg
भू भुवः¯वरोम् ॐ िव¯णवे नमः । ततः कु ¯भकः- पू व वत् ॐ
Jgणे नमः । ततः रे चकः दि¬णनासापु टे – पू व वत् ॐ
महे ~राय नमः । एवं ि¬ः कु या त् । माषभ¬बिलः- गोमये न
भू मौ उपिल¯य ग¯धे न ि¬कोणं िविल¯य त¬ गु वाकं
¯थापिय¯वा ॐ भू ताÍद-यो नमः इ¯यावाj प(ोपचारै ः
पू जिय¯वा पु रतो माषोदनं सं ¯था¯य ॐ भू ताः uे ताः
िपशाचा> ये वस¯¯य¬ भू तले । ते गृ ¡¯तु मया द¬ं बिलरे षः
uसादतः ॥ पू िजताः ग¯धपु ¯पादैबिलिभ¯त Íपता¯तथा ।
देशाद¯मात् िविनःसृ ¯य पू जां प-य¯तु म¯कृ ताम् ॥ एषः
माषभ¬बिलः ॐ भू ताÍद-यः समप यािम । भू तादयः
uीय¯ताम् । आसनशु ि;ः- ॐ आसनम¯¬¯य मे ¯पृ S ऋिषः
सु तलं छ¯दः "ीकू मì देवता अ¯तरी¬ कìलकं आसनशु ;ौ
िविनयगः । श¬ये नमः । ॐ म¯डु काय नमः ।ॐ
कालािV¯¯ाय नमः । ॐ कू मा य नमः । ॐ अन¯ताय नमः ।
ॐ महावराहाय नमः । ॐ पृ िथ~ै नमः । ॐ कमलासनाय
नमः । इित ग¯धाÍदिभः पू जिय¯वा uाथ ये त् - ॐ पृ ·वी¯वया
धृ ता लोका देिव ¯वं िव¯णु ना धृ ता । ¯वं च धारय मां देिव
पिव¬मासनं कु ¯ ॥ ॐ वसु धे हे मगभा िस शे ष¯योपÍरशाियनी
। ¯थानं मे देिह पू जाथ गृ हाणा¯य धÍरि¬ मे ॥
िव¤ो¯सारणम् - नाराचमु ¯या ग¯धपु ¯पा¬तान् गृ ही¯वा
इशानाÍदतः चतु Íद¬ु िवÍकरये त् । ॐ उितS¯तु भू तगणाः
सव ऽिप भूिमपालकाः । भू तानामिवरोधे न पू जाकम समाचरे त्
॥ अपसप ¯तु ते भू ताः ये भू ताः भूिमसं ि¯थताः । ये भू ताः
िव¤कता रः ते न-य¯तु िशवाãया ॥ रा¬सा> िपशाचा>
वे ताला> सरीसृ पाः । अपसप ¯तु ते सव पू जाकम करो¯यहम्
॥ यद¬ संि¯थतं भू तं ¯थानमाि"¯य सव तः । ¯थानं ¯य+¯वा तु
त¯सव य¬¯थं त¬ ग¬छतु ॥ हं सा-यां पÍरवृ तप¬कमले
Íदवैज ग¯कारणै ः िव~¯कìण मने कदेहिनलयं
¯व¬छ¯दमा¯मे ¬छया । त¬त् यो·यतया ¯वदेिशकतनुं
भावै कदीHांकु रं u¯य¬ा¬रिव"हं गु ¯पदं ·याये त् िzवा¿ं गु ¯म्
॥ वामे ॐ गु ¯-यो नमः । ॐ परमगु ¯-यो नमः । ॐ
परापरगु ¯-यो नमः । ॐ परमे िSगु ¯-यो नमः । दि¬णे ॐ
"ीगणे शाय नमः । अ"े दु गा यै नमः । पृ Sे ¬े ¬पालाय नमः ।
भै रवuाथ ना- ॐ ती·ण¯ं ¸ महाकाय क¯पा¯तदहनोपम ।
भै रवाय नम¯तु -यमनु ãां दातु मह िस ॥ ततः करौ ग¯धे न
उपिल¯य करशु Í; कु या त् । ॐ सुदश न म¯¬¯य अिहवृ >य
ऋिषः अनु ?ु प् छ¯दः च+¯िपहÍरदवता
करशु ि;ताल¬यÍद·व¯धनाथ िविनयोगः । ऐिमित म¯¬े ण
ह¯ते र¬पु ¯पं गृ ही¯वा ओिमित म¯¬े ण त¯पु ¯पं करयोः
घष िय¯वा ह सì इित म¯¬े ण घष णपु ¯पमै शा¯यां Íदिश uि¬¯य
इमं म¯¬ं पठे त् । ॐ ते सव िवलयं या¯तु ये मां Íहसि¯त
Íहसकाः । मृ¯यु रोगभय+ोधाः पत¯तु Íरपु म¯तके ॥ ततः ॐ
¯यै लो+यं र¬ र¬ ¿ं फट् ¯वाहा अने न म¯¬े ण अधोम·यो·व
+मे ण ताल¬यं द¯वा छोÍटकामु ¯या दशÍद·ब¯धनं कु या त् ।
ॐ ऐ¯¯Ï Íदशं च+े ण ब>ािम नम>+ाय ¯वाहा । ॐ आVे यÏ
Íदशं च+े ण ब>ािम नम>+ाय ¯वाहा । ॐ या¯यां Íदशं
च+े ण ब>ािम नम>+ाय ¯वाहा ।ॐ नै ऋ तÏ Íदशं च+े ण
ब>ािम नम>+ाय ¯वाहा । ॐ वा¯णÏ Íदशं च+े ण ब>ािम
नम>+ाय ¯वाहा । ॐ वायवÏ Íदशं च+े ण ब>ािम
नम>+ाय ¯वाहा । ॐ कौवे रÏ Íदशं च+े ण ब>ािम
नम>+ाय ¯वाहा । ॐ ऐशानÏ Íदशं च+े ण ब>ािम
नम>+ाय ¯वाहा । ॐ उ·वा Íदशं च+े ण ब>ािम नम>+ाय
¯वाहा । ॐ अधो Íदशं च+े ण ब>ािम नम>+ाय ¯वाहा । ॐ
सु दश न महा=वाल कोÍटसू यसमuभ । अãाना¯ध¯य मे देव
िव¯णो माग uदश य ॥ Íद·पालनम¯कारः- ॐ लािम¯¯ाय
सु रािधपतये ऐरावतवाहनाय व¬ह¯ताय सपÍरवाराय नमः ।
ॐ रमVये ते जोिधपतये मे षवाहनाय किपलवणा य
शि¬ह¯ताय सपÍरवाराय नमः । ॐ मां यमाय uे तािधपतये
मिहषा¯ढाय नीलवणा य सपÍरवाराय नमः । ॐ ¬ां
िनऋ तये र¬ोिधपतये uे ता¯ढाय -यामवणा य सपÍरवाराय
नमः । ॐ वां व¯णाय जलािधपतये मकरवाहनाय ~े तवणा य
पाशह¯ताय सपÍरवाराय नमः । ॐ यं वायवे uाणािधपतये
मृ गा¯ढाय धू 9वणा य अं कु शह¯ताय सपÍरवाराय नमः । ॐ
सां कु वे राय य¬ािधपतये अ~ा¯ढाय शु +लवणा य
शू लह¯ताय सपÍरवाराय नमः । ॐ हामीशानाय
सव िवUािधपतये वृ षा¯ढाय शु +लवणा य शू लह¯ताय
सपÍरवाराय नमः । ॐ आं Jgणे सव लोकािधपतये
हं सवाहनाय र¬वणा य कम¯डलु ह¯ताय सपÍरवाराय नमः ।
ॐ zीमन¯ताय सव नागािधपतये कू मा ¯ढाय शु +लवणा य
च+ह¯ताय सपÍरवाराय नमः । ॐ इ¯¯ो मां पातु Íद+पू व
आVे ¯यामिVदेवता । या¯ये यमः सदा पातु नै ऋ ¯यां नै ऋ तः
uभु ः ॥ पि>मे व¯णः पातु वाय~े वायु देवता । उ¬रे धनदः
पातु ऐशा¯यामी~रः uभु ः ॥ उ·व िपतामहः पातु अधोऽन¯तो
िवभु ः सदा । एवं दशÍदशो र¬ां कु व ¯तु देवतागणाः ॥
पु ¯पशु ि;ः- नाराचमु ¯ां uद-य ॐ zां zÏ ×ूं फट् इित म¯¬े ण
पु ¯पनै वे UाÍदकं Íद~दृ ¯¬ा िवलोकये त् । ॐ पु ¯पे पु ¯पे
महापु ¯पे सुपु ¯पे पु ¯पस¯भवे । पु ¯पचया िवकìण च ¿ं फट्
¯वाहा नमोऽ¯तु ते ॥ घ¯टापू जनम् - ॐ अ¯य "ीघ¯टाम¯¬¯य
धौ¯य ऋिषः गाय¬ी छ¯दः Jgमयश¯दो देवता घ¯टापू जने
िविनयोगः । पा¬ोपÍर वामे न घ¯टां ¯थापिय¯वा ॐ ¿ं जगत्
घ¯टा¯मने नमः । एते ग¯धपु ¯पे घ¯टायै नमः । ॐ सु पणìऽिस
ग¯¯माि~वृ ते िशरो गाय¬ं च¬ु बृ ह¯थ¯तरे प¬ौ । ¯तोमं
आ¯मा छ¯दां गु िस अं गािन यजूं िस नाम सामं ते तनु वा मदे~ं
यãा यिãयं पु ¬छं िध¯¯याः शफाः । सु पणìऽिस ग¯¯माि¯दवं
ग¬छ ¯वः पत । ॐ भूभु वः¯वः घ¯टा¯थाय ग¯डाय नमः ।
uाथ ना- ॐ तार¯वनां नादमयÏ श¯दJgािधदैवताम् ।
·याये ,¯टां पथघ¯टां दश कं Jgव¯म नः ॥ ॐ
गज ·विनम ¯¬मातः ¯वाहा इितम¯¬ं पÍठ¯वा
किनSानािमकाम·यमां गु िल¬ये ण घ¯टां धृ ¯वा चालये त् । ॐ
करघ¯टां च वाUं च Íटिण तृ तीयमे व च । टणं प( Íटिण सH
नवप( घृ णु घृ णु ॥ महानादाित नाद¯तु ि¬िभना दuकìÍतता
। नादवाUे न श¯द¯य देवीचै त¯यकारका ॥ आगमाथ तु देवानां
गमनाथ तु र¬साम् । वादनं कु ¯ते नाशं ज¯ममृ ¯यु भय¯य च ॥
अने न पू जने घ¯टां ि¯थतं ग¯डः uीयताम् । जग¯मं गलकृ ¤ादे
घ¯टे दु ?िनवाÍरणी । "ीिव¯णु रच नाथा य चालयािम uसीद मे
॥ शं खपू जनम् - पा¬े शं खं ¯थापिय¯वा जलं uपू ¯य पू जये त् ।
ॐ पा(ज¯य इ¯य¯य म¯¬¯य अिV ऋिषः गाय¬ी छ¯दः
"ीिव¯णु दवता शं खपू जने िविनयोगः । ॐ अिVऋ िषः
पवमानः पा(ज¯यः पु रोिहतः तमीमहे महागयम् । ॐ
भू भुवः¯वः शं ख¯थदेवतायै नमः । इ¯यावाj ॐ पा(ज¯याय
िवjहे पवमानाय धीमिह त¤ः शं खः uचोदयात् । शं खमु ¯ां
uद-य uाथ ये त् - ॐ शं खादौ च¯¯दैवतं कु ¬ौ व¯णदेवता । पृ ?े
uजापित>ै व अ"े गं गा सर¯वती ॥ ¬ै लो+ये यािन तीथा िन
वासु देव¯य चाãया । शं खे ितSि¯त िवuे ¯¯ त¯मात् शं खं
uपू जये त् ॥ ¯वं पु रा सागरो¯प¤ो िव¯णु ना िवधृ तः करे ।
िनÍमतः सव देवै > पा(ज¯यः नमोऽ¯तु ते ॥ दीप¯थापनम् -
देवतादि¬णतो भूमौ ग¯धे न ि¬कोणम¯डलं िविल¯य
पू वì¬रमु खं वा दीपं सं ¯था¯य ॐ अिV¯यìित¯यìितरिV
¯वाहा सू यì ¯योित¯यìितसू य ः ¯वाहा अिVव चì ¯योितव च ः
¯वाहा । सूयì वचì ¯योितव च ः ¯वाहा । ॐ भूभु वः¯वः
¯वल(ीपाय नमः । ग¯धपु ¯पा-यां पू जिय¯वा uाथ ये त् - ॐ
शु भं करोतु क¯याणमारो·यं सु खस¯पदः । श¬ु बुि;िवनाशाय
दीप¯योितः नमोऽ¯तु ते ॥ दीप¯योितः परं Jg
दीप¯योितज नाद नः । दीपो हरतु मे पापं दीप¯योितः
नमोऽ¯तु ते ॥ भो दीप देव¯प¯¯वं कम सा¬ी jिव¤कृ त् ।
याव¯कम समािHः ¯यात् ताव¯वं सुि¯थरो भव ॥
वाताÍदकìटदोषे ण पतं गपतने न च । िनवा त¯य च दोषे ण न
दोषो मम पाव ित ॥ भू तशु ि;ः- ॐ आन¯दक¯दस¯भवं
ãाननालं ऐ~या U?दलं वै रा·यकÍणकाकारं uणवे न uकािशतं
j¯कमलं ·या¯वा त¯कÍणकायां uदीपिशखाकारं जीवा¯मानं
िविच¯¯य सु षु ¯णा माग ण हंसे ित म¯¬े ण तं
सह¬दलकमलि¯थते परमा¯मिन योजये त् । ॐ
भू तशु ि;म¯¬¯य शरीरा¯मा ऋिषः पु ¯षuकृ ितः छ¯दः स¯यो
देवता पु ¯षो बीजं uकृ ितः शि¬ः भू तशु ;ौ िविनयोगः ।
करां ग¯यासौ ॐ भू र·¯या¯मने आं गु Sा-यां नमः / jहयाय नमः
। ॐ भुवः uजाप¯या¯मने तज नी-यां ¯वाहा / िशरसे ¯वाहा ।
ॐ ¯वः स¯या¯मने म·यमा-यां वषट् / िशखायै वषट् । ॐ
महः पृ िथ~ा¯मने अनािमका-यां ¿म् / कवचाय ¿म् । ॐ
जनः Jgणे सू या¯मने किनSा-यां वौषट् / ने ¬ा-यां वौषट् ।
ॐ तपः वा¯वा¯मने करतलकरपृ Sा-यां फट् / अ~ाय फट् ।
·यानम् - ॐ गमागम¯थं गमनाÍदशू ¯यमिच¯¯य¯पं परमं
पिव¬म् । प-यािम तं सव जना¯तर¯थं नमािम हं सं
परमा¯म¯पम् ॥ पापपु ¯ष·यानम् - वामकु ि¬ि¯थतं पापं पु ¯षं
क=वलuभम् । Jgह¯यािशर¯क( ¯वण ¯ते यभु जzयम् ॥
सु रापानjदायु ¬ं गु ¯त¯पकÍटzयम् ।
त¯संसग पदz¯zमं गu¯यं गपातकम् ॥ उपपातकरोमाणं
र¬-म"ु िवलोचनम् । अं गु Sमा¬ं पु ¯षं दु राचारं दु रासदम् ।
खjगचम धरं +ु ;िम¯थं पापं िविच¯तये त् ॥ ॐ यिमित
वायु बीज¯य पौल¯¯य ऋिषः पं ि¬ छ¯दः वायु दवता
पापयु ¬शरीरशोषणे िविनयोगः । ततः षडिव¯दु लाि¯छतं
वृ¬म¯डलम·य¯थं धू 9वण यिमित वायु बीजं सं िच¯¯य
zाͬश¯वारं जपन् पू रके ण इडाना¯ानािभम¯डलं नी¯वा
त¯य चतु ःषिSवारं जपन् कु ¯भकं कु व न् त(भू तवायु ना सदोषं
शरीरं शोषिय¯वा षोडशवारं जपन् दि¬णनासार¯>े ण रे चये त्
। ॐ रिम¯यिVबीज¯य क-यप ऋिषः ि¬?ु प् छ¯दः अिVदवता
पापयु ¬शरीरदहने िविनयोगः । ततो दि¬णनासार¯>े ण
रिम¯यिVबीजं ¯वि¯तकोपे तं ि¬कणम¯डलम·य¯थं
लीनमा¯ढं ¯फु Íलगाकारं र¬वण िविच¯¯य zाͬश¯वारं
जपन् पू रके ण Íपगलया ना¯ा jदयम·यं नी¯वा
चतु ःषिSवारं जपन् कु ¯भकं कु व न् बीजो¯प¤विzनना सदोषं
शरीरं द·धं िविच¯¯य वामनासार¯>े ण भ¯मना सिहतं वायुं
षोडशवारं जपन् रे चये त् । ॐ विमितव¯णबीज¯य Jgा
ऋिषः गाय¬ी छ¯दः व¯णो देवता पापयु ¬शरीर¯लावने
िविनयोगः । ललाटे अध च¯¯ोपे तं शु +लं सह¬प¬ाधोमु खं
पं कज¯पं पयोम¯डलम·यि¯थतं शु +लवण विमितव¯णबीजं
·या¯वा दशधा uज¯य
पयोम¯डलव¯णम¯डलयोगादु ि¯थतममृ तं िविच¯¯य
त¯uसू तसु धा¯बु िभः देहं ¯लाविय¯वा
पू ¯यमानदेवतामू Íत¯पजिनतं िनजदेहं िच¯तये त् । ॐ
लिमितपृ िथवीबीज¯य Jgा ऋिषः गाय¬ी छ¯दः
पृ िथवीदेवता सृि?कृ तौ िविनयोगः ।
अ?व¬लाि¯छतचतु र¬म¯डलम·यि¯थतं हे मम¯डलं ·या¯वा
त¯uणवे न िzधा कृ ¯वा ति¯मन् पृ िथ~ाÍदभू ता¯मकं देहं
िच¯तये त् । ततः सृ ि?माग ण Jgणः सकाशादाकाशादीिन
भू तािन उ¯पादये त् । Jgणः uकृ ितः uकृ ते म हान्
महतोऽहंकारः अहं कारादाकाशः आकाशाzायु ः वायोरिVः
अVे रापः अ¸ः पृ िथवी पृ िथ~ाः औषधयः ओषधी-योऽ¤म्
अ¤ा¯ेतः रे तसः पु ¯षः स वा एष पु ¯षोऽ¤रसमयः ॐ हं सः
सोऽहम् । ·यानम् - पु ¯लारिव¯दनयनं पीतिनम लवाससम् ।
पं कजासनम·य¯थं शु ;जा¯बु नदuभम् ॥ के यू रकटकोपे तं
हारकु ¯डलमि¯डतम् । शं खच+धरं ¯मे रं मुकु टो=वलम¯तकम्
। सोहम¯मी¯यभे देन िच¯तिय¯वा¯मपू जनम् ॥ uाणuितSा-
ॐ uाणuितSाम¯¬¯य Jgिव¯णु महे ~राः ऋषयः
ऋ+यजु ःसामाथवािण छ¯दां िस जग¯सृ ि?uाणशि¬दवता ॐ
आं बीजं ॐ zÏ शि¬ः ॐ +Ï कìलकं मम uाणuितSाथ
िविनयोगः । ॐ अं कं खं गं घं ङं आं पृ िथ~प्
ते जोवा¯वाकाशा¯मने अं गु Sा-यां नमः / jदयाय नमः । ॐ इं
चं छं जं झं ञं ¯ श¯द¯पश ¯परसग¯धा¯मने तज नी-यां ¯वाहा
/ िशरसे ¯वाहा । ॐ उं टं ठं डं ढं णं ऊं "ो¬¯वक्
च¬ु िजzवाUाणा¯मने म·यमा-यां वषट् / िशखायै वषट् । ॐ
एं तं थं दं धं नं @ वा+पािणपादपायू प¯था¯मने अनािमका-यां
¿म् / कवचाय ¿म् । ॐ × पं फं बं भं मं ×
वचनादानगितिवसगा न¯दा¯मने किनSा-यां वौषट् / ने ¬ा-यां
वौषट् । ॐ अं यं रं लं वं शं षं सं हं ळं ¬ं अः
मनोबु (·यहं कारिचदा¯मने करतलकरपृ Sा-यां फट् / अ~ाय
फट् । ·यानम् - र¬ाि¯धपोता¯णम·यसं ¯थां
पाशां कु शाभीितशरां िस चापान् । शू लं कपालं दधतÏ करा¯जै ः
र¬ां ि¬ने ¬ां uणमािम देवीम् ॥ ततः अनािमकां गु Sा-यां पु ¯पं
गृ ही¯वा सवा गं ¯यसे त् । ॐ आं नमः नाभे रार-य पादा¯तम् ।
ॐ zÏ नमः jदयादार-य ना-य¯तम् । ॐ +Ï नमः
म¯तकादार-य jदया¯तम् । ॐ यं ¯वगा¯मने jदयाय नमः ।
ॐ रं असृ गा¯मने दोमू ला-याम् नमः । ॐ लं मां सा¯मने
"ीवायै नमः । ॐ वं मे दा¯मने कु ि¬-याम् नमः । ॐ शं
अ¯·या¯मने दि¬णकराय नमः । ॐ षं म=ा¯मने वामकराय
नमः । ॐ सं शु +ा¯मने दि¬णपादाय नमः । ॐ हं uाणा¯मने
वामपादाय नमः । ॐ ळं श+¯या¯मने जठराय नमः । ॐ ¬ं
बीजा¯मने मु खाय नमः । ·यानम् -
र¬ा¯भोिध¯थपोतो¯लसद¯णसरोजािध¯ढा करा¯जै ः पाशं
कोद¯डिम¬ू ¸वमथनगु णमं कु शं प(वाणान् ।
िब¬ाणासृ (पालं ि¬नयनलिसता पीनव¬ो¯हाfा देवी
बालाक वणा भवतु सुखकरी uाणशि¬ः परा नः ॥ एवं
·या¯वा ग¯धपु ¯पं गही¯वा ¯वjदयं ¯पृ ¯¦वा ले िलहामु ¯या
uाणuितSां कु या त् । ॐ आं zÏ +Ï यं रं लं बं शं षं सं हं ळं ¬ं
सोऽहं हं सः मम uाणाः इह uाणाः । ॐ आं zÏ +Ï यं रं लं बं
शं षं सं हं ळं ¬ं सोऽहं हं सः मम जीव इह ि¯थतः । ॐ आं zÏ
+Ï यं रं लं बं शं षं सं हं ळं ¬ं सोऽहं हंसः मम सव ि¯¯यािण
इह ि¯थतािन । ॐ आं zÏ +Ï यं रं लं बं शं षं सं हं ळं ¬ं सोऽहं
हं सःमम वा_न>¬ु ः"ो¬िजzवाUाणuाणाः इहाग¯य सु खं
िचरं ितS¯तु ¯वाहा । uणवं षोडशवारं जपन्
षोडशसं ¯कारान् भावये त् । uणव¯यासः- ॐ uणवम¯¬¯य
uजापित ऋिषः दैवी गाय¬ी छ¯दः "ीपरमा¯मा देवता
अकारो बीजम् उकारशि¬ः मकारकìलकं मम सव पाप¬याथ
uाणायामे िविनयोगः । ॐ अं ॐ आं अं गु Sा-यां नमः /
jदयाय नमः । ॐ इं ॐ ¯ तज नी-यां ¯वाहा / िशरसे ¯वाहा
। ॐ उं ॐ ऊं म·यमा-यां वषट् / िशखायै वषट् । ॐ एं ॐ @
अनािमका-यां ¿म् / कवचाय ¿म् । ॐ × ॐ × किनSा-यां
वौषट् / ने ¬ा-यां वौषट् । ॐ अं ॐ अः करतलकरपृ Sा-यां
फट् / अ~ाय फट् । ·यानम् - िव¯णुं
भा¯वि¯करीतां गदवलयगलाक¯पहारोदरां ÍU "ोणीभू षं
सव¬ो मिणमकरमहाकु ¯डलामि¯डतां गम् । ह¯तोUत्
च+शं खा¯बु जगदममलं पीतकौशे यवासो िवUोत¸ासमु Uत्
Íदनकरसदृ शं पjसं ¯थं नमािम ॥ ततः ओिमित म¯¬े ण
uाणायाम¬यं कु या त् । मातृ का¯यासः – ॐ अस् य
"ीमातृ का¯यासम¯¬¯य Jgा ऋिषः गाय¬ी छ¯दः
मातृ कासर¯वती देवता हलो बीजािन ¯वराः श¬यः
अ~¬कìलकं मातृ का¯यासे िविनयोगः । िशरिस ॐ Jgणे
ऋषये नमः । मु खे ॐ गाय¬ीछ¯दसे नमः । jÍद ॐ
मातृ कासर¯व¯यै देवतायै नमः । गु jे ॐ हले -यो ~¸ने -यो
नमः । पादयॉः ॐ ¯वरे -यः शि¬-यो नमः । सवा गे ॐ
अ~¬ाय कìलकाय नमः । करां ग¯यासौ- ॐ अं कं खं गं घं ङं
आं अं गु Sा-यां नमः / jदयाय नमः । ॐ इं चं छं जं झं ञं ¯
तज नी-यां ¯वाहा / िशरसे ¯वाहा । ॐ उं टं ठं डं ढं णं ऊं
म·यमा-यां वषट् / िशखायै वषट् । ॐ एं तं थं दं धं नं @
अनािमका-यां ¿म् / कवचाय ¿म् । ॐ × पं फं बं भं मं ×
किनSा-यां वौषट् / ने ¬ा-यां वौषट् । ॐ अं यं रं लं वं शं षं सं
हं ळं ¬ं अः करतलकरपृ Sा-यां फट् / अ~ाय फट् । ·यानम् -
वणा वणा¯बु जां मालां भारतÏ भरलोचनाम् ।
ãानÍसहासना¯ढां व¯देऽहं मातृ कां सदा ॥ अ¯तमा तृ का¯यासः
- "ीअ¯तमा तृ का¯यासम¯¬¯य Jgा ऋिषः गाय¬ी छ¯दः
मातृ कासर¯वती देवता अ¯तमा तृ का¯यासे िविनयोगः ।
करां ग¯यासौ- ॐ वं शं षं सं अं गु Sा-यां नमः / jदयाय नमः ।
ॐ बं भं मं यं रं लं तज नी-यां ¯वाहा / िशरसे ¯वाहा । ॐ डं
ढं णं तं थं दं धं नं पं फं म·यमा-यां वषट् / िशखायै वषट् । ॐ
कं खं गं घं ङं चं छं जं झं ञं टं ठं अनािमका-यां ¿म् / कवचाय
¿म् । ॐ अं आं इं ¯ उं ऊं ऋं ॠं ळुं ळूं एं @ × × अं अः
किनSा-यां वौषट् / ने ¬ा-यां वौषट् । ॐ हं ¬ं
करतलकरपृ Sा-यां फट् / अ~ाय फट् । ·यानम् -
प(ाशि¯लिपिभÍवभ¯य मु खदोj ¯पjव¬ः¯थलां
भा¯व¯मौिलिनब;च¯¯शकलामापीनतुं ग¯तनीम् ।
मु ¯ाम¬गु णं सु धाfकलशं िवUां च ह¯ता¯बु जै Íब¬ाणां
िवशदuभां ि¬नयनां वा·देवतामा"ये ॥ आधारे Íलगनाभौ
uकÍटतjदये तालु मू ले ललाटे zे प¬े षोडशारे िzदशदशदले
zादशा; चतु ¯के । वासा¯ते बालम·ये डफकठसिहते कं ठदेशे
¯वराणां हं ¬ं त¯वाथ यु ¬ं सकलदलगतं वण ¯पं नमािम ॥
त¬ ष¦च+ािण- मू लाधारं ¯वािधSानं मिणपू रकमे व च ।
अनाहतं िवशु ;ा¯यं आãाष¦च+मु ¬यते ॥ आधारपjे
मू लाधारच+े अ¯णवण चतु द ले सशि¬िवनायकं ·याये त् -
वशषसदलयु ¬े स¯यगाधारपjे त¯णम¯णगा¬ं वारणा¯यं
ि¬ने ¬म् । अभयवरदह¯तं चा¯पाशां कु शोUत् कर¯िचरसम¯यं
िच¯तये दाÍदमूÍतम् ॥ इित ·या¯वा ॐ वं नमः ॐ शं नमः ॐ
षं नमः ॐ सं नमः । Íलगावि¯थते ¯वािधSानच+े िवUुि¤भे
षडदले Jgासािव¬Ï ·याये त् - वभमयरलसं ãै र¬रै ः +लृ Hपjे
सु ¯िचरमु पÍद?े पं कजै ः सि¤धानम् । अभयवरदह¯तं कु ि¯डकां
चा¬मालां दधतममलमू Íत िच¯तये िव~योिनम् ॥ इित
·या¯वा ॐ बं नमः ॐ भं नमः ॐ मं नमः ॐ यं नमः ॐ रं
नमः लं नमः । नािभि¯थते मिणपू रच+े नीलमे घसदृ शे
दशदले ल·मीनारायणं ·याये त् - डादैः फा¯तगतै ः
uकि¯पतदले पjे िनिव?ं हÍर मा¬ ¯डUु ितमाÍदपु ¯षमजं
नारायणं िच¯मयम् । ह¯त¯य¯तगदाÍरशं खकमलं पीता¯बरं
कौ¯तु भं "ीव¯सांÍकतिम¯¯नीलसदृ शं ·याये ¯जग¯मोहनम् ॥
इित ·या¯वा ॐ डं नमः ॐ ढं नमः ॐ णं नमः ॐ तं नमः ॐ
थं नमः ॐ दं नमः ॐ धं नमः ॐ नं नमः ॐ पं नमः ॐ फं
नमः । jदयावि¯थते अनाहतच+े uवाल¯िचसदृ शे zादशदले
हरपाव तÏ ·याये त् - कादैSा¯तगतै ः uकि¯पतदलै ः पं के ¯हे
पाव तीका¯तं पू ण शशां ककोÍटसदृ शं u¯यं क¯दपì=वलम् ।
शा¯तं टंकमृ गाभया¯पदकरं नागाÍदभू षो=वलं
"ै वे यां गदहारकु ¯डलधरं चमा ¯बरं िच¯तये त् ॥ इित ·या¯वा
ॐ कं नमः ॐ खं नमः ॐ गं नमः ॐ घं नमः ॐ ङं नमः ॐ
चं नमः ॐ छं नमः ॐ जं नमः ॐ झं नमः ॐ ञं नमः ॐ टं
नमः ॐ ठं नमः । कं ठावि¯थते िवशु ;च+े षोडशदलकमले
धू 9वण जीवा¯मानं ·याये त् - मू ¯य गे षु िनिव?मं गरिहतं शा¯तं
¯चा भासु रं ~ा-याशे षचराचरं गु णमयं भावे न सिq¯मयम् ।
मू ¬ा मू ¬ ममू ¬ मेकममलं ¯योितःuदीपोपमं
सा¬ा¯षोडशप¬वण कमले जीवं परं िच¯तये त् ॥ इित ·या¯वा
ॐ अं नमः ॐ आं नमः ॐ इं नमः ॐ ¯ नमः ॐ उं नमः ॐ
ऊं नमः ॐ ऋं नमः ॐ ॠं नमः ॐ ळुं नमः ॐ ळूं नमः ॐ एं
नमः ॐ @ नमः ॐ × नमः ॐ × नमः ॐ अं नमः ॐ अः
नमः । ललाटावि¯थते ¬ु म·ये आãाच+े च¯¯सदृ शे िzदले
"ीगु ¯ं ·याये त् - ह¬ाण zयचा¯प¬कमले Íद~े जग¯कारणे
िव~ो¬ीण मने कदेहिनलयं ¯व¬छ¯दमा¯मे ¬छया ।
त¯Uो·यतया ¯वदेिशकतनुं भावै कसिq¯मयं u¯य¬ा¬रिव"हं
गु ¯वरं ·याये ¯परं दैवतम् ॥ इित ·या¯वा ॐ हं नमः ॐ ¬ं
नमः । Jgर¯>े वाÍरजप¬े सह¬दलकमले शिशवण
परमा¯मानं ·याये त् - िव~~ािपनमाÍददेवममलं िन¯यं परं
िन¯कलं िन¯यो¯दु ;सह¬प¬कमले िल¯य¬रै म ि¯डतम् ।
िन¯यान¯दमन¯तपू ण परिच¯स¬ा¯फु र¬ा¯मकं
¯मृ ¯वाऽऽ¯मानमनु uिव-यकु हरे ¯व¬छ¯दतः सव तः ॥ इित
·या¯वा ॐ नमः परमा¯मने । बिहमा तृ का¯यासः-
बिहमा तृ का¯यासम¯¬¯य Jgा ऋिषः गाय¬ी छ¯दः
मातृ कासर¯वती देवता हलो बीजािन ¯वराः श¬यः
बिहमा तृ का¯यासे िविनयोगः । करा¯ग¯यासौ- ॐ अं कं खं गं
घं ङं आं अं गु Sा-यां नमः / jदयाय नमः । ॐ इं चं छं जं झं ञं
¯ तज नी-यां ¯वाहा / िशरसे ¯वाहा । ॐ उं टं ठं डं ढं णं ऊं
म·यमा-यां वषट् / िशखायै वषट् । ॐ एं तं थं दं धं नं @
अनािमका-यां ¿म् / कवचाय ¿म् । ॐ × पं फं बं भं मं ×
किनSा-यां वौषट् / ने ¬ा-यां वौषट् । ॐ अं यं रं लं वं शं षं सं
हं ळं ¬ं अः करतलकरपृ Sा-यां फट् / अ~ाय फट् । ·यानम् -
प(ाशzण भे दैिविहतवदनदोः पादj¯कु ि¬व¬ोदेशां
भा¯व¯कपदा किलतशिशकलािम¯दु कु ¯दावदाताम् ।
अ¬¬+कु ¯भिच¯तािलिखतबरकरां ¬ी¬णां
पjसं ¯थाम¬छाक¯पामतु ¬छ¯तनजघनभरां भारतÏ तां
नमािम ॥ ॐ अं नमः ललाटे । ॐ आं नमः मु खवृ¬े । ॐ इं
नमः दि¬णने ¬े । ॐ ¯ नमः वामने ¬े । ॐ उं नमः दि¬णकण
। ॐ ऊं नमः वामकण । ॐ ऋं नमः दि¬णनासापु टे । ॐ ॠं
नमः वामनासापु टे । ॐ ळुं नमः दि¬णग¯डे । ॐ ळूं नमः
वामग¯डे । ॐ एं नमः ऊ·वìSे । ॐ @ नमः अधरोSे । ॐ ×
नमः ऊ·व द¯तपं ¬ौ । ॐ × नमः अधोद¯तपं ¬ौ । ॐ अं नमः
िशरिस । ॐ अः नमः मु खे । ॐ कं नमः दि¬णबा¿मू ले । ॐ
खं नमः दि¬णकू प रे । ॐ गं नमः दि¬णमिणव¯धे । ॐ घं
नमः दि¬णकरां गु िलमू ले । ॐ ङं नमः दि¬णकरां गु ¯य"े । ॐ
चं नमः वामबा¿मू ले । ॐ छं नमः वामकू प रे । ॐ जं नमः
वाममिणव¯धे । ॐ झं नमः वामकरां गु िलमू ले । ॐ ञं नमः
वामकरां गु ¯य"े । ॐ टं नमः दि¬णपाद¯यो¯मू ले । ॐ ठं
नमः दि¬णजानु िन । ॐ डं नमः दि¬णगु ¯फे । ॐ ढं नमः
दि¬णपादे । ॐ णं नमः दि¬णपादां गु ¯य"े । ॐ तं नमः
वामपाद¯यो¯मू ले । ॐ थं नमः वामजानु िन । ॐ दं नमः
वामगु ¯फे । ॐ धं नमः वामपादे । ॐ नं नमः वामपादां गु ¯य"े
। ॐ पं नमः दि¬णपा~ । ॐ फं नमः वामपा~ । ॐ बं नमः
पृ Sे । ॐ भं नमः नाभौ । ॐ मं नमः जठरे । ॐ यं नमः jदये
। ॐ रं नमः दि¬ण¯क¯धे । ॐ ळं नमः ककु Íद । ॐ वं नमः
वाम¯क¯धे । ॐ शं नमः jदयाÍददि¬णह¯तपय ¯तम् । ॐ षं
नमः jदयाÍदवामह¯तपय ¯तम् । ॐ सं नमः
jदयाÍददि¬णपादपय ¯तम् । ॐ हं नमः
jदयाÍदवामपादपय ¯तम् । ॐ ळं नमः jदयाÍदजठरपय ¯तम्
। ॐ ¬ं नमः jदयाÍदमु खपय ¯तम् । "ीकं ठाÍद¯यासः- (
िशवगणे शदु गा दीनां प¬े ) ॐ अ¯य "ीकं ¯ठाÍद¯यास¯य
दि¬णामू Íतऋिषः गाय¬ीछ¯दः "ीअध नारी~रो देवता zां
बीजं सं शि¬ः मम "ीकं ¯ठाÍद¯यासे िविनयोगः । ॐ zां हं
सामं गु Sा-यां नमः / jदयाय नमः । ॐ zÏ हं सÏ तज नी-यां
¯वाहा / िशरसे ¯वाहा । ॐ ×ूं हं सूं म·यमा-यां वषट् /
िशखायै वषट् । ॐ z हं स अनािमका-यां ¿म् / कवचाय ¿म्
। ॐ zÏ हं सÏ किनSा-यां वौषट् / ने ¬ा-यां वौषट् । ॐ zः हं
सः करतलकरपृ Sा-यां फट् / अ~ाय फट् । ·यानं -
ब¯धू कका(निनभं ¯िचरा¬मालां पाशांकु शौ च वरदं
िनजवा¿द¯डैः । िव¬ाणिम¯दु सकलाभरणं
ि¬ने ¬मधा ि¯बके शमिनशं वपु रा"यािम ॥ का¯¯या
का(नब¯धु जीव¯िचरं का¯ता¬मालाधरं पाशो¯लािसकरं
समुUतवरं दीHां कु शाड¯बरम् । चू डाचु ि¯बसु धाकरं ि¯मतपरं
भू षाÍदवे शो=वलं ¯य¬दि¬णम¬रं jÍद भजे वामा; देहं
हरम् ॥ ¯यासः- ॐ अं "ीकं ¯ठाय पू णìद¯य नमः ललाटे । ॐ
आं अन¯ताय िवरजायै नमः मु खवृ ¬े । ॐ इं सू·मे शाय
शा¯म¯यै नमः द¬ने ¬े । ॐ ¯ ि¬मू त ये लोला·यै नमः
वामने ¬े । ॐ उं अमरे शाय व¬ु ला·यै नमः द¬कण । ॐ ऊम्
अधा शाय दीघ घोणायै नमः वामकण । ॐ ऋं भारभू तये
सु दीघ मु ¯यै नमः द¬नासापु टे । ॐ ॠं अितिथशाय गोमु ¯यै
नमः वामनासापु टे । ॐ ळुं ¯थाणु काय दीघ िजzवायै नमः
द¬ग¯डे । ॐ ळूं हराय कु ¯डोदय नमः वामग¯डे ॐ एं
िझ¯टीशाय उ·व के -यै नमः उपरोSे । ॐ @ भौितकाय
िवकृ तमु ¯यै नमः अधरोSे । ॐ × अनु "हे शाय उ¯कामु ¯यै
नमः अधोद¯तपं ¬ौ । ॐ × सUोजाताय ¯वालामु ¯यै नमः
उ·व द¯तपं ¬ौ । ॐ अं अ+ु राय "ीमु ¯यै नमः िशरिस । ॐ अः
महासे नाय िवUामु ¯यै नमः मु खे । ॐ कं +ोधीशाय
महाका¯यै नमः दि¬णवा¿मू ले । ॐ खं च¯डे~राय सर¯व¯यै
नमः द¬कू प रे । ॐ गं प(ा¯तकाय सविस(·यै नमः
द¬मिणव¯धे । ॐ घं िशवो¬माय गौय नमः द¬करां गु िलमू ले
। ॐ ङं एक¯¯ाय म¯¬श+¯यै नमः द¬करां गु ¯य"े । ॐ चं
कू म शाय आ¯मश+¯यै नमः वामवा¿मू ले । ॐ छं एकने ¬ाय
भू तमा¬े नमः वामकू प रे । ॐ जं चतु राननाय ल¯बोदय नमः
वाममिणव¯धे । ॐ झं अजे शाय ¯ािव¯यै नमः वामां गु िलमू ले
। ॐ ञं सव शाय नागय नमः वामां गु ¯य"े । ॐ टं सोमे शाय
खे चय नमः दि¬णपाद¯यो¯मू ले । ॐ ठं लां गलीशाय म¸य
नमः द¬जानु िन । ॐ डं दा¯काय ¯िप¯यै नमः द¬गु ¯फे । ॐ
ढं अध नारी~राय वीÍर¯यै नमः द¬पादां गु िलमू ले । ॐ णं
उमाका¯ताय काकोदय नमः द¬पादां गु ¯य"े । ॐ तं आषाÍढने
पू तनायै नमः वामपाद¯यो¯मू ले । ॐ थं दि¯डने भ¯का¯यै
नमः वामजानु िन । ॐ दं अ¬ीशाय योिग¯यै नमः वामगु ¯फे ।
ॐ धं मीने शाय शं िख¯यै नमः वामपादां गु िलमू ले । ॐ नं
मे षे शाय गÍज¯यै नमः वामपादां गु ¯य"े । ॐ पं लोिहताय
कालरा¯यै नमः द¬पा~ । ॐ फं िशखीशाय ककु Íद¯यै नमः
वामपा~ । ॐ बं छगल¯डाय कपÍ(¯यै नमः पृ Sे । ॐ भं
िzर¯डेशाय व¬ायै नमः नाभौ । ॐ मं महाकालाय जयायै
नमः उदरे । ॐ यं वाणीशाय सु मुखे ~य नमः jदये । ॐ रं
भु जं गे शाय रे व¯यै नमः द¬ां शे । ॐ लं िपनाÍकने माध~ै
नमः ककु Íद । ॐ वं खjगे शाय वा¯¯यै नमः वामां शे । ॐ शं
वके शाय वाय~ै नमः jदयाÍदद¬ह¯तपय ¯तम् । ॐ षं
~े ताय र¬ोवधाÍर¯यै नमः jदयाÍदवामह¯तपय ¯तम् । ॐ सं
भृ गवे सहजायै नमः jदयाÍदद¬पादपय ¯तम् । ॐ हं
नकु लीशाय महाल·¯यै नमः jदयाÍदवामपादपय ¯तम् । ॐ ळं
श+¯या¯मने िशवाय ~ािप¯यै नमः jदयाÍदना-य¯तम् । ॐ
¬ं संवत काय महामायायै नमः jदयाÍदम¯तका¯तम् । इित
"ीकं ¯ठाÍद¯यासः । के शवाÍद¯यासः – ( िव¯णु प¬े ) ॐ
के शवाÍद¯यास¯य द¬uजापितऋिषः गाय¬ी छ¯दः
नारायणदेवता +लÏ बीजं ¯वाहाशि¬ः नारायणां गे ¯यासे
िविनयोगः । ॐ +लां +लÏ +लूं +ल +लÏ +लः इित
षडंग¯यासाः । ·यानम् - यं Jgा व¯णे ¯¯¯¯म¯तः ¯तु ¯वि¯त
Íदवै ः ¯तवै ः वे दैः सां गपद+मोपिनषदैः गायि¯त यं सामगाः ।
·यानावि¯थतत]ते न मनसा प-यि¯त यं योिगनो य¯या¯तं न
िवदु ः सु रासु रगणाः देवाय त¯मै नमः । ॐ अं के शवाय कì¯य
नमः ललाटे । ॐ आं नारायणाय का¯¯यै नमः दि¬णने ¬े । ॐ
इं माधवाय तु ¯¬ै नमः वामने ¬े । ॐ ¯ गोिव¯दाय पु ¯¬ै
नमः दि¬णकण । ॐ उं िव¯णवे धृ ¯यै नमः वामकण । ॐ ऊं
मधु सू दनाय शा¯¯यै नमः दि¬णनासापु टे । ॐ ऋं ि¬िव+माय
Í+यायै नमः वामनासापु टे । ॐ ॠं वामनाय जयायै नमः
दि¬णग¯डे । ॐ ळुं "ीधराय मे धायै नमः वामग¯डे । ॐ ळूं
jषीके षाय हषा यै नमः ओSे । ॐ एं पjनाभाय ";ायै नमः
अधरे । ॐ @ दामोदराय ल=ायै नमः उ·व द¯तपं ¬ौ । ॐ ×
वासु देवाय ल·¯यै नमः अधोद¯तपं ¬ौ । ॐ × सं कष णाय
सर¯व¯यै नमः म¯तके । ॐ अं uUु Vाय uी¯यै नमः मु खे । ॐ
अः अिन¯;ाय र¯यै नमः दि¬णबा¿मू ले । ॐ कं चÍ+णे
जयायै नमः दि¬णकू प रे । ॐ खं गÍदने दु गा यै नमः
दि¬णमिणव¯धे । ॐ गं शाÍगणे uभायै नमः
दि¬णकरां गु िलमू ले । ॐ घं खिjगने स¯यायै नमः
दि¬णकरां गु ¯य"े । ॐ ङं शं िखने चि¯डकायै नमः
वामबा¿मू ले । ॐ चं हिलने वा¯यै नमः वामकू प रे । ॐ छं
मू षिलने िवलािस¯यै नमः वाममिणव¯धे । ॐ जं शु िलने
िवजयायै नमः वामकरां गु िलमू ले । ॐ झं पािशने िवरजायै
नमः वामकरां गु ¯य"े । ॐ ञं अं कु िशने िव~ायै नमः
दि¬णपाद¯यो¯मू ले । ॐ टं मु कु ¯दाय िवन¯दायै नमः
दि¬णजानु िन । ॐ ठं न¯दनाय सु न¯दायै नमः दि¬णगु ¯फे ।
ॐ डं नि¯दने ¯मृ ¯यै नमः दि¬णपादे । ॐ ढं नराय ऋ(·यै
नमः दि¬णपादां गु ¯य"े । ॐ णं नरकिजते समृ (·यै नमः
वामपाद¯यो¯मू ले । ॐ तं हरये शु (·यै नमः वामजानु िन । ॐ
थं कृ ¯णाय वृ (·यै नमः वामगु ¯फे । ॐ दं श¬ये भु +¯यै नमः
वामपादे । ॐ धं शा~ताय म¯यै नमः वामपादां गु ¯य"े । ॐ
नं शौरये ¬मायै नमः दि¬णपा~ । ॐ पं शराय रमायै नमः
वामपा~ । ॐ फं जनाद नाय उमायै नमः पृ Sे । ॐ बं भू धराय
+ले Íद¯यै नमः नाभौ । ॐ भं िव~मू त ये ि+लनायै नमः उदरे ।
ॐ मं वैकु ¯ठाय वसु दायै नमः jÍद । ॐ यं ¯वगा¯मने
पु ¯षो¬माय वसु धायै नमः दि¬ण¯क¯धे । ॐ रं असृ गा¯मने
बिलने परायै नमः ककु Íद । ॐ लं मां सा¯मने बलानु जाय
परायणायै नमः वाम¯क¯धे । ॐ वं मे दा¯मने बलाय सू·मायै
नमः jदयाÍददि¬णह¯तपय ¯तम् । ॐ शं अ¯·या¯मने
वृ ष¤ाय स¯·यायै नमः jदयाÍदवामह¯तपय ¯तम् । ॐ षं
म=ा¯मने वृ षाय uãायै नमः jदयाÍददि¬णपादपय ¯तम् ।
ॐ सं शु +ा¯मने हं साय uभायै नमः jदयाÍदवामपादपय ¯तम्
। ॐ हं uाणा¯मने वराहाय िनशायै नमः
jदयाÍदजठरपय ¯तम् । ॐ ळं जीवा¯मने िवमलायै नमः
jदयाÍदमु खपय ¯तम् । ॐ ¬ं +ोधा¯मने नृ Íसहाय िवUु तायै
नमः सवा गे । कला¯यासः- ( देवीनां प¬े ) – ॐ कला¯यास¯य
uजापित ऋिषः गाय¬ी छ¯दः कलाजननीशारदा देवता
कला¯यासे िविनयोगः । करां ग¯यासौ- ॐ अं ॐ आं
अं गु Sा-यां नमः / jदयाय नमः । ॐ इं ॐ ¯ तज नी-यां
¯वाहा / िशरसे ¯वाहा । ॐ उं ॐ ऊं म·यमा-यां वषट् /
िशखायै वषट् । ॐ एं ॐ @ अनािमका-यां ¿म् / कवचाय ¿म्
। ॐ × ॐ × किनSा-यां वौषट् / ने ¬ा-यां वौषट् । ॐ अं
ॐ अः करतलकरपृ Sा-यां फट् / अ~ाय फट् । ·यानम् - ह¯तै ः
पjं रथां गं गु णमथहÍरणं पु ¯तकं चा¬मालां टं कं शू लं कपालं
दरममृ तलत् हे मकु ¯भं बह¯तीम् ।
मु ¬ािवUु ¯पयोज¯फÍटकनवजवाब¯धु रै ः प(व+¬ै ः
¯य¬ै व ¬ोजन9ां सकलशिशिनभां शारदां तां नमािम ॥ ॐ आं
िनवृ¯यै नमः ललाटे । ॐ आं uितSायै नमः मु खवृ ¬े । ॐ इं
िवUायै नमः दि¬णने ¬े । ॐ ¯ शा¯¯यै नमः वामने ¬े । ॐ उं
इि¯धकायै नमः दि¬णकण । ॐ ऊं दीिपकायै नमः वामकण ।
ॐ ऋं रे िचकायै नमः दि¬णनासापु टे । ॐ ॠं मोिचकायै
नमः वामनासापु टे । ॐ ळुं परायै नमः दि¬णग¯डे । ॐ ळूं
सू ·मायै नमः वामग¯डे । ॐ एं सू ·मामृ तायै नमः अधरोSे ।
ॐ @ ãानामृ तायै नमः ऊ·वìSे । ॐ × आ¯यािय¯यै नमः
अधोद¯तपं ¬ौ । ॐ × ~ािप¯यै नमः ऊ·व द¯तपं ¬ौ । ॐ अं
~ोम¯पाय नमः िशरिस । ॐ अः अन¯तायै नमः मु खे ।
एतासां ·यानम् - सदािशवे न संजाताः नादादेताः िशति¯वषः ।
अ¬¬क् पु ¯तकगु णकपालाfाः करा¯बु जाः ॥ ॐ कं सृ ¯¬ै
नमः दि¬णबा¿मू ले । ॐ खं ¯(·यै नमः दि¬णकू प रे । ॐ गं
¯मृ ¯यै नमः दि¬णमिणव¯धे । ॐ घं मे धायै नमः
दि¬णकरां गु िलमू ले । ॐ ङं का¯¯यै नमः दि¬णकरां गु ¯य"े ।
ॐ चं ल·¯यै नमः वामबा¿मू ले । ॐ छं Uु ¯यै नमः वामकू प रे
। ॐ जं ि¯थरायै नमः वाममिणव¯धे । ॐ झं ि¯थ¯यै नमः
वामकरां गु िलमू ले । ॐ ञं िस(·यै नमः वामकरां गु ¯य"े ।
एतासां ·यानम् - आकारात् Jgणो¯प¤ाः तHचामीकरuभाः ।
एताः करधृ ता¬¬क् पं कजzयकु ि¯डकाः ॥ ॐ टं जरायै नमः
दि¬णपाद¯यो¯मू ले । ॐ ठं पािल¯यै नमः दि¬णजानु िन । ॐ
डं शा¯¯यै नमः दि¬णगु ¯फे । ॐ ढं ऐ~य नमः दि¬णपादे ।
ॐ णं र¯यै नमः दि¬णपादां गु ¯य"े । ॐ तं कािमकायै नमः
वामपाद¯यो¯मू ले । ॐ थं वरदायै नमः वामजानु िन । ॐ दं
zलाÍद¯यै नमः वामगु ¯फे । ॐ धं uी¯यै नमः वामपादे । ॐ नं
दीघा यै नमः वामपादां गु ¯य"े । एतासां ·यानम् - उकारात्
िव¯णु नो¯प¤ाः तमालदलसि¤भाः । अभीितवरच+े ¬ु बाहवः
पÍरकìÍतताः ॥ ॐ पं ती·णायै नमः दि¬णपा~ । ॐ फं रौ¯ै
नमः वामपा~ । ॐ बं अभयायै नमः पृ Sे । ॐ भं िन¯ायै नमः
नाभौ । ॐ मं त¯¯ायै नमः जठरे । ॐ यं ¬ु धायै नमः jÍद ।
ॐ रं +ोिध¯यै नमः दि¬ण¯क¯धे । ॐ लं Í+यायै नमः ककु Íद
। ॐ वं उ¯काय नमः वाम¯क¯धे । ॐ शं मृ ¯यवे नमः
jदयाÍददि¬णह¯तपय ¯तम् । एतासां ·यानम् - मकारात्
¯¯ेणो¯प¤ाः शरq¯¯िनभuभाः । उzह¯¯योऽभयं शू लं कपालं
च भु जै व रम् ॥ ॐ षं पीतायै नमः jदयाÍदवामह¯तपय ¯तम् ।
ॐ सं ~े तायै नमः jदयाÍददि¬णपादपय ¯तम् । ॐ हं
अ¯णायै नमः jदयाÍदवामपादपय ¯तम् । ॐ ¬ं अन¯तायै
नमः jदयाÍददमु खपय ¯तम् । एतासां ·यानम् - पवग ¯था¯तु
दे~¯ताः जवाकु सु मसि¤भाः । अभयं हÍरणं टंकं दधाना>
वरं भुजै ः ॥ इित कला¯यासः । भावनाचतु ?यम् - १-
आधारभावना- मू लाधारे आधारश¬ये नमः । उपयु पÍर
रõम¯डलाय नमः । कालािV¯¯ाय नमः । uकृ ितकमठाय
नमः । अन¯ताय नमः । वराहाय नमः । पृ िथ~ै नमः
¬ीरसमु ¯ाय नमः । ~े तzीपाय नमः । मणम¯डपाय नमः ।
क¯पवृ ¬ाय नमः । रõवे Íदकायै नमः । रõÍसहासनाय नमः ।
द¬ां शे धमा य नमः । वामां शे ãानाय नमः । द¬ोरौ
वै रा·याय नमः । वामोरौ ऐ~या य नमः । मु खे अधमा य नमः
। वामपा~ अãानाय नमः । उदरे अवै रा·याय नमः ।
द¬पा~ अनै ~या य नमः । म·ये अन¯ताय नमः ।
आन¯दक¯दाय नमः । सि¯ब¤ालाय सव त¯वा¯मने पjाय
नमः । uकृ ितमयप¬े -यो नमः । िवकारमयके शरे -यो नमः ।
प(ाशzण बीजाfकÍणकायै नमः । अं सू य म¯डलाय
zादशकला¯मने नमः । उं सोमम¯डलाय षोडशकला¯मने नमः
। मं विzनम¯डलाय दशकला¯मने नमः । सं स¯वाय नमः । रं
रजसे नमः । तं तमसे नमः । आं आ¯मने नमः । अं अ¯तरा¯मने
नमः । पं परमा¯मने नमः । zÏ ãाना¯मने नमः ।
पू वाÍदuादि¬णे न- िवमलायै नमः । उ¯कÍष¯यै नमः । ãानायै
नमः । Í+यायै नमः । uzवै नमः । स¯यायै नमः । ईशानायै
नमः । अनु "हायै नमः । म·ये – ॐ भगवते अमु कदेवाय
सवा ¯मने सं योगपीठा¯मने नमः । इ¯याधारभावना । २-
jदयभावना – j(पjम·ये अ~¬ाकाशे uणवा¯मकं
ते जोिवUु ¯पु ¸समuभं िविच¯¯य त¬े जःसमु (भू तं
मू लम¯¬ा¯मकं ते जोदीपाकारं देवं िच¯तये Íदित jदयभावना ।
३-ह¯तभावना- त¯मू लम¯¬ा¯मकं ते जः zीपाjीपा¯तरिमव
दि¬णनासायाः िन¯काय ह¯तयोÍव¯य¯य कर¯यासं कु या त् ।
अं गु Sा-यां नमः / तज नी-यां ¯वाहा / म·यमा-यां वषट् /
अनािमका-यां ¿म् / किनSा-यां वौषट् / करतलकरपृ Sा-यां
फट् । ४- देहभावना- मू लम¯¬ा¯मकते जोमयकरा-यां
~ापकमु ¯या सकलं शरीरं त¯मयं कृ ¯वा अं ग¯यासं कु या त् ।
यथा- jदयाय नमः / िशरसे ¯वाहा / िशखायै वषट् / कवचाय
¿म् / ने ¬ा-यां वौषट् / अ~ाय फट् । इित देहभावना ।
िवशे षा¯य सं ¯कारः- म¯¯यमु ¯या ि¬कोणं तzिहः ष¦कोणं
तzिहः वृ¬ं तzिहः चतु र¬म¯डलं िविल¯य त¬
ष¦कोणम¯डले ॐ धमा य नमः , ॐ ãानाय नमः , ॐ
वै रा·याय नमः , ॐ ऐ~या य नमः , ॐ Jgणे नमः , ॐ
महाल·¯यै नमः इित पू जिय¯वा ॐ अ~ाय फट् इित म¯¬े ण
शं खाधारं u¬ा¯य uणवे न ¯थापये त् । मू लम¯¬े ण जलं
पू रिय¯वा ग¯धा¬तपु ¯पािण िनि¬¯य कु शzये न पा¬ं सं ¯पृ -य
मू लम¯¯म?धा ज-वा जलं िवशो·य व¯णबीजे न सं¯ला~ ॐ
jदयाय नमः इ¯यने न ग¯धं द¯वा ॐ िशरसे ¯वाहा अने न
र¬पु ¯पं द¯वा ॐ िशखायै वषट् इित ते जोमयं भाविय¯वा ॐ
कवचाय ¿म् इित अवगु ¯¯ ॐ अ~ाय फट् इित र¬ां
िवधाय धे नु मु ¯ां दश ये त् । त¬ िवलोममातृ का¬रािण पठे त् ।
यथा- ॐ ¬ं ॐ ळं ॐ हं ॐ सं ॐ षं ॐ शं ॐ वं ॐ लं ॐ रं
ॐ यं ॐ मं ॐ भं ॐ बं ॐ फं ॐ पं ॐ नं ॐ धं ॐ दं ॐ थं
ॐ तं ॐ णं ॐ ढं ॐ डं ॐ ठं ॐ टं ॐ ञं ॐ झं ॐ जं ॐ छं
ॐ चं ॐ ङं ॐ घं ॐ गं ॐ खं ॐ कं ॐ अः ॐ अं ॐ × ॐ
× ॐ @ ॐ एं ॐ लूं ॐ लुं ॐ ॠं ॐ ऋं ॐ ऊं ॐ उं ॐ ¯
ॐ इं ॐ आं ॐ अं ¯वाहा । ततः अं कु शमु ¯या सूय म¯डलात्
ॐ गं गे च यमु ने चैव गोदावÍर सर¯वित । नम दे िस¯धु
कावे Íर जले ऽि¯मन् सि¤Íध कु ¯ ॥ इ¯यने न तीथा ¤ावाj
करोदरे ण पा¬ं िपधाय मू लम¯¬म?धा जपे त् । ततः
अ·¯या¯मकमाधारं सू या ¯मकं शं खं च¯¯ा¯मकं जलं च
िविच¯¯य ॐ मं दशकला¯मने विzनम¯डलाय नमः इ¯याधारं
सं पू ¯य ॐ अं zादशकला¯मने सू य म¯डलाय नमः इित शं खं
uपू ¯य ॐ उं षोडशकला¯मने सोमम¯डलाय नमः इित जलं
पू जिय¯वा uणवे न आ¯मिन यागभू मौ पू जा¯~े षु च िस(े त् ।
ततः ¯वशरीरे योगपीठ¯यासः- आधाराÍदनािभपय ¯तं
म¯डु काÍदचतु ?यं ¯ये से त् - आधारे म¯डु कम¯णवण ·या¯वा
ॐ म¯डु काय नमः । इित ग¯धपु ¯पे पू जये त् । एवं सव¬ं
पु ¯पदानम् । िसतर¬वण दशभु जं प(व+¬ं ·या¯वा ॐ
कालािV¯¯ाय नमः । Íलगे िवपु लं कू म ¯पं ·या¯वा ॐ कू मा य
नमः । नाभौ िzभु जां -यामवणा मभी?वरदह¯तां च¯¯मौÍल
·या¯वा ॐ आधारश¬ये नमः । j¯पjे सह¬शीष मन¯तं
·या¯वा ॐ अन¯ताय नमः । ॐ uकृ ¯यै नमः । ॐ पृ िथ~ै नमः
। नाभौ ॐ आन¯दक¯दाय नमः । ॐ पjाय नमः । ॐ
सि¯ब¤ालाय नमः । ॐ uकृ ितमयप¬े -यो नमः । ॐ ॐ
वकारमयके शरे -यो नमः । द¬ां शे र¬वण वृ षाकारधम ¯पं
·या¯वा ॐ धमा य नमः । वामां शे -यामवण Íसहाकारं ãानं
·या¯वा ॐ ãानाय नमः । वामोरौ पीतभू ताकारं वै रा·यं
·या¯वा ॐ वै रा·याय नमः । द¬ोरौ नीलगजाकारमै ~य
·या¯वा ॐ ऐ~या य नमः । धमा दीिन च पीठे पादभू तािन ।
मु खे र¬वण वृ षाकारमधम ·या¯वा ॐ अधमा य नमः ।
वामपा~ -यामवण Íसहाकारमãानं ·या¯वा ॐ अãानाय
नमः । नाभौ कृ ¯णवण भू ताकारमवै रा·यं ·या¯वा ॐ
अवै रा·याय नमः । दि¬णपा~ नीलवण गजाकाम नै ~य
·या¯वा ॐ अनै ~या य नमः । एतािन पीठे गा¬¯पािण ।
प(ाश¯वण बीजाfकÍणकायै नमः । पjप¬े ॐ अं
zादशकला¯मने सू य म¯डलाय नमः । ॐ मं दशकला¯मने
विzनम¯डलाय नमः । ॐ उं षोडशकला¯मने सोमम¯डलाय
नमः । ॐ सं स¯वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे
नमः । ॐ आं आ¯मने नमः । ॐ अं अ¯तरा¯मने नमः । ॐ पं
परमा¯मने नमः । ॐ zÏ ãाना¯मने नमः । ॐ कलात¯वाय
नमः । ॐ मायात¯वाय नमः । ॐ िवUात¯वाय नमः । ॐ
िशवत¯वाय नमः । ॐ परत¯वाय नमः । j¯पjकÍणकायां
अ?Íद¬ु म·ये च नवशͬ पू जये त् । ॐ आं uभायै नमः । ॐ
¯ मायायै नमः । ॐ ऊं जयायै नमः । ॐ एं सू ·मायै नमः ।
ॐ @ िवशु ;ायै नमः । ॐ × नि¯द¯यै नमः । ॐ × सु uभायै
नमः । ॐ अं िवजयायै नमः । ॐ अः सव िसि;दायै नमः ।
मानसोपचारपू जा – मानिसकपू जाथ देवतामू लम¯¬ं िव¯य¯य
सोऽहं भावनया आ¯मानं पू िजतदेवता¯पं िवभा~ कू ममु ¯या
पु ¯पं गृ ही¯वा ¯विशरिस पु ¯पं द¯वा j¯पjम·ये कि¯पतपीठे
ते जोमयमं गु Sमा¬ं uधानदेवता¯पं िविच¯¯य jÍद
मानसोपचारै ः पू जये त् । आदौ कु लकु ¯डिलनÏ ·याये त् - या
भाषाननकु ¯डली कु लपथा¬छामाभशोभाकरी मू ले
पjचतु द ले कु लवती िनः~ासदेशाि"ता ।
सा¬ा¯कां ि¬तक¯पवृ ¬लितका सुभाषय¯ती िuया िन¯या
योिगभयापहा िवषहरा गु व ि¯बका भा~ते ॥
र¬ाभामृ तचि¯¯कािलिपमयी सपा कृ ितिनͯता
जा"¯कू मसमाि"ता भगवती ¯वं मां समालोकय । मां सोद्
ग¯धकु ग¯धदोषजिडता वे दाÍदकायाि¯वता
¯व¯पा¯यामलच¯¯कोÍटÍकरणै Íन¯यं शरीरं कु ¯ ॥ धा¬ी
शं करमोिहनी ि¬भु वन¬छायापटो¸ािमनी
संसाराÍदमहासु खuहरणी त¬ि¯थता योिगनी ।
सव "ि¯थिवभे Íदनी ¯वभु जगा सू ·माितसू ·मापरा
JgãानिवनोÍदनी कु लकु टी ~ाघाितनी भा~ते ॥
वाणीकोÍटमृ दंगनादमदनािनः"े िणकोÍट·विनः
uाणे शीरसरासमू लकमलो¯लासै कपू णा नना ।
आषाढो¸वमे घवीजिनयु त·वा¯तानना ¯थाियनी माता सा
पÍरपातु सू ·मपथगे मां योिगनां शं करः ॥ इित ·या¯वा
कु ¯डिलनीपा¬¯थं जलं , मनो¯पम¯य ,
सह¬दलकमलामृ तमाचमनीयं , चतु Íवशितत¯वा¯मकं ग¯धं ,
अÍहसाÍदिनम लगु णा¯मकं पु ¯पं , uाणवायु ¯पं धू पं , ते जो
¯पं दीपं , सु धारसा¯बु िधनै वे Uं , च¯¯ा¯मकं ता¯बु लं च
मनसा सम¯य uाणाÍदप(मु ¯ां uदश ये त् । पु नः आकाश¯पं
चामरं , सू या¯मकं दप णं , अनाहत·विनमयीघ¯टां च दUात् ।
ततो देवतामू लम¯¬ं िव¯य¯य Íकि(¯मानसजपं कृ ¯वा ¯वjÍद
के वलं भावनया अ?ा¿Íत जु ¿यात् । मू लाधारच+े
ि¬कोणकु ¯डम·ये देवतािVसमु =वले मनः ¬ु वे ण सु षु Vया च
¬ु चामू लम¯¬मु qाय ॐ कामं जु होिम ¯वाहा । ॐ +ोधं
जु होिम ¯वाहा । ॐ लोभं जु होिम ¯वाहा । ॐ मोहं जु होिम
¯वाहा । ॐ मदं जु होिम ¯वाहा । ॐ मा¯सय जु होिम ¯वाहा ।
ॐ अनृ तं जुहोिम ¯वाहा । ॐ पै शु ¯यं जु होिम ¯वाहा ।
पू णा ¿¯यथ माया¯धकारदू रीकरणाथ वzनौ िव~ं जु होिम
¯वाहा । इदं पू ण वौषट् । इित अ?ा¿तयः ¿¯वा
uधानदेवतापरःसन् मू लम¯¬म?ो¬रशतं ज-वा देवाय जपं
समप ये त् । ततो देव¯पं भू ¯वा ¬णं तू ¯णÏ ितSे त् ।
इ¯य¯तय जनम् । वाjपीठपू जा- म·ये ॐ आधारश¬ये नमः
एवं ॐ uकृ ¯यै , कू मा य , अन¯ताय , वराहाय , पृिथ~ै ,
¬ीरिस¯धवे , ~े तzीपाय , रõो=विलत¯वण म¯डपाय ,
क¯पवृ ¬ाय , ¯वण वे Íदकायै , रõÍसहासनाय , दि¬णे -ॐ
गु ¯-यो नमः वामे - ॐ दु गा यै नमः िव¤े शाय , ¬े ¬पालाय ,
ग¯डाय , ऐशा¯यां -ॐ िव~+से नाय नमः
प(ाशzणा fकÍणकायै , zादशकला¯मने सूय म¯डलाय
,षोडशकला¯मने सोमम¯डलाय , दशकला¯मने
विzनम¯डलाय , शि¬म¯डलाय , Jgणे , िव¯णवे ,
ईशानाय , कु वे राय ,ऋ·वे दाय , यजु व दाय , सामवे दाय ,
अथव वे दाय , आं आ¯मने , अं अ¯तरा¯मने , पं परमा¯मने ,
zÏ ãाना¯मने , कृ ताय , ¬े ताय , zापराय , कलये , सं
स¯वाय , रं रजसे , तं तमसे , अिणमायै , मिहमायै ,
लिघमायै , गÍरमायै ,uा-यै , uाका¯यै , ईिशतायै विशतायै ,
पू वाÍदप¬े षु - िवमलायै , उ¯कÍष¯यै , ãानायै , Í+यायै ,
योगायै , uj¯यै , स¯यायै , ईशानायै पु नः म·ये -अनु "हायै ॐ
नमो भगवते िव¯णवे सवभू ता¯मने
सकलगु णवदा¯मशि¬यु ¬ाय नारायणाय
सवा ¯मसं योगपीठा¯मने नमः । ॐ पीठदेवता-यो नमः
आवाहयािम इ¯यावाj uाणान् uितSा¯य यथोपचारै ः
पू जिय¯वा पु ¯पा¸Íल दUात् । ॐ “ सिqदान¯द¯पं परं
धामै व सकलं पीठम् ”इित सं िच¯तये त् ।

Anda mungkin juga menyukai