Anda di halaman 1dari 1

|| Ea`I AMbaabaa[- staao~a mahatmya ||

{dyaao#stau AMbaabaa[- | kaolhapaurinavaaisanaI | isaiQdbauiQdpa`do dovaI | mahalaXmaI namaao#stautao || * namaao EaIgajavadnaa |


gaNarayaa gaaOrInaMdnaa | ivaGnaoSaa BavaBaya hrNaa | namana maaJao saaYTaMgaI || 1 || naMtar naimalaI EaIsarsvataI | jaganmaataa
BagavataI | ba`mhku maarI vaINaavataI | ivaVada~aI ivaEvaacaI || 2 || namana taOsao gaur]vayaa- | sauKainaQaana sad\gaur]rayaa | smar]
ina tyaa paiva~a paayaaM | ica<aSauiQd jaahlaI || 3 || qaaor PYaImaunaI saMtajana | bauQagaNa AaiNa sajjana | kr]naI tayaaMsaI
namana | AMbaabaa[- staao~a maahatmya AarMiBalao || 4 || AaidSai> Aaidmaayaa jagajjananaI Anaaid inagau-Naa kulasvaaimanaI |
jaI tauLjaapaUrcaI BavaanaI | taIca kaolhapaUrinavaaisanaI || 5 || mauLmaayaa mahalaXmaI AMbaabaa[- | jarI krvaIrXao~aI rahI |
tarI BaartaI ivaivaQa zayaI | ivaivaQar]pao ivarajatao || 6 || BaOrvaI mahakalaI mahasarsvataI | mahadovaI maihYamaid-naI gaaya~aI
| maaoihnaI daXaayaNaI saaiva~aI | taUMca AMbao BavaanaI || 7 || Bad`kalaI Ba`amarI vaja`oEvarI | kxamaaKyaa kmalaa kxamaoSvarI |
naarayaNaI knyaakumaarI | lailataa mahaLsaaih taUM || 8 || ivaMQyavaaisanaI AnnapaUNaa- gau+oEvarI |
saptaSaRMgaI SaaMtaadugaa- yaaogaoEvarI | roNauka maInaaXaI KaraoKarI | tauJaIca naamao r]pao hI || 9 || taUM vaodaMtaIla AMbaItamaa | taUM {maa rmaa {ttamaa | taUMca para Apara
kOvalyaQaamaa | paratparaih taUM dovaI || 10 || AMbaabaa[- taUM rajarajaoEvarI | taUM navadugaa- AaiNa navagaaOrI | taUMca jyaoYz Ea`oYz parmaoEvarI | BauvanasauMdrIih tauM AMbao
|| 11 || taUM AsasaI &aanar]paanao | taUM vasasaI SaaMitar]paanao | vya> haosaI Sai>r]paanao | namastao #stau namaao nama: || 12 || {do {do AaidAMtarihtao | yaaogamaayao
yaaogasaMBautao | AMibako caMiDko maM~amautao- | namastao #stau namaao nama: || 13 || tauJao krvaIr Xao~a mahtvapaUNa- | paiva~a kxaSaI vaaraNasaIhUna | paapao jaataI Basma hao
{]na | kovaL eka dSa-naanao || 14 || AMbaabaa[- tauJao kaolhapaUr | roNaukadovaIcao tao maahUr | Ea`IBavaanaIcao tauLjaapaUr | AaiNa vaNaIcaI saptaSaRMgaI || 15 || hI
sqaanao maharaYT/ata | jaagaRta paIzo mhNaUna pa`Kyaata | jao jao AsataI dovaIBa> | tyaaMcaI EaQdasqaanao hI || 16 || kxrvaIr kxaolhapaUr saMbaMQaanao | Anaok k qaa
saaMgataI Anaok pauraNao | tyaataIla ek saMXaopaanao | yaoqao Aataa saaMgataao || 17 || ekda kxaolaasaurnaamao ek Asaur | AaiNa tyaacaa pau~a krvaIr | yaaMnaI
{cCad maaMiDlaa qaaor | dovaaidkaMnaa ~aaisalao || 18 || taovha dovaaMcyaa taojaaMSaanao | Avataar Gaotalaa Aaidmaataonao | taIca dovaI mahalaXmaI naavaanao | jagaI
pa`isaQd jaahlaI || 19 || itanao AaiNa itacyaa saOnyaanao | dovadovataaMcyaa kOvaaranao | krvaIracaa vaQa kolaa yauQdanao | mhNaunaI krvaIr naaMva zoivalao || 20 ||
Aapalaa pau~a maarIlaa dovaInao | mhNauna maga kaolaasauranao | dovaIvar hllaa caZivalaa k`xaoQaanao | taovha yauQd jauMpalao || 21 || dovaIcao saOnya AaiNa AsaUr | yaaMcaoM
yauQd Jaalao GanaGaaor | tyaaMta kaolaasaur Jaalaa zar | kodarnaaqaacyaa madtaInao || 22 || taovha kaolaapaur kaolhapaUr | yaa naavaacaa Jaalaa pa`caar | kodarnaaqao
mahalaXmaIsa naMtar | rajyaaiBaYaok kolaa || 23 || rtnaasaur naavaacaa AsaUr | tyaacaI rajaQaanaI rtnapaur | taI ijaMkUna rvaLnaaqa kodar | ivajayaI jaahlaa ||
24 || mahalaXmaInao kodarnaaqaalaa rtnaacalaacyaa isaMhasanaI baOsaivalaa | taaoca taoqaIla rajaa | jyaaoitabaa rvaLnaaqa taao || 25 || mahalaXmaIcao kaolhapaUr |
AaiNa jyaaoitabaacaa DaoMgar | hI sqaanao JaalaI pa`isaQd far | taovhapaasaUna yaa jagaI || 26 || ToMbalaa[-cyaa pauratana TokDIvar | krvaIr AsaUr Jaalaa zar |
AaiNa jyaaoitabaacyaa DaoMgaravar | vaQa Jaalaa kaolaasauracaa || 27 || jaao pa`kar Xao~anaamaaMcaa | tasaaca pa`kar dovaInaamaacaa | inaNa-ya vaogavaogaLyaa pauraNaaMcaa
| vaogavaogaLa Asao || 28 || ekda [Md` AaiNa maihYaasaur | yaaMcaoM tauMbaL yauQd Jaalao qaaor | tao caalalao vaYa-o SaMBar | Asauro [Md`pad baLkaivalao || 29 || [Md`anao
AapalaI dud-Saa | saaMgaItalaI maga mahoSaa | k`aoQa yaotaa tyaa [-Saa | nao~aI Aigna paoTlaa || 30 || tyaatauna idvya taoja baahor paDlao | tyaanao dohr]pa QaarNa kolao
| laavaNyavataIsama idsaU laagalao | dovaaMnaI vaMdna kolao italaa || 31|| sava- dovaaMnaI ivacaar kr]naI | AapalaI Sas~ao idlaI itaja savaaM-naI | taovhaM dovaI saMtauYT hao
{]naI | pa`sannapaNao hsalaI || 32 || pa`caMD hasyaQvaina hao{]na | dSaidSaa gaolyaa dNaaNaUna | ~aOlaaokya gaolao hadr]na | kMpaayamaana jaahlao || 33 || taI
hasyagaja-naa eokUna | AaMpaNaasa idlaolao Aavhana samajaUna | maihYaasaur taao sausajja hao{]na | samaraMgaNaata {tarlaa || 34 || dovaInao parak`maacaI Saqa- kolaI
| maihYaasaursaonaa naYT JaalaI | hI jaI dovataa itaqao {tpaa JaalaI | itacao mahalaXmaI naava zovaIlao || 35 ||kxrvaIr taqaa kaolhapaur | mahalaXmaI jao Xao~a qaaor
| taoqaIla AMbaabaa[-cao maMidr | taarkakRtaI doKaNao || 36 || Anaok KaaMba Anaok Waro | ivastaINa- Aavaar paaMca iSaKaro | baahyaaMgaavarI iSalpa gaaoijaro | dovaI
taoqao naaMdtao || 37 || kxaorIva kxlaocyaa AnaMta maUtaI- | pa`acaIna kxlaocaI saaXa dotaI | gaaBaaryaataIla manaaohr maUtaI- | savaa- dSa-na dotasao || 38 || kaoNaI
AYTBaujaa mhNataI | kxaoNaI catau-Baujaa maainataI | tar kaoNaI daona hataaMcaI samajataI | ASaI hI manaiBaataa || 39 || jaI ivaEvaakar ivaEvar]ipaNaI | itacao vaNana kravao kaoNaI | inarakar parI jyaaMnaa tyaaMnaI | svamatao mauita- kilpalaI || 40 || nayanamanaaohr sauMdr mauita- | gada Zala varcyaa hataI | maatauilaMga paanapaa~a
SaaoBataI | KaalaIla daonhI hataI || 41|| sauvaNa-maugauT mastakxavarI | ivaiSaYT AakRtyaa tyaavarI | paMcamauKaI BaujaMga Cayaa QarI | ASaI mauita- gaaojaIrI || 42 ||
Qanya Qanya AMbaabaa[- | ~aOlaao@yaacaI hI Aa[- | DaoLo Bar}naI jaao dSa-na Gao[- | taaohI Qanya haotasao || 43 || mahalaXmaI haotaa pa`sanna | Bau>xImau>xIcao do[- dana |
isaQdIbauQdIcao hI inaQaana | Asaa laaOikxk maataocaa || 44 || AiBaYaok mahanaOvaoVadI {pacaaraMnaI | i~akxala paUjaa haotao pa`itaidnaI | AartaI saaohLa paahayaa
nayanaI | Ba>xmaMDLI jamatasao || 45 || diXaNaayana AaiNa {<arayaNa | yaaMtaIla zraivak kxahI idna | saUyaa-cao {jjvala pa`kxaSa ikxrNa | dovaI carNaI
laaoLtaI || 46 || ikxrNaaotsavaacaa Ad\BaUta saaohLa | pa`tyaXa AapaNa paahavaa DaoLa | mhNaUnaI naarInar haotaI gaaoLa | AMbaabaa[-cyaa maMidrI || 47 || maatao
kxaiyak vaaicak maanaisak | AparaQa maaJao AsataI Anaok | Xamaa kxrayaa tauMica ek | samaqa- AsasaI dyaaLo || 48 || na jaaNao maI Aavahana | na jaaNao
kxsao kxravao paUjana | na jaaNao kxahI maM~a pazNa | carNaI imazI GaatalaI || 49 || maagaNao Aataa hata jaaoDUnaI | mana maaJao rmaao tavacarNaI | du:KaI nasaavaa
kxQaI kxaoNaI | sauKaI Asaao sava-hI || 50 || saidcCa paUNa- haovaaota | mana Asaavao sada SaaMta | barkxta laaBaao kxamaQaMVata | AMbaabaa[- tvatkRxpao || 51 || paitna
kxnyaa AaiNa sauta | Aaptajana gaNagaaota | baMQaUBaiganaI kuTMubaIya samasta | yaaMnaa ABaya Asaavao || 52 || jaarNamaarNa jaaduTaoNaa | yaaMcaI baaQaa na haovaao
kxaoNaa | hIca pa`aqa-naa tauiJayaa carNaa | taqaastau mhNaavao maatao taU || 53 || sapta maataRkxa caaOsaYT yaaogaInaI | tyaa savaa-McaI tau svaaimanaI | tauJyaa kRxpaonao pa`saa
hao{naI | paavaaota tyaahI Aamhalaa || 54 || AMbaabaa[-cao staao~a ho bahugaaoD | paapaharkx AaiNa AjaaoD | QanaQaanya AaiNa AayauYya {dMD | inatya pazNao
laaBatao || 55 || lagnaaqaI- kuxmaairkxa AsataI tyaaMnaI | paoTtaI {dba<aI samaaor zo{naI | AMbaabaa[-cao smarNa kxr]naI | ho staao~a raoja vaacaavao || 56 || dovaIcaI
kRxpaa hao{]na | sava- manaaorqa hao[-la paUNa- | lagnaacaa yaaoga yao[-la jauLUna | mhNao imailaMdmaaQava || 57 || [taraMnaI kxravaI AMbaabaa[-caI Ba>xI | mhNaUna yaa
staao~aacyaa paaca pa`taI | Vavyaa paaca sauvaaisanaIcyaa hataI | AaiNa namaskxar kxravaa || 58 || Asaao, Sako xekxaoNaIsaSao paaca vaYaI- | maaGamaasaI kRxYNapaXaI |
mahaiSavara~aIcyaa SauBa idvaSaI | staao~a paUNa- Jaalao ho || 59 ||
* EaIAMbaabaa[-dovyaO nama: || SauBaM Bavatau || * SaaMita: SaaMita: SaaMita: ||
imailaMdmaaQavakRxta AMbaabaa[- staao~a saMpaUNa- ||

Anda mungkin juga menyukai