Anda di halaman 1dari 34

MAHALAKHSMI PUJA

VEDA POSHANA ASHRAM LOMBOK

1. OM TAT SAT
(segalanya berasal dari OM dan akan kembali kepada
OM)
om tat sat avignam asthu namo sidham
om tat sat vigneshwara ya namaha
om tat sad iti nirdeso brahmanas tri vidhah smrtah
brahmanas tena vedas ca yajnas ca vihitah pura

2. PENYALAAN DIPAM DAN DUPAM


(api sebagai atma alam semesta)
antara jyotir namo, parama atma jyotir namo
akhanda jyotir namo, mamajiwana jyotir namo
antarayami namo, srhi sad guru sai namo
shubham karoti kalyaannam-aarogyam dhana-
sampadaa
shatru-buddhi-vinaashaaya diipa-jyotir-namostute
diipa-jyotih para-brahma diipa-jyotir-janaardanah
diipo haratu me paapam diipa-jyotir-namostute
om jayanthi jayanthi surya sapta lokaika deepam

3. PENYUCIAN
(menyucikan diri, sarana dan areal puja)
om apavitraah pavithrovaa, sarvaavasthaam gatopivaa
yah smaret pundarikaaksham, sabaahyaabhyantarah
suchi
om shri wishnu om shri wishnu om shri wishnu

om om om sampurna ya namah
om sanghyang siwa nirmala jnana
om suddha suddha suddha astu pari suddha astu
suddha akasa suddha bumi, suddha wighna suddha mala
suddha papa klesa
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

kasuddha den sang hyang trilokanatha


om siddhirastu tat asthu swaha
Mudra Astra Mantra

4. RASTRA SUKTA / KAWACA


(perlindungan dan kesucian diri)
yana devam savitāram pari devā adhārayan
tenemam brahmanaspate pari rāstrāya dhattana
parimamindramāyuse mahe ksatrāya dhattana
yathainam jarase nayām jyok kṣatredhi jāgarat
parīmam somamāyuse mahe srotrāya dhattana
yathainam jarase nayām jyok srotredhi jāgarat
pari dhatta dhatta no varcasemam jarāmṛtyum
kṛnuta dīrghamāyuh
bṛhaspatih prāyaccad vāsa etat somāya rajñne
paridhātavā u
jarām su gacca pari dhatsva vāso bhavā
gṛstīnāmabhisastipā u
satam ca jīva saradah purūcī rāyasca
posamupasamvyayasva
parīdam vāso adhithāh
svastayebhurvāpīnāmabhisastapā u
satam ca jīva saradah purūcīrvasūni cārurvi
bhajāsi jīvan
yogeyoge tavastaram vājavāje havāmahe sakhāya
indramūtaye
hiranyavarno ajarah suvīro jarāmṛtyuh prajayā
sam visasva
tadagnirāha tadu soma āha bṛhaspatih savitā
tadindrah
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

5. MENSTHANAKAN TAKSU / GANAPATI


(menyatukan energy dengan sang pencipta)
om namo bhagabatae gajaananaaya namaha
om gam ganapati ya namah
om gananam tva ganapatim havamahe
kavim kavinam upamasravastamam
jyestharajam brahmanam brahmanas pata a nah srnvann
utibhih sida sadanam, prano devi sarasvati vaajebhir
vajinivati, dhinaama vitryavatu
ganeshaaya namah, sarasvatyai namah, shri gurubhyo
namah, hari om
om shreem hreem kleem ganeshwaraya
brahmarupaaya charaave,
sarva siddhi pradeshaaya,
vighneshaaya namo namah
om shreem hreem kleem,
glaum gam ganapatayae
vara varada sarva janamai,
vashamanaaya svaaha
om vakratunda mahakaya , suryakoti samaprabha
nirvighnam kuru me deva, sarva karyesu sarvada
om maha vighnaan pramuchyatae
mahaa paapaan pramuchyatae
sarva doshaan pramuchyatae,
sa sarvavid bhavati

6. NGARGA TIRTHA
(prosesi penyucian, memohon tirtha, mensthanakan
atma lingga Pandita)
Para Pandita Ngarga Tirtha, peserta Agnihotra
melantunkan Gayatri Sadhana.
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

7. ABHISEKA GANAPATI/LINGGAM/PRAYASCITA
(penyucian arca, areal upacara, peserta upacara,
prayascita – byakala)
a. Awahanam
b. Abhiseka
c. Menghaturkan wastra/tilaka/persembahan
d. Arcanam

8. ACAMANA GAYATRI
Seluruh peserta Agnihotra memohon acamana gayatri
untuk penyucian diri dengan mantram Gayatri Savitri.

9. PEMAKAIAN BENANG SUCI


(untuk menjaga kemurnian dan kesucian diri)
om yajnyopavitam paramam pavitram
prajapatir yat sahajam purastat
ayusyam agryam prathi munca subhram
yajnyo pavitam balamastu tejah
om yajnyo pavitam asi yajnyasya tva
om yajnyopati yena upanna yami

10. AGNI TILAKA


(seluruh peserta Agnihotra memohon tilaka untuk
mencerahkan cahaya sang atma)
om vratena diksam apnothi
diksaya apnoti daksinam
daksina ya shraddham apnoti
shraddaya satyam apyate
om tat sat atma lingga hum tilaka samarpayami
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

11. STAWA BHATARA


(mengundang kehadiran para Dewata dan leluhur)
a. Linga Stawa
om pranamya sirasaa lingam, divya lingam
mahesvaram
sarva-devatidevanam tasmai lingaaya vai namah
b. Agni Lingam
om lingam agni-vidhim devim, jnana-yoga-sthaanam
tathaa
mudra-mantram tyajet sarvam, sa eva paramartha-vit
c. Surya Linggam
om pranamya sirasa suuryam, sapta-loka-
namaskrtam
diiptimantam maha-viryam jnanavantam
sivaatmakam
d. Sarwa Dewata
om eta devaa daksinatah pascaat praannca udeta
purastaaduttaraaccakraa visve dewaah sametya te
no munncantvamhasah
visvaan devaanidam bruumah
satyasamdhaanrtaavrdhah,
visvaabhih patniibhih saha te no munncantvamhasah
e. Gayatri Dewi
om ojo asi saho asi balamasi bhraajo asi
dewaanaam dhaamanaamasi wiswamasi
wiswaayuh sarwamasi
sarwaayurabhibhuurom gaayatrim
aawaahayaami saawitriim aawaahayaami
saraswatiim aawaahayaami chandarsii
naawaahayaami sriyam aawaahayaami
gaayatriyaa gaayatrii chando wiswaamitra
rsih sawita dewataagnirmukham brahma siro
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

wisnuhrdayam rudrah sikhaa prthiwii yonih


praanapaanawyaanodaanasamaanaa
sapraanaa swetawarnaa saamkhyaayana
sagotraa gaayatrii caturwimsatyaksaraa
tripadaa sat kuksih pancasiirsopanayane
winiyogah
om bhur bhuvah svah
mahah janah tapah satyam
om tat savitur varenyam
bhargo devasya dhiimahi
dhiyo yo nah pracodayaat
om aapo jyotii raso amritam
brahma bhur bwah swar om
f. Atma Linggam
om atma caaivaantar-aatmaa ca, paramaatmaa nir-
aatmakah, aty-aatmaa nis-kalaatmaa ca,
suunyaatmaa sapta-bhedakaah
om puurnann ca paripurnann ca,
mala-paatakam sampurnam
aatma-papam suddha-puurnam,
sarva-vighna-vinaasanam

12. BRAHMAARPANA – ACAMANA


(menghaturkan persembahan kepada Para Dewata dan
leluhur)
om siva sutram yajna pavitram paramam pavitram
prajapatir yogayusyam, balam astu teja paranam
guhyanam triganam trigunatmakam
om paramasiva tanggohyam siva tattva parayanah
sivasya pranata nityam candhisaya namostute
om naividyam brahma visnuca, bhoktam deva
mahesvaram
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

sarva vyadi na labhate, sarva karyanta siddhantam.


om jayarte jaya mapnuyap, ya sakti yasa apnoti
siddhi sakalam apnuyap
paramasiva labhate ya namah svaha
om brahmaarpanam brahma havir
brahmanaagnau brahmana hutam
brahmaiva tena gantavyam
brahma-karma-samaadhina
om bhur bhuvah svah argyam samarpayami
om bhur bhuvah svah acamanyam samarpayami
om bhur bhuvah svah padyam samarpayami

13. KALAAGNI MANDALA - BHUTOCANA


(Sesajian kepada Bhuta)
om aspasarpantutae bhuta ye bhuta
bhuvi samstitaha
ye bhuta vighnakartarastae
gachantu shivajnaya
iti shivam sampraarthya
om namo astra ya phat
om catur bhuana catur ganam
om buktyantu sarva ganam
om buktyantu sarva bhutanam
om sarvabhutaantaratma ya namah
om kala agni rudra amrtha ya namah

14. PRANAYAMA
Seluruh peserta agnihotra mempersiapkan diri dalam
Yajnya dengan penyucian diri melalui pranayama
om pranavasya parabrahma rishihi paramaatmaa devata,
daivi gayatri candaha pranayamae vini yogaha
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

15. OMKARA DHYANAM


Menghaturkan OMkara 21 X untuk penyucian diri,
penyucian alam sekitar dan menyatukan diri dengan
energy kosmis Dewata Agung.

16. PUJA DAN PRAYASCITA GANAPATI


(memohon penyucian, perlindungan dan tuntunan Dewa
Ganesha)
om gam ganapati ya namah
om gananam tva ganapatim havamahe
kavim kavinam upamasravastamam
jyestharajam brahmanam brahmanas pata a nah srnvann
utibhih sida sadanam, prano devi sarasvati vaajebhir
vajinivati, dhinaama vitryavatu
ganeshaaya namah, sarasvatyai namah, shri gurubhyo
namah, hari om
om shreem hreem kleem ganeshwaraya
brahmarupaaya charaave,
sarva siddhi pradeshaaya
vighneshaaya namo namah
om maha vighnaan pramuchyatae
mahaa paapaan pramuchyatae
sarva doshaan pramuchyatae,
sa sarvavid bhavati

17. SATYA VRATA


(meyakinkan diri untuk melaksanakan yajnya dengan
tulus)
om bhur bhuvah svah
tat savitur varenyam
bhargo devasya dheemahi
dhiyo yo nah prachodayat
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

om agne vrata pate vratam


carisyami tacchakeyam
tanme radhyatam
idamahamrtat satya mupaimi

18. AGNI CATUR VEDADI VACANA


(Sujud bhakti kepada Dewa Agni sebagai jiwa dari Catur
Veda dan alam semesta)
om agnim ile purohitam (rg veda)
ise tvaa urje tvaa (yajur veda)
agna aayahi vitaye (sama veda)
sam no deviir abhistaye (atharva veda)
om vaisvanaro ya vidmahe
lalela ya dhimahi
tanno agnih prachodayat

19. DIPA PRADAKSINA


(sujud bhakti kepada Dewa Ganesha sebagai Guru dan
Dewa Agni sebagai Pandita Utama)
om chandradityaucha dharani,
vidyudagni sthathaivacha
twamewa sarvajyothimshi ,
artikyam pratigraphyataam
om srhi siddhi vinayaka ya namaha
mangalanirajinaam samarpayami
om vakratunda mahakaya ,
suryakoti samaprabha
nirvighnam kuru me deva,
sarva karyesu sarvada

kipas-kipaskan/ayab kearah arca/kunda/pelinggih


om udbudhyasvaagne pratijaagrihi
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

tvam istaapurte sam srijethaam ayam ca


asmint sadhasthe adhyuttarasmin vishve devaa
yajamaanascha sidata
kipas-kipaskan/ayab kearah diri sendiri
om maha vighnaan pramuchyatae
mahaa paapaan pramuchyatae
sarva doshaan pramuchyatae
sa sarvavid bhavati

20. MENYALAKAN API SUCI


a. Angyadhana Mantra
om bhur bhuvah svah
dyauriva bhumna prithiviva varimnaa
tasyaaste prthivi devayajani
pristhe ‘gnim anaadamanaa dyaayaa dadhe

b. Agni Samindhana Mantra


om udbudhyasvaagne pratijaagrihi
tvam istaapurte sam srijethaam ayam ca
asmint sadhasthe adhyuttarasmin
vishve devaayajamaanas’ca sidata

21. AGNI NAMASKURU


(sujud bhakti kepada Dewa Agni sebagai Pandita Utama)
om brahma Prajapati rishi, gayatri chandaha,
shri Vishnu devata, agni sanmukhi karane viniyogaha

22. SAMIDHA DHANA


(Persembahan kayu dan ghe 4 buah)
a. oṁ ayaṁ ṭa idhma ātmā jātavedastene dhyasva
vardhasva cedha vardhaya,
cāsmān prajaya paśubhir brahma varcase nānnā
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

dyena samedhaya svāhā,


idam agnaye jātavedase idam na mama.
b. oṁ samidhāgnim duvasyata ghṛtair bodhaya tātihim,
āsmin havyā juhotana svāhā,
idam agnaye idam na mama.
c. oṁ susamiddhāya śocise ghṛtaṁ tīvram juhotana,
agnaye jātavedase svāhā,
idam agnaye jātavedase idam na mama.
d. oṁ tam tvā samidbhir ańgiro ghṛtena vardhayām-asi,
bṛhacchocā yaviṣṭhya svāhā,
idam agnaye 'ńgirase idam na mama.

23. JALA SINCAN


(mempersembahkan air suci)
Kanan : oṁ adite 'numanyasva.
Kiri : oṁ anumate 'numanyasva.
Depan : oṁ sarasvatya 'numanyasva.
Seberang : oṁ deva savitaḥ pra suva yajńam pra
suva yajnapatim bhagāya, divyo
gandharvaḥ ketapūḥ ketannaḥ
punātu vācaspatir vācam naḥ svadatu
Tengah : om amrtho pastaranamasi svaha

24. AGNI SUKTA


(Bhakti kepada Dewa Agni)
a. oṁ agnim īle purohitaṁ, yajñasya devam ṛtvijam
hotāraṁ ratnadhātamam
b. agniḥ pūrvebhir ṛṣibhir, īdyo nutanair uta
sa devām eha vakṣati
c. agnina rayim aśnavat, poṣam eva dive-dive
yaśasaṁ vīravattamam
d. agne yaṁ yajñam adhvaraṁ, viśvātaḥ paribhūr asi
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

sa id deveṣu gacchati
e. agnir hotā kavikratuḥ , satyas citraśravastamaḥ
devo devebhir ā gamat
f. yad anga dāśuṣe tvam , agne bhadraṁ kariṣyasi
tavet tat satyam aṅgiraḥ
g. upa tvāgne dive-dive , dosāvastar dhiya vayam
namo bharanta emasi
h. rājantam adhvarānam, gopam ṛtasya dīdivim
vardhamānam sve dame
i. sa naḥ pīteva sunave, ‘gne sūpāyano bhava
sacasva nah svastaye
j. āgniṁ na svavṛkitbhir hotāraṁ tvā vṛnīmahe,
yajnāya stirnabarhișe vi vo made sīraṁ
pāvakasocișaṁ vivakșase.
k. tvam u te svabhuvah sumbhanty asvāradhasah,
veti tvam upasecanī
vi vo mada ṛjītir agna āhutir vivakșase
l. tve dharmāna āsate juhubhih sincatīr iva,
kṛșna rupāny arjunā vi vo made visvā adhi sriyo
dhișe vivakșase
m. yam agne manyase rayiṁ sahsāvann amartya,
tam ā no vajasātaye vi vo made yajneșu,
citram ā bharā vivakșase
n. agnir jāto atharvanā vidad visvāni kāvyā,
bhuvad duto vivasvato vi vo made priyo yamasya
kamyo vivakșase
o. tvām yajneșv īlate ‘gne prayaty adhvare,
tvaṁ vasuni kaṁyā vi vo made visvā dadhāsi
dāsușe vivakșase
p. tvām yajneșv ṛtvijaṁ cārum agne ni ședire,
ghṛtapratīkaṁ manușo vi vo made sukraṁ
cetiștham akșabhir vivakșase
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

q. agne șukrena socișoru prathayase bṛhat,


abhikrandan vṛșayase vi vo made garbhaṁ dadhāsi
jamișu vivakșase.

25. AGNI MASA


(Menyatu dengan Kemuliaan dan Kecemerlangan Agni)
a. agna aa yaahi viitaye grnaano havyadaataye,
ni hotaa satsi barhisi
b. tvamagne yajnaanaam hotaa visvesaam hitah,
devebhirmaanuse jane
c. agnim duutam vrnimahe hotaaram visvavedasam,
asya yajnasya sukratum
d. agnirvrtraani janghanad dravinasyurvipanyayaa,
samiddhah sukra aahutah
e. prestham vo atithim stuse mitramiva priyam,
agne ratham na vedyam
f. tvam no agne mahobhih paahi visvasyaa araateh,
uta dviso martyasya
g. ehyuu su bravaani te’gna itthetaraa girah,
ebhirvardhaasa indubhih
h. aa te vatso mano yamatparamaaccitsadhasthaat,
agne tvaam kaamaye giraa
i. tvaamagne puskaraadadhyatharva niramanthata,
muurdhno visvasya vaaghatah
j. agne visvadaa bharaasmabhyamuutaye mahe,
devo hyasi no drse

26. AGHARA VAJYABHAGAHUTI


(persembahan kepada Dewa Agni)
om agnaye svaha, idam agnaye idam na mama
om surya ya svaha, idam surya ya idam na mama
om somaya svaha, idam somaya idam na mama
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

om prajapataye svaha, idam prajapataye idam na mama


om indraya svaha, idam indraya idam na mama

a. Suryopasana (pagi hari)


om suryo jyotir jyotir suryah swaha
om suryo varcho jyotir varchah swaha
om jyotih suryah suryo jyotir swaha
om sajur dewena sawitra , sajur ushasendravatya
jusanah suryo vetu swaha
b. Sandhyopasana (sore hari)
om agni jyotir jyotir agnih swaha
om agni varcho jyotir varchah swaha
om agni jyotir jyotir agni swaha
om sajur dewena sawitra sajuratryendravatya
jusanah agnir vetu swaha

27. BHUVANA JAGAT TARPANA


(persembahan kepada Dewata segala penjuru)
a. Timur : om indraya svaha, idam indraya idam na
mama
b. Tenggara : om agnaye svaha, idam agnaye idam na
mama
c. Selatan : om yamaya svaha, idam yamaya idam na
mama
d. Barat Daya : om niratiyaya svaha, idam niratiyaya
idam na mama
e. Barat : om varunaya svaha, idam varunaya idam na
mama
f. Barat Laut: om vayuve svaha, idam vayuve idam na
mama
g. Utara : om kuberaya svaha, idam kuberaya idam na
mama
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

h. Timur Laut : om isanaya svaha, idam isanaya idam


na mama
i. Tengah : om atmaya svaha,
idam atmaya idam na mama
om antaratmaya svaha,
idam antaratmaya idam na mama
om paramaatmaya svaha,
idam paramaatmaya idam na mama

28. VYAHRTI HOMA MANTRA


(persembahan kepada inti sari jiwa atma alam semesta)
om bhur svaaha, idam agnaye idam na mama
om bhuvah svaaha, idam vaayave idam na mama
om svah svaaha, idam suryaaya idam na mama
om bhur bhuvah svah svaaha,
idam prajapataye idam na mama

29. UBHAYAKALIK MANTRA


(persembahan kepada intisari energy hidup alam
semesta)
a. oṁ bhūr agnaye prāṇāya svāhā,
idam-agnaye prāṇāya idam na mama.
b. oṁ bhuvar vāyave apānāya svāhā,
idam vāyave apānāya idam na mama.
c. oṁ svar ādityāya vyānāya svāhā,
idam ādityāya vyānāya idam na mama.
d. oṁ bhūr bhuvaḥ svar-agni vāyave dityebhyaḥ
prāṇāpāna vyānebhyaḥ, svāhā,
idam-agni vāyave ditebhyaḥ prāṇāpāna vyānebhyaḥ
idam na mama.
e. oṁ āpo jyotī raso 'mṛtam brahma bhūr bhuvaḥ svar-
om svāhā.
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

f. oṁ yām medhām devagaṇāḥ pitaraścopāsate,


tayā māmadya medhayāgne medhā vinam kuru
svāhā.
g. oṁ visvāni deva savitar duritāni parāsuva,
yad bhadram tanna ā suva svāhā.
h. oṁ agne naya supathā rāye asmān viśvāni deva
vayunāni vidvān,
yuyodhyasmaj juhurāṇameno bhūyiṣṭhām te nama
uktim vidhema svāhā.

30. SURYAAGNI EKAM VEDA


(persembahan kepada Dewa Surya yang sama dengan
Agni sebagai jiwa utama alam semesta)
a. om so agnih sa u surya sa u eva mahaayamah
rasmibhirnaba aabhritam mahendra etyaavrtah
b. om grinih surya aditya hum
c. om vikartano visvaanah cha maartando bhaaskaro
ravih
loka prakaashakah shri-manloka-chakshuhgraheswar
loka-saakshi trilokeshah kartaa hartaa tamisrahaa
tapanah taapanah chaiva shuchih sapta-ashva-
vaahanah
gabhast-hasto brahmaa cha sarva-deva-namaskritah
eka vinshati-itya-yesha stave ishtah sadaa mam
d. om prajāpate na tvad etānmanyo viśvā jātāni pari
tā babhūva, yatkāmāste juhumastanno astu vayamm
syāma pātayo rayīņām.
e. om trayambakamm yajāmahe sugandhimm puşți
vardhanam,
urvārukam iva bandhanān mŕtyor mukşīya mā
mŕtāt.
f. mŕtyeva svāhā mŕtyeva svāhā
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

g. devakŕtasyainaso ’va yajanamasi svāhā;


manuşyakŕtasyainaso ’vayajanamasi svāhā;
pitŕkŕtasyainaso ’vayajanamasi svāhā;
ātmakŕtasyainaso ’vayajanamasi svāhā;
anyakŕtasyainaso ’vayajanamasi svāhā;
asmatkŕtasyainaso ’vayajanamasi svāhā;
yaddivā ca naktamm cainaścakŕmatasyāvajanamasi
svāhā; yatsvapantaśca jāgra taścainaścakŕma
tasyāvajanamasi svāhā; yatsusuptaśca
jāgrataścainaścakŕma tasyāvajanamasi svāhā;
yadvidvāmmsaścāvidvāmmsaścainaścakŕma
tasyāvajanamasi svāhā; enasa enaso ’vayajanamasi
svāhā.
h. tilāñjuhomi sarasān sapişțān gandhāra mama
citte ramantu svāhā.
i. gāvo hiraņyamm dhanamannapānaàmm
sarveşāmm śriyai svāhā.
j. śriyamm ca lakşmimm ca puşțimm ca kīrtimm
cānŕņyatām, brāhmaņyamm bahuputratām,
śraddhāmedhe prajāh sammdadātu svāhā.
k. tilāh kŕşņāstilāh śvetāstilāh saumyā vaśānugāh, tilāh
punantu me pāpamm yat kimmcid duritamm
mayi svāhā.
l. corasyānnamm navaśrāddhāmm brahmahā
gurutalpagah, gosteyamm surā pānamm
bhrüņahatyā tilā śāntimm śamayantu svāhā

31. GAYATRI SAVITRI


om bhur bhuvah svaha
tat savitur varenyam,
bhargo devasya dimahi,
dhyo yo nah prachodayat
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

32. GAYATRI GANESHA


om ekadantaya vidmahi, vakratunda ya dimahi, tanno
danti prachodayat

33. GAYATRI HANUMAN


om anjaneiya vidmahi, vayu putra ya dimahi, tanno
hanuman ta prachodayat

34. GAYATRI SARASWATI


om mahadeviae ca vidmahi, brahmaputri ca dimahi,
tanno saraswati prachodayat

35. GAYATRI BRAHMA


om pwedaatmana ya vidmahi, hiranyagarbha ya dimahi,
tanno brahma prachodayat

36. GAYATRI LAKHSMI


om mahadeviae ca widmahi, vishnu patni ca dimahi,
tanno lakhsmi prachodayat

37. GAYATRI VISHNU


om narayana ya vidmahi, vaasudeva ya dimahi, tanno
Vishnu prachodayat

38. GAYATRI DURGA


om katyayana ya vidmahi, kanyakumari dimahi, tanno
durga prachodayat

39. GAYATRI RUDRA


om tat purusha ya vidmahi, Mahadeva ya dimahi, tanno
rudra prachodyat
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

40. GAYATRI HAMSA


om hamsa ya vidmahi, paramahamsa ya dimahi, tanno
hamsa prachodayat

41. GAYATRI GARUDA


om tat purusha ya vidmahi, svarnapakshaya dimahi,
tanno garuda prachodayat

42. GAYATRI NANDINI


om tatpurusha ya vidmahi, cakratunda ya dimahi, tanno
nandi prachodayat

43. GAYATRI SEESHA


om sarparaja ya vidmahi, padmahasta ya dimahi, tanno
anantaseesha prachodayat

44. GURU MANTRAM


om gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ
gurur sākṣātparabrahma tasmai śrī gurave namaḥ,
svāhā

45. ISTA DEVATA LAKHSMI


om srim mahalakhsmiae namaha,
idam srim mahalakhsmiae idam na mama
(8 X masing-masing penjuru)

46. ASTHA LAKHSMI ASTAVA


a. om namaste asta maha maya,
sri pita sura pujita,
sangka cakra gada hasta,
om maha laksmi namo astute
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

b. om namaste garuda aruda,


kala sura bayangkari,
sarwa papa hara dewi,
om maha laksmi namo astute
c. om sarwa agne sarwa wadara,
sarwa dusta bhayangkari,
sarwa duka hara dewi,
om maha laksmi namo astute
d. om sidi budi prada dewi,
bukti mukti prada ayini,
mantra murta sada dewi,
om maha laksmi namo astute
e. om adiyanta rahita dewi,
adi sakti maheswari,
yoga yogaya sambuta,
om maha laksmi namo astute
f. om stula suksma maha ludra,
maha sakti mahodara,
maha papa hara dewi,
om maha laksmi namo astute
g. om padma sana stite dewi,
para brahma swarupini,
para mesi jagan mataha,
om maha laksmi namo astute
h. om sweta ambara dara dewi,
na ana alangkara busita,
jagad stite jagan mataha,
om maha laksmi namo astute
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

47. ASTHA LAKHSMI STOTRAM


a. om adhi lakhsmi ya namaha
(ibu penciptaan)
b. om dhanya lakshmi ya namaha
(ibu tumbuh2an, pertanian)
c. om dairya lakshmi ya namaha
(ibu kekuatan bathin, penghilang sedih)
d. om gaja lakshmi ya namaha
(ibu penguasa samudra, keinginan)
e. om santhana lakshmi ya namaha
(ibu kerukunan keluarga, ketenangan)
f. om vijaya lakshmi ya namaha
(ibu keberuntungan)
g. om vidhya lakshmi ya namaha
(ibu ketentraman, kemuliaan)
h. om dhana lakshmi ya namaha
(ibu rambut sedana, kekayaan, kemakmuran)

48. LAKHSMI SUKTA


hirannya-varnnaam harinniim suvarnna-rajata-srajaam |
candraam hirannmayim laksmim jatavedo ma avaha
||1||
tam ma avaha jatavedo laksmim-anpagaminim |
yasyam hiranyam vindeyam gamasvam purusanaham
||2||
asvapurva rathamadhyam hastinada-prabodhinim |
shriyam devimupahvaye srirma devirjusatam ||3||
kam sosmitam hiranyaprakaramardram jvalantim trptam
tarpayantim |
padme sthitam padmavarnam tamihopahvaye shriyam
||4||
candram prabhasam yasasa jvalantim sriyam loke
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

devajustamudaram |
tam padminim saranamaham prapadye’laksamirme
nasyatam tvam vrne ||5||
adityavarne tapaso’dhijato vanaspatistava vrkso’tha
bilvah |
tasya phalani tapasa nudantu mayantarayasca bahya
alaksmih ||6||
upaitu mam devasakhah kirtisca manina saha
pradurbhutosmi rastre’smin kirtimrddhim dadatu me
||7||
ksutpipasamalam jyesthamalaksmim nasayamyaham |
abhutimasamrddhim ca sarvam nirnuda me grhat ||8||
gandhadvaraam duradharsam nityapustam karisinim |
isvarigm sarvabhutanam tamihopahvaye sriyam ||9||
manasah kamamakutim vacah satyamashimah
pasunam rupamannasya mayi srih srayatam yasah ||10||
kardamena prajabhuta mayi sambhava kardama |
sriyam vasaya me kule mataram padmamalinim ||11||
apah srjantu snigdhani ciklita vasa me grhe
ni ca devim mataram sriyam vasaya me kule ||12||
ardram puskarinim pustim pingalam padmamalinim |
candram hiranmayim laksmim jatavedo ma avaha ||13||
ardram yah karinim yastim suvarnam hemamalinim |
suryam hiranmayim laksmim jatavedo ma avaha ||14||
tam ma avaha jatavedo laksmimanapagaminim
yasyam hiranyam prabhutam gavo dasyo’shvan
vindeyam purusanaham ||15||
yah sucih prayato bhutva juhuyadajya manvaham |
sriyah pancadasarcam ca srikamah satatam japet ||16||
padmanane padma uru padmaksi padmasambhave |
tvam mam bhajasva padmaaksi yena saukhyam
labhamyaham ||17||
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

asvadayi godayi dhanadayi mahadhane |


dhanam me jusatam devi sarvakamamsca dehi me ||18||
putrapautra dhanam dhanyam hastyasvadigave ratham |
prajanaam bhavasi mata ayusmantam karotu mam
||19||
dhanamagnirdhanam vayurdhanam suryo dhanam
vasuah |
dhanamindro bruhaspatirvarunam dhanamasnute ||20||
vainateya somam piba somam pibatu vrtraha
somam dhanasya somino mahyam dadatu sominah
||21||
na krodho na ca matsaryam na lobho nasubha matih |
bhavanti krtapunyanam bhaktanam srisuktam japetsada
||22||
varsantu te vibhavari divo abhrasya vidyutah |
rohantu sarvabijanyava brahma dviso jahi ||23||
padmapriye padmini padmahaste padmalaye
padmadalayataksi |
visvapriye visnu mano’nukule tvatpadapadmam mayi
sannidhatsva ||24||
ya sa padmasanastha vipulakatitati padmapatrayataksi |
gambhira vartanabhih stanabhara namita subhra
vastrottariya ||25||
laksmirdivyai-rgajendraimanigana khacitai-ssnapita
hemakumbhaih |
nityam sa padmahasta mama vasatu grhe
sarvamangalyayukta ||26||
laksmim ksirasamudra rajatanayam srirangadhamesvarim
|
dasibhutasamasta deva vanitam lokaika dipaamkuram
||27||
srimanmandakataksalabdha vibhava
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

brahmendragangadharam |
tvam trailokya kutumbinim sarasijam vande
mukundapriyam ||28||
siddha laksmi-rmoksalaksmi-rjayalaksmissarasvati |
srilaksmirvaralaksmisca prasana mama sarvada ||29||
varankusau pasamabhitimudram karairvahantim
kamalasanastham |
balarka koti pratibham trinetram bhajehamadyam
jagadisvarim tvaam ||30||
sarvamangala mangalye sive sarvaartha sadhike |
saranye tryambake devi narayani namo’stu te ||
narayani namo’stu te ||31||
sarasija-nilaye saroja-haste dhavalatara-amshuka
gandha-maalya-shobhe |
bhagavati hari-vallabhe manojnye tri-bhuvana-bhuuti-
kari prasiida mahyam ||32||
vissnnu-patniim kssamaam deviim maadhaviim
maadhava-priyaam |
vissnnoh priya-sakhiim deviim namaamy-acyuta-
vallabhaam ||33||
mahalaksmi ca vidmahe visnupatni ca dhimahi
tanno laksmih pracodayat ||34||
shrii-varcasyam-aayussyam-aarogyamaa-vidhaat
pavamaanam mahiyate |
dhanam dhaanyam pashum bahu-putra-laabham
shatasamvatsaram diirgham-aayuh ||35||
rnna-roga-[a]adi-daaridrya-paapa-kssud-apamrtyavah |
bhaya-shoka-manastaapaa nashyantu mama sarvadaa
||36||
ya evam veda |
om mahaa-devyai ca vidmahe vissnnu-patnii ca dhiimahi
|
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

tanno lakssmiih pracodayaat


om shaantih shaantih shaantih ||37||

49. PITRA PUJA


(Mendoakan leluhur di tiga tingkat alam para leluhur)
om pitrigana ya vidmahi, jagad darinei dimahi, tanno
pitru prachodayat
om sarva pitru devo ya namaha tasmei svadha namaha
om sumbhantaam lokaah pitrsadanaah pitrsadane tvaa
lokaa aa saadayaami
om ye smaakam pitarastesaam barhirasi
om agnaye kavyavaahanaaya svadhaa namah
om somaaya pitrmate svadhaa namah
om pitrbhyah somavabhdyah svadhaa namah
om yamaaya pitrmate svadhaa namah
om etat te pratataamaha svadhaa ye ca tvaamanu
om etat te tataamaha svadhaa ye ca tvaamanu
om etat te tata svadha
om svadhaa pitrbhyah prthivisabhdyah
om svadhaa pitrbhyo antariksasabhdyah
om svadhaa pitrbhyo divisabhdyah
om namo vah pitarah svadhaa vah pitarah
om ye’tra pitarah pitaro ye’tre yuuyam stha
yusmaamste’nuyuuyam
tesaam sresthaa bhuuyaastha

50. BRAHMA ARPANAM


(menghaturkan segala persembahan kedalam
Agnikunda)
a. Arpanam
om brahmaarpanam brahma havir
brahmanaagnau brahmana hutam
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

brahmaiva tena gantavyam


brahma-karma-samaadhina
b. Panca Amritam (bila ada)
1. Susu (dadih), di bagian Timur api kundha
oṁ pañcāmṛtam devata bhayo namaḥ dadih
samarpayāmi, svāhā
2. Ghee (ghṛtha), di bagian Selatan api kundha
oṁ pañcāmṛtam devata bhayo namaḥ ghṛtha
samarpyāmi, svāhā
3. Madu (madhu), di bagian Barat api kundha
oṁ pañcāmṛtam devata bhayo namaḥ madhu
samarpayāmi, svāhā
4. Gula Merah (sarkara), di bagian Utara api kundha
oṁ pañcāmṛtam devata bhayo namaḥ sarkara
samarpayāmi, svāhā
5. Yogurt (kśera), di bagian Tengah api kundha
oṁ pañcāmṛtam devata bhayo namaḥ kśera
samarpayāmi, svāhā
c. Amritham Juhomi
om śraddhāyāmm prāņe nivişțo ‘mŕtamm
juhomi,
om śraddhāyām apāne nivişțo mŕtamm
juhomi,
om śraddhāyamm vyāne nivişțo mŕtamm
juhomi,
om śraddhāyām udāne nivişțo mŕtamm
juhomi,
om śraddhāyāmm samāne nivişțo mŕtamm
juhomi,
brahmaņi ma ātmāmŕtatvāya
om amritāpidhānamasi svaha
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

51. BHUTA YAJNYA


(memberikan sesaji kepada bhuta – penguasa alam
material)
oṁ agnaye, svāhā
oṁ somaya, svāhā
oṁ agni somābhyām, svāhā
oṁ visvebhyo devebhyaḥ, svāhā
oṁ dhanvantaraye, svāhā
oṁ kuḥvai, svāhā
oṁ anumatyai, svāhā
oṁ prajāpataye, svāhā
oṁ dyavapṛthivībhyām, svāhā
oṁ svistakṛte, svāhā

52. SAMSKARA
Permohonan dan doa-doa khusus atau acara-acara
khusus

53. AGNI PRATISTHA


(penyucian diri oleh Agni)
a. pancabhoota sudhi
om prthiwyapo tejo wayur akasa me sudhyantam
jyothir aham wiraja
wipapma bhuyasam, svaha
b. pancaprana sudhi
om pranapana wyanodana samana me sudhyantam
jyothir aham wiraja
wipapma bhuyasam, svaha
c. pancakosa sudhi
om annamaya pranamaya manomaya wijnanamaya
anandamaya me
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

sudhyantam jyothir aham wiraja wipapma bhuyasam,


svaha
d. panca karmendriya sudhi
om sirah pani pada parswa prsto-ruda rajandhasis
nopasthapayawo me sudhyantam jyothir aham wiraja
wipapma bhuyasam, svaha
e. panca jnanendriya sudhi
om wanmanascaksuh srotrajhwagh-rana
retobhudhyakutih samkalpa
me sudhyantam jyothir aham wiraja wipapma
bhuyasam, svaha
f. panca tanmatra sudhi
om sabda sparsa rupa rasa gandha me sudhyantam
jyothir aham wiraja
wipapma bhuyasam, svaha
g. trikaya sudhi
om mano wak kaya karmani me sudhyantam jyothir
aham wiraja
wipapma bhuyasam, svaha
h. ahangkara sudhi
om awyakta bhawair ahankarai jyothiraham wiraja
wipapma bhuyasam, svaha
i. atma sudhi
om atma me sudhyantam jyothir aham wiraja
wipapma bhuyasam, svaha
j. antaraatma sudhi
om antaraatma me sudhyantam jyothir aham wiraja
wipapma bhuyasam, svaha
k. paramaatma sudhi
om paramaatma me sudhyantam jyothir aham wiraja
wipapma bhuyasam, svaha
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

om prathama sudha, dwitya sudha, tritya sudha, caturtya


sudha, panchami sudha. sudham sudham parisudhaya
namah svaha/
om asuchir wasuchir wapi sarwa kamagato piwa cintayed
dewam isanam sabahya bhyantara suchi/

54. AMRTHA PRATISTHA


(penyucian diri oleh Amrtha)
om maha vighnaan pramuchyatae
mahaa paapaan pramuchyatae
sarva doshaan pramuchyatae
sa sarvavid bhavati
om aapah punantu prthivii puutaa punaatu maam,
punantu brahmanaspatir brahmapuutaa punaatu
maam
om yaducchistamabhojyam yadvaa duscaritam mama,
sarvam punantu maamaapo ‘sataam ca pratigraham
svaahaa
om ang brahma saraswati dewi prayascitta ya
namah swaha
om ung wishnu lakhsmi dewi prayascitta ya namah
swaha
om mang siva durga dewi prayascitta ya namah
swaha
om ang brahma saraswati dewi pratistha ya namah
swaha
om ung wishnu lakhsmi dewi pratistha ya namah
swaha
om mang siva durga dewi pratistha ya namah swaha
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

55. PRANA PRATISTHA


(penyucian diri oleh udara suci/energy prana)
om asya sri siddhi vinaayaka
praana pratisthaa mantrasya
brahma vishnu maheshvara rsayah
rgyajusaama atharvani chandaamsi
paraa praanashakti devataa
aam bijam hriim shaktihi kraum kiilakam
asyam murthau praanapratishtaapanae viniyogaha
om, aam, hriim, kraum, am, yam, ram, pam,
vam, sam, sham, shham, ham, lam, ksam, ah(a)
asyam murthau sarvendriyaani praanajivaas tistantu
asyai praanah pratishtantu
asyai praanah ksarantuca
asyai devaatvam archyai maamaheti ca kascana

56. PANCA SEMBAH


(sujud bhakti kepada Dewata Agung)

57. PURNA AHUTI


(menyempurnakan yajnya dan diri kita)
oṁ pūrnamadaḥ pūrnamidaṁ pūrnatpūrnam udacyate
pūrnasya pūrnamādaya pūrnam eva vaśisyate, svāhā
oṁ sarvam vai pūrnam, svāhā (3x)

58. AMRTHA DIRGHAYUR PAVITRAM


(memohon tirtha amertha dari Pandita, arca/pelinggih,
kumba dan aagnikunda)
om gangga Sarasvati sunyam jaya tirtha mahotamam
jaya srijaya murtinam sarva klesa vinasanam
om bhur bhuvah svah mahah janah tapah satyam
maha gangga pavitrani ya namah
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

om karanodaka sayi Vishnu amrtha ya namah


om garbodakusayi Vishnu amrtha ya namah
om ksirodakasayi Vishnu amrtha ya namah
om om mahavishnu amrtha ya namah
om pasyema saradah satam
om jiivema saradah satam
om budhyema saradah satam
om rohema saradah satam
om puusema saradah satam
om puusema saradah satam
om bhavema saradah satam
om bhuuyema saradah satam
om bhuuyasi saradah satat

59. TRILINGGA AGNI DIPA PRADAKSINAM


(tri lingga agni mensthanakan agni didalam air, agni
didalam udara dan agni didalam api, yang menjadi saksi
atas segala yajnya)
om yo raja san rajyovaa somena yajate
devasuametani havigumsai bhavanti
etavanto vai devanagum savahaa
ta evasmai savaan prayachanti
ta enam punas svante raajyaaya
devasu raaja bhavati
om mahajwala ya widmahi
agnidewa ya dimahi
tanno agni prachodayaat

60. PRADAKSINAM – HITACARINAM


(peserta agnihotra berdiri dengan membawa dipam,
dupam, kumba dan segala amrtha untuk penyucian dan
wujud bhakti)
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

om pradakshinatrayam deva, prayatnaena maya kritam


taena paapaani sarvaani, vyapohatu ganeshvara
om sri siddhi vinaayakaaya namaha
pradakshinaan samarpayaami
om sapta loka ya namaha om sarva devata ya namaha
pradakshinam samarpayami
om sapta patala ya namaha om sarva pitrubhyo namaha
hitacarinam samarpayami

61. PURNA PAVITRAM


shuklambharadharam vishnum
Ngelungsur/memohon semua tirtha amertha termasuk
tirtha kumba, tirtha kelapa kumba/puspa lingam, tirtha
pandita, tirtha arca/pelinggih, tirtha agni, dsb untuk
penyempurnaan kesucian sang diri.

62. PURNA VIBHUTI


memohon agni vibhuti untuk penyempurnaan
cahaya/aura sang diri sejati.

63. NAMASKURU
(sebagai wujud bhakti, mohon maaf apabila ada
kesalahan kata-kata, pikiran, tingkah laku, mantra, dsb
selama yajnya berlangsung)
om yadaksara padabrastam matrahinam tu yad bhavet
tat sarvam ksamyatam devam narayana namoastute
om namaste vighnasamhartrae, namo bhaktaepsitaprada
namaste devadevesha, namastae gananaayaka
namah purastaat atastupratasthe namo astute
sarvata eva sarvam
anantavirya mitha vikramastvan sarvam
samapnosi tato si sarvah
MAHALAKHSMI PUJA
VEDA POSHANA ASHRAM LOMBOK

64. PENUTUP - SANTIH PUJA


(menutup yajnya dengan segala keindahan dan
kedamaian)
oṁ dyauḥ śāntir antarikṣam śāntiḥ
pṛthivī śāntir āpaḥ śāntir oṣadhayaḥ śāntiḥ,
vanaspatayaḥ śāntir viśve devāḥ śāntir brahma śāntiḥ,
sarvam śāntiḥ śāṇtir eva śāntiḥ,
sā mā śāntir edhi.
oṁ śāntiḥ, śāntiḥ, śāntiḥ.

Lombok, 7 November 2019


Disusun oleh,

SABHA PANDITA
VEDA POSHANA ASHRAM LOMBOK

(Note: pelaksanaan dan mantra bisa disesuaikan


dengan ketersediaan waktu, situasi dan kondisi dengan
arahan Pandita/Hotri)

Anda mungkin juga menyukai