Anda di halaman 1dari 1

Bhagavad Gītā - I-1

dhṛtarāṣṭra uvāca

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ

māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya - 1-1-

Artinya:

Dhṛtarāṣṭra berkata :

“Apakah yang akan mereka lakukan, pasukanku dan pasukan Pāṇḍava


di medan dharma, Kurukṣetra, yang siap tempur, wahai Sañjaya?”

Bhagavad Gītā - I-2

sañjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā

ācāryamupasaṅgamya rājā vacanamabravīt - 1-2-

Artinya:

Sañjaya berkata :

“Setelah melihat pasukan Pāṇḍava siap berbaris teratur, raja


Duryodana, datang mendekati gurunya, bersabda kata-kata berikut”.

Bhagavad Gītā - 1-3

paśyaitāṃ pāṇḍuputrāṇāṃ ācārya mahatīṃ camūm

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā - 1-3-

Artinya:

“Lihatlah, itu pasukan Pāṇḍava yang amat besar dipimpin oleh putra
Pāṇḍu dan oleh putra Drupada, muridmu sendiri yang bijaksana, wahai
dang ācārya

Anda mungkin juga menyukai