Anda di halaman 1dari 4

r N siha-kavaca-stotram

r -brahma-pure prahldokta r -n siha-kavaca


*****
(1)
n siha-kavaca vak ye
prahldenodita pur
sarva-rak a-kara punya
sarvopadrava-nanam
(2)
sarva-sampat-kara caiva
svarga-mok a-pradyakam
dhytv n siha devea
hema-sihsana-sthitam
(3)
viv tsya tri-nayana
arad-indu-sama-prabham
lak myligita-vmgam
vibhtibhir upritam
(4)
catur-bhuja komalga
svara-kuala-obhitam
saroja-obitoraska
ratna-keyra-mudritam
(5)
tapta-kcana-sanka
p ta-nirmala-vsasam
indrdi-sura-mauli ha
sphuran mikya-d ptibhi
(6)
virjita-pada-dvandva
akha-cakrdi-hetibhi
garutmat ca vinayt
styamna mudnvitam
(7)
sva-h t-kamala-samvsa
k tv tu kavaca pathet
n siho me ira ptu
loka-rak rtha-sambhava

(8)
sarvago pi stambha-vsa
phala me rak atu dhvanim
n siho me d au ptu
soma-srygni-locana
(9)
sm ta me ptu n hari
muni-vrya-stuti-priya
nsa me siha-nas tu
mukha lak m -mukha-priya
(10)
sarva-vidydhipa ptu
n siho rasana mama
vaktra ptv indu-vadana
sad prahlda-vandita
(12)
n sihah ptu me ka ha
skandhau bh-bh d ananta-k t
divystra-obhita-bhuja
n siha ptu me bhujau
(13)
karau me deva-varado
n siha ptu sarvata
h daya yogi-sdhya ca
nivsa ptu me hari
(14)
madhya ptu hirayk avak a-kuk i-vidraa
nbhi me ptu n hari
sva-nbhi-brahma-sastuta
(15)
brahma-ko aya ka y
yasysau ptu me ka im
guhya me ptu guhyn
mantrn guhya-rpa-d k
(16)
r manobhava ptu
jnun nara-rpa-d k
jaghe ptu dhar-bharahart yo sau n -kear

(17)
sura-rjya-prada ptu
pdau me n har vara
sahasra- r -puru a
ptu me sarvaas tanum
(18)
manogra prvata ptu
mah-v rgrajo gnita
mah-vi ur dak ie tu
mah-jvalas tu nair ta
(19)
pacime ptu sarveo
dii me sarvatomukha
n siha ptu vyavy
saumy bh aa-vigraha
(20)
ny ptu bhadro me
sarva-magala-dyaka
sasra-bhayata ptu
m tyor m tyur n -kear
(21)
ida n siha-kavaca
prahlda-mukha-maitam
bhaktimn ya pathenaitya
sarva-ppai pramucyate
(22)
putravn dhanavn loke
d rghyur upajyate
ya ya kmayate kma
ta ta prpnoty asaayam
(23)
sarvatra jayam pnoti
sarvatra vijay bhavet
bhmy antar k a-divyn
grahn vinivraam
(24)
v cikoraga-sambhtavi paharaa param
brahma-rk asa-yak
drotsraa-kraam

(25)
bhuje v tala-ptre v
kavaca likhita ubham
kara-mle dh ta yena
sidhyeyu karma-siddhaya
(26)
devsura-manu ye u
sva svam eva jaya labhet
eka-sandhya tri-sandhya v
ya pa hen niyato nara
(27)
sarva-magala-magalya
bhukti mukti ca vindati
dv-triati-sahasri
pathet uddhtman n m
(28)
kavacasysya mantrasya
mantra-siddhi prajyate
anena mantra-rjena
k tv bhasmbhir mantrnm
(29)
tilaka vinyased yas tu
tasya graha-bhaya haret
tri-vra japamnas tu
datta vrybhimantrya ca
(30)
prasayed yo naro mantra
n siha-dhynam caret
tasya roga praayanti
ye ca syu kuk i-sambhav
(31)
garjanta grjayanta nija-bhuja-patala spho ayanta hatanta
rpyanta tpayanta divi bhuvi ditija k epayantam k ipantam
krandanta ro ayanta dii dii satata saharanta bharanta
v k anta prayanta kara-nikara-atair divya-siha nammi
iti r -brahma-pure prahldokta r -n siha-kavaca sampram.

Anda mungkin juga menyukai