Anda di halaman 1dari 2

सदाशिव कवच स्तोत्रम्

श्री देव्युवाच

भगवन्-देवदेवेश सर्वाम्नाय प्रपूजित ।


सर्वम् मे कथितम् देव कवचम् न प्रकाशितम् ॥ 1 ॥

प्रासादाख्यस्य मन्त्रस्य कवचम् मे प्रकाशय ।


सर्वरक्षाकरम् देव यदि स्नेहो-स्ति माम् प्रति ॥ 2 ॥

श्री भगवानुवाच

प्रासाद-मन्त्र-कवचस्य वामदेव ऋषिः ।


पन्क्तिश्छन्दः । सदाशिवो देवता । सकलाभीष्ट-सिद्धये जपे विनियोगह ॥

शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ।


षडक्षरस्वरूपो मे वदनम् तु महेश्वरः ॥ 3 ॥

पन्चाक्षरात्मा भगवान्-भुजौ मे परिरक्षतु ।


म्रित्युन्जयस्-त्रिबीजात्मा आस्यम् रक्षतु मे सदा ॥ 4 ॥

वटमूलम् समासीनो दक्षिणामूर्तिर्-अव्ययः ।


सदा माम् सर्वदः पातु षट्त्रिम्-शार्ण-स्वरूपध्रुक् ॥ 5 ॥

द्वाविम्शार्णात्मको रुद्रो दक्षिणः परिरक्षतु ।


त्रिवर्णात्मा नीलकन्ठः कन्ठम् रक्षतु सर्वदा ॥ 6 ॥

चिन्तामणिर्-बीजरूपो ह्यर्ध-नारीश्वरो हरः ।


सदा रक्षतु मे गुह्यम् सर्व-सम्पत्-प्रदायकः ॥ 7 ॥

एकाक्षर-स्वरूपात्मा कूटव्यापी महेश्वरः ।


मार्तन्ड-भैरवो नित्यम् पादौ मे परि रक्षतु ॥ 8 ॥

तुम्बुराख्यो महाबीज-स्वरूपः त्रिपुरान्तकः ।


सदा माम् रणभूमौ च रक्षतु त्रिदशाधिपः ॥ 9 ॥

ऊर्ध्व-मूर्द्धानम्-ईशानो मम रक्षतु सर्वदा ।


दक्षिणास्यम् तत्पुरुषः पायान्मे गिरिनायकः ॥ 10 ॥

SADASHIVA KAVACHA STOTRAM (BHAIRAV TANTRA)


1
WWW.BHARATIWEB.COM
अघोराख्यो महादेवः पूर्वास्यम् परिरक्षतु ।
वामदेवः पश्चिमास्यम् सदा मे परिरक्षतु ॥ 11 ॥

उत्तरास्यम् सदा पातु सद्योजात-स्वरूपध्रुक् ।


इत्थम् रक्षाकरम् देवि कवचम् देव-दुर्लभम् ॥ 12 ॥

प्रातः-काले पठेद्यस्तु सो-अभीष्टम् फलम्-आप्नुयात् ।


पूजाकाले पठेद्यस्तु कवचम् साधकोत्तमः ॥ 13 ॥

कीर्ति-श्री-कान्ति-मेधायुः-सहितो भवति ध्रुवम् ।


कन्ठे यो धारयेद्-एतत्-कवचम् मत्-स्वरूपकम् ॥ 14 ॥

युद्धे च जयमाप्नोति द्यूते वादे स साधकः ।


कवचम् धारयेद्-यस्तु साधको दक्षिणे भुजे ॥ 15 ॥

देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः ।


कवचम् शिरसा यस्तु धारयेद्-यतमानसः ॥ 16 ॥

करथास्तस्य देवेशि अणिमाद्यष्ट-सिद्धयः ।


भूर्जपत्रे त्विमाम् विद्याम् षुक्ल-पक्षेण वेष्टिताम् ॥ 17 ॥

रजतोदर-सम्विष्टाम् क्रुत्वा वा धारयेत्-सुधीः ।


सम्प्राप्य महतीम् लक्ष्मी-मन्ते मेद्देहरूपभाक् ॥ 18 ॥

यस्मै कस्मै न दातव्यम् न प्रकाश्यम् कदाचन ।


शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ 19 ॥

अन्यथा सिद्धिहानिः स्यात्-सत्यम्-एतन्-मनोरमे ।


तव स्नेहान्-महादेवि कथितम् कवचम् शुभम् ॥ 20 ॥

न देयम् कस्य-चिद्-भद्रे यदीच्छेद्-आत्मनो हितम् ।


यो अर्चयेद्-गन्ध-पुष्पाद्यैः कवचम् मन्मुखोदितम् ।
तेनार्चिता महादेवि सर्वे देवा न सम्शयः ॥ 21 ॥

इति भैरव-तन्त्रे सदाशिव-कवचम् सम्पूर्णम् ॥

SADASHIVA KAVACHA STOTRAM (BHAIRAV TANTRA)


2
WWW.BHARATIWEB.COM

Anda mungkin juga menyukai