Anda di halaman 1dari 4

Muktabodha E-text in UTF-8 2018/7/11, 1)22 AM

###########################################################################

MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE


www.muktabodha.org

©2011 Muktabodha Indological Research Institute All Rights Reserved.

E-texts may be viewed only online or downloaded for private study.


E-texts may not, under any circumstances, be copied, republished,
reproduced, distributed or sold, either in original or altered form, without
the express permission of Muktabodha Indological Research Institute in writing.
Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski.

Catalog number : T00242


Uniform title: kālikārahasya
Manuscript : IFP/EFEO transcript T00900
Notes:
Copied from IFP?EFEO transcript T00900 which itself is a copy of Adyar library manuscript 1273.

Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski.

Revision 0: Sept. 18, 2011


Publication country : India
###########################################################################

kālikārahasya

śubhamastu

|| avibhamastu ||

śrī kailāsadharāgrasaudhanilayaṃ śītāṃśu bimbasphuranmāṇikya


sphuṭasatkirīṭamabhavan mandāramālānvitam |

śobhantaṃ pramadairmahābalayutai śeṣāsurāścāsuraiḥ


gaurīmantrarahasya vittamamajaṃ pañcānanaṃ śaṅkaram |

śṛṇvatāṃ cāpi manobhīṣṭaphalapradāḥ | santyāgamoktā


nigamacoditā mokṣadāyakāḥ | gāyatrī bagalā balā śyāmalā
nakulī tathā |

dhenuvāgeśvarī caiva vārāhī kavirājarājeśvarī caiva tathā


tripurasundarī dhūmāvati tathendrākṣi yakṣiṇīti prakīrtitā

http://muktalib5.org/DL_CATALOG/DL_CATALOG_USER_INTERFACE/dl_…2FETEXTS%2FkaalikaarahasyamHK.txt&miri_catalog_number=T00242 Page 1 of 4
Muktabodha E-text in UTF-8 2018/7/11, 1)22 AM

śākteyamantrarājaśca | kārtavīryasya siṃhvakā dakṣiṇe


mūrtimantraśca tathā pañcākṣarī smṛtam |
dvādaśākṣaramantrañca tathā ṣoḍaśakaṃ tathā | sudarśanaṃ
vainateyaṃ hanumantaṃ ca bhairavam | aṣṭākṣaraṃ caikavarṇaṃ
tathā pratyaṃgirādayaḥ | ete bahuvidhā mantrāḥ śiva vaiṣṇava
devatāḥ | teṣu teṣu mantreṣu bhukte mukti phalapradam |

p. 2)

sarvapātakanirghātaṃ sarvaśatrunivāraṇam | dusvapnanāśanaṃ


caiva sarvalokavaśīkaram | staṃbhanaṃ mohanañcaiva
vāgbhavabalānvitam | pāvanaṃ phaladaṃ śreṣṭhaṃ bhaktānāñca
vaśīkaram | māraṇākarṣaṇañcaiva kalidoṣa nivāraṇam |
yacchīghraphaladaṃ śreṣṭhaṃ tanme brūhi maheśvara |

īśvaraḥ -

śṛṇu devi pravakṣyāmi mantrāṇāmuttamottamam | vakṣye


cāyuṣkaraṃ sarvasampatkaramanuttamam | na deyaṃ mūḍhacittāya
guruvittāpahāriṇe | bhaktihīnāya hiṃsrāya prāṇatyāgepi
pārvati | siddhasādhyasusiddhārīn cakraṃ supariśodhya ca |
vāśikoṣṭhañca nakṣatra koṣṭhaṃ ṛṇa ṛṇī tathā |
bhūkoṣṭhañca vijñeya deyaṃ śiṣyāya dīyate | śubhe dine śubhe
nakṣatre muhūrte tu tathāvidhe | candratārābalayute māte śūnye
vivarjite | māghe vā kārtike vāpi vaiśākhe vā vimūḍhake |
upadeśañca kartavyaṃ guruparama dhārmikaḥ | rahasyaṃ
sarvamantreṣu vedavedāṃga sammatam | gopanīyaṃ prayatnena
tmavāṅmanasa gocaram | sadguruṃ pūjayitvā tu bhaktipūrvaṃ
sadakṣiṇam |

p. 3)

upoṣya rajasamekāṃ pañcagavyādikaiśśuciḥ | digbandhanādikaṃ


kṛtvā aṣṭaśaktiranusmaran | gurutrapañca saṃskṛtya gaṇeśaṃ
bhairavaṃ tathā | pīṭhatravādi saṃyuktaṃ natvā ca gurumaṇḍalam
| bhūśuddhiṃ bhūtaśuddhiñca mātṛkānyāsamācaret |
aṃganyāsaṃ karanyāsaṃ dehanyāsaṃ tataḥ param | mantrādau
niyataḥ kṛtvā sthiti nyāsaṃ samācaret madhyānhervārdharātre vā
nadyāṃ devālayepi vā | aśvatthamūlamāśritya grahaṇeṣu ca
sarvasu | etanmantraṃ susaṃgṛhya dāsasoparisaṃsthitāḥ | kalaśaṃ
sannidhau sthāpya yathāsaṃskārapūrvakam |
vimalairvāruṇairmantrairmārjayitvā tadambunā | khaḍgamuṇḍañca
varadaṃ abhayañca kirīṭakam | makarañceti vikhyātāḥ
mudrāṣaṭkaṃ pradarśayet | uṣṇikchandobhisaṃjñātaṃ
bhairavorṣisamanvitam | māyābījānu bījaṃśca
gaganākṣaraśaktikam | dveṣabīja parispaṣṭaṃ kīlakaṃ
mokṣadāyakam | dakṣiṇā kālikā mantrakramaṃ vakṣye prayatnataḥ
| vāmākṣīvanhyanusvāramādyā trigaralaṃ kramāt |

p. 4)

dveṣadvayaṃ dvitīyaṃ syāt trimūrtirbindusaṃyutam | aṣṭādaśaṃ


caturthaṃ syāt pañcāśatpañcamaṃ smṛtam | tadgovinda samāyuktaṃ
brahmādiparisevitam | pūṣṇoparistha varṇaṃ syāt
trimūrtiyutamaṣṭamam | ādimadaśamajñeyaṃ purāproktaṃ
vidhānataḥ | ekādaśaṃ dvitīyavat dvādaśantu tṛtīyavat | ante
svāhā samāyuktaṃ etanmantraṃ manoharam | brahmādibhiranuddheyaṃ
vedavedāṃga saṃyutam | saptakoṭimahāmantrarāja * tatprakīrtitam |
tava snehātpravakṣyāmi guhyādguhyataraṃ mahat | triṣu lokeṣu
vikhyātaṃ nānyamantramitaḥ param | śīghramārasvataḥ prāptiḥ
pāṇḍityaṃ ca sakhāntare | yo nityaṃ japate martyaḥ

http://muktalib5.org/DL_CATALOG/DL_CATALOG_USER_INTERFACE/dl_…2FETEXTS%2FkaalikaarahasyamHK.txt&miri_catalog_number=T00242 Page 2 of 4
Muktabodha E-text in UTF-8 2018/7/11, 1)22 AM

sopyatatphalamaśnute |

iti śrī mahābhairavatantre kālikārahasye umāmaheśvarasaṃvāde


īśvaraprokto nāma tṛtīyaḥ paṭalaḥ ||

pārvatyuvāca -

vibho śaṃkara mannātha tvanmukhabjavinissṛtam | asya mantrasya


māhātmyaṃ dhṛtvā samodamāpnuyāt |

p. 5)

dhyānaṃ kathaṃ mahādeyāḥ punaścaraṇādikaṃ katham | homañca


tarpaṇavidhiṃ viprabhojanameva ca | pūjāvidhānaṃ ke puṣpaiḥ
kathaṃ kuryātkiyatkiyat | etanme brūhi vistārya sarvamantravidhāṃ
vara |

īśvarovāca -

dhyānakramaṃ pravakṣyāmi śṛṇu śailendra nandane |


karālavadanāṃ ghorāṃ muktakeśīṃ caturbhujām | kālikāṃ
dakṣiṇāṃ divyāṃ muṇḍamālāvibhūṣitām |
savyachinnaśirakhaḍgavāmordhvaja karāmbujām | abhayaṃ
varadañcaiva dakṣiṇā dordhapāṇikām | mahāmeghaprabhāṃ
śyāmāṃ tathaiva ca digambarām |
kaṇavalisaktamuṇḍāliṃgaladdadhiracarcitām | karṇāvataṃsatāṃ
nītā śavayugma bhayānakam | ghoradaṃṣṭrā karālāñca
pīnonnatapayodharām | sabāṇakarasaṃdhātai kṛtakāṃcihasanmukhī
| sṛkdvayagalādyuktā dhārā visphuritānatām | ghorākhāṃ
mahāraudrīṃ śmaśānālaya vāsinīm | dakṣiṇākālikāṃ divyāṃ
muktalambakaccoccayām |? śavarūpamahādeva hṛdayopari saṃsthitām |
śavābhighorāravābhiśca caturdikṣusamanvitām |

p. 6)

mahākālena ca samaṃ viparītaratāturām | mukhaprasannavadanāṃ


ghorānana varoruhām | yoginī cakrasahitāṃ kālikāṃ dhyāyetsadā
| evaṃ pravakṣyāmi mantrāṇā muttamottamam | vakṣye cāyutparaṃ
sarvasampatkaramanuttamam | na deyaṃ mūḍhacittāya
guruvittāpahāriṇe | bhaktihīnāya hiṃsrāya prāṇatyāgepi
pārvati evaṃ sañcintayetkālīṃ śmaśānālaya vāsinīm |

iti śrī mahābhairavatantre kālikārahasye īśvaraprokto nāma


caturthodhyāyaḥ ||

evamādau paraṃ dhyātvā tato mantraṃ samuccaret | śmaśāne


vedikāṃ kṛtvā dig cada * * vidhānataḥ | tasyāmekāgracittassan
ekākī vijitendriyaḥ | digambaro muktakeśaḥ bāhyadṛṣṭivisarjayet
| maricva sarṣapāñcaiva palamekaṃ dine dine | gokṣīraṃ sahitaṃ
bhuñjan goghṛtaṃ ca tataḥ param | piban paladvayaṃ nityaṃ
kuṃkumāgarulepanam | japenmaṇḍalaparyantaṃ niścalaṃ kaṃbalānale
|

p. 7)

catussahassraṃ nityaṃ vai vīrāsana parigraha | tato devi kṛpāyukto


pratyekaṃ bhavati dhruvam | japasya daśamāṃśantu
homatarpaṇamācaret | kṣīrānnenārka samidhaiḥ mālāmantra
manusmaran | ghṛtena madhunā caiva juhuyādvedikānale | bhojanaṃ
viprasaṃkhyānāṃ daśāṃśaṃ kārayetsudhīḥ | suvāsinī mu
mamuccārya yathā vittaṃ samācaret | idaṃ te deviṃ samāvāhya

http://muktalib5.org/DL_CATALOG/DL_CATALOG_USER_INTERFACE/dl_…2FETEXTS%2FkaalikaarahasyamHK.txt&miri_catalog_number=T00242 Page 3 of 4
Muktabodha E-text in UTF-8 2018/7/11, 1)22 AM

śakti mantravidhānatā | raktāsitaiśca kusumaiḥ nīlagandhākṣatai


stathā | samyak pūjāṃ prakurvīta nityaṃ bhaktirataṃdritaḥ |
sahasranāmaṃ kavacaṃ pañjarantu bhujaṃgakam |
aṣṭottaraśatañcaiva paraṃstavamakārayet | evaṃ saṃpūjitā devi
prasannā varadā bhavet | ya idaṃ paṭhate nityaṃ śrāvayedvā
samāhitāḥ | dakṣiṇā kālikā devyāḥ sabhakto bhavati dhruvam |
yācaṣṭe cāśṛtaṃśāstra tanute kāvyavāṭakam | tasya gehe
mahālakṣmī sānnidhyaṃ kurute sadā | tasya kātyāyanī devi
prasannā varadā bhavet | āndha yo vyādhayaścaiva na bhavanti
kadācana |

p. 8)

na tu nāśayate kṣipraṃ kālamṛtyumapi dhruvam | japedavaśyaṃ


kāmyārthī grahaṇe candrasūryayoḥ | anena stavarājena
pāpanirmālakāriṇaḥ | dakṣiṇā kālikā devi datuṣṭānbhiṣṭān
dadāti ca |

iti śrī mahābhairavatantre śrī kālikārahasye


umāmaheśvarasaṃvāde īśvaraprokto nāma pañcamaḥ paṭalaḥ ||

MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE


©2011 Muktabodha Indological Research Institute All Rights Reserved.

E-texts may be viewed only online or downloaded for private study.


E-texts may not, under any circumstances, be copied, republished,
reproduced, distributed or sold, either in original or altered form, without
the express permission of Muktabodha Indological Research Institute in writing.
Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski.

http://muktalib5.org/DL_CATALOG/DL_CATALOG_USER_INTERFACE/dl_…2FETEXTS%2FkaalikaarahasyamHK.txt&miri_catalog_number=T00242 Page 4 of 4

Anda mungkin juga menyukai