Anda di halaman 1dari 17

ODALAN ALIT SARASWATI

AŚUCI LAKṢANA
1. MASILA DEN-APNĔD:
OṀ OṀ padmāsaṇāya namaḥ.
OṀ OṀ prasāda sthiti śarīra śiva śuci nirmalāya namaḥ.

2. PRĀṆĀYĀMA:
Prāṇāyāma (mengatur nafas): Purāka, Kumbhāka,
Recāka: Ring Hati : OṀ ANG Brahmāya namaḥ.
(OṀ menghormat kepada ANG
Brahma) Ring Ampru : OṀ UNG
Viṣṇave namaḥ. (OṀ menghormat
kepada UNG Wiṣṇu)
Ring Papusuh : OṀ MANG Īśvarāya
namaḥ. (OṀ menghormat kepada MANG
Īśwara)

3. MEMBERSIHKAN TANGAN :
KANAN : OṀ Śuddhamām svāhā.
KIRI : OṀ Atiśuddhamām
svāhā.

4. MENGHATURKAN DHUPA:
OṀ ANG Brahmā-amṛta dῑpāya
namaḥ. OṀ UNG Viṣṇu - amṛta
dῑpāya namaḥ. OṀ MANG Īśvara -
amṛta dῑpāya namaḥ.

5. METABUH ARAK/BEREM:
OṀ ANG KANG kaśolkāya svasti-svasti sarva bhūtakāla bhoktāya
namaḥ. OṀ AṀ KHAṀ kaśolkaya svasti-svasti sarva bhūtakāla bhoktavya
namaḥ. (benar)
6. MERSIHIN ETEH-ETEH UPAKARA : Masarana antuk sĕkar
miwah bījā. OṀ Ghriṁ wauṣat kṣama sampūrnāya namaḥ.
7. NGUTPETI TOYA RING SANGKU :
OṀ I BA SA TA A
Terjemahannya:
1
IMd Surada
OṀ YA WA ŚI MA
NA
OṀ MANG UNG
ANG
8. PADMASANA RING TOYA
: OṀ OṀ Padmāsanāya
namaḥ.
9. OṀ OṀ Anantāsanāya namaḥ.
10. DEWA PRATIṢṬHA :
OṀ OṀ Deva-Devī pratiṣṭhāya namaḥ.
11. SEMBAH Kutha Mantra:
OṀ Hrāng Hrῑng saḥ paramaśiva Ādityāya namaḥ.
Masukkan bunga ke sangku
12. STHITI KANG TOYA :
OṀ SA BA TA A I,
OṀ NA MA ŚI WA YA
OṀ ANG UNG MANG
Masukkan bunga ke sangku
13. SEMBAH SIWA AMRĔTHA :
OṀ Hrang Hring saḥ paramaśiva-amṛtāya namaḥ.
Masukkan bunga ke sangku
14. ATURI KANG TOYA : Puspa, Ghandaksata, Wija lan
Dhupa.
OṀ puṣpa dantāya namaḥ (sekar)
OṀ Srῑ gandeśvaryāya namaḥ (miyik-
miyikan) OṀ Kung kumāra vῑjāya namaḥ
(bija/beras) OṀ Ang dhūpa dῑpa-astrāya
namaḥ (dhupa)

NEDUNAN BHATARA TIRTHA :


OṀ Gaṅgā-devi mahā-punyaṁ, Gaṅgā-Jalaňca
medinῑ, Gaṅgā-kalaśa-saṁyuktaṁ, Gaṅgā-devi
namo‘stu te.
OṀ Śri-Gaṅgā Maha-devi, sūksmāmṛta-saňjivanῑ,
OṀ kārākṣara-bhuvanaṁ, padā mṛta manohara.

Terjemahannya:
2
IMd Surada
Utpattika surasaś ca, utpattis tava ghoraś
ca, Utpatti sarva-hitañca, utpatti vā śri-
vāhinam.
AMBIL SESIRAT:
OṀ Mjum sat vausat mṛtyuñjaya namaḥ. OṀ
Hrung kavacāya namaḥ.
15. MASUKKAN SESIRAT KE
SANGKU :
16. OṀ OṀ deva pratiṣṭhāya namaḥ.
17. UDER (PUTAR) KE KIRI DI TIRTHA 3 KALI:
OṀ Bhur Bvaḥ Svaḥ svāhā, maha ganggayai
tirtha, pavitrani ya (pawitranyai) namaḥ
svāhā.
Masukkan bunga, ghandaksata, bija dan ukupin di dhupa

18. MESIRAT KE AWANG-AWANG :


OṀ huṁ/hung raḥ pat astrāya namaḥ
OṀ ātma tattvātma śuddha mām svāhā.
OṀ kṣamā sampūrṇāya namaḥ svāhā.
OṀ śri paśupataye huṁ phat ya namah svāhā.
19. MESIRAT KE BADAN TIGA KALI :
OṀ ANG Brahma-amṛtāya namaḥ OṀ
UNG Viṣṇu-amṛtāya namaḥ
OṀ MANG Īśvara-amṛtāya namaḥ

20. MENGENAKAN BIJA/BASMA:


OṀ Idam bhasman param guhyam, sarva pāpa
winasaya. Sarwa kleśa winasaya, sarwa rogha winasaya
namaḥ.
OṀ Kung Kumara vījā vījāyāya namaḥ svāhā.

21. NGREMEK BIJA : Taruh bija di tangan kiri, aduk dengan jari manis
tangan kanan.

Terjemahannya:
3
IMd Surada
OṀ Bang Bamadewa guhyāya
namaḥ OṀ Bhur Bvaḥ Svaḥ
amṛtāya namaḥ
22. KENAKAN BIJA :
Di ubun-ubun : OṀ Ing Īśanāya namaḥ
Di sela alis : OṀ Tang Tatpuruṣāya
namaḥ Di dada : OṀ Ang Aghorāya
namaḥ
Di bahu kanan : OṀ Bang Bamadevāya
namaḥ Di bahu kiri : OṀ Sang Sadyāya
namaḥ MUSPA DENGAN KALPIKA
ATAU SEKAR:
OṀ Hrang Hring Saḥ Paramaśiwa dewa linggāya namaḥ.
23. NGASTAWA BAJRA :
Sebelumnya bajra disiratin tirtha, ukup di dupa, dan bijā baru ngaskara dengan
pūja.
Luhur : OṀ MANG
namaḥ. Tengah : OṀ
UNG namaḥ. Coblong :
OṀ ANG namaḥ.
24. NGAMBIL BUNGA/KALPIKA DAN GENTA LALU UKUP DI DUPA:
OṀ ANG dīpāstrāya namaḥ.

25. NGASKARA :
OṀ kārah sadāśiva sthah, jagatnātha
hitaṅkarah, Abhivnāda-vādanīyah, ghantā śabdah
prakāśyaté.
OṀ Ghantā-śabdah mahā-śresthah, OṀ-kārah
parikīrtitah. Candrārdha-bindu-nādāntam, sphulinga
Śiva-tattvañca.
OṀ Ghantāyur pūjyaté devah, abhavya bhavya karmasu,
Varada labdha saṇdheyah, vara siddhir nihsaṅśayam.
OṀ OṀ (makelener apisan dan arah putaran tangan kanan ke luar)
OṀ ANG UNG MANG (makelener apisan dan arah putaran tangan
kanan keluar) OṀ ANG KHANG kaśolkaya Īśvarāya namaḥ
(makelener apisan dan arah putaran tangan kanan keluar).
Terjemahannya:
4
IMd Surada
Letakkan bunga pada bajra, terus bunyikan bajra, sambil siratin
toya, ghandaksata, bija dan ukupin di dhupa baru diletakkan.

26. NGAKSAMA :
OṀ kṣamasva māṁ Mahādeva, sarvaprāṇi hitaṅkara, māṁ moca sarva pāpebhyaḥ,
pālayasva sadāśiva. OṀ pāpo’haṁ pāpa karmāhaṁ, pāpātmā pāpa sambhavaḥ,
trāhi māṁ puṇḍarīkākṣa, sabāhyābhyāntaraḥ śuciḥ.
OṀ kṣāntavyāḥ kāyiko doṣaḥ, kṣāntavyo vāciko
mama, kṣantavyo mānaso doṣaḥ, tat pramādāt kṣamasva
mām.
Hīṇākṣaram hīṇapadaṁ, hīṇamantraṁ tataiwaca,
hīṇa baktiṁ hīṇa wreddhiṁ, sadā śiwo namo ‘stute.
Mantrahīṇaṁ kriyāhīṇaṁ, baktihīṇaṁ maheśwara, yat
pūjitaṁ mahādewa, paripūrṇaṁ tad astume.
27. NUNAS WARANUGRAHA :
OṀ anugraha manohara, devadattā nugrahaka,
arcanaṁ sarvapūjanam, namaḥ sarvānugrahaka.
Deva devī mahāsiddhi, yajñāṅga nirmalātmaka,
lakṣmī siddhiśca dīrghāyuḥ,nirvighna sukha
vṛddhiśca.
Haturkan tirta, bunga, ghandaksata, bija dan dupa
Setelah itu lagi nedunan Bhatara Tirtha, dengan sarana bunga,
masukkan bunga ke sangku.
28. APSU DEWA STAWA:
OṀ Apsu-deva pavitrāni, Gaṅgā dewi
namo’stute, Sarva-kleśa vināśanam, Toyane
pariśuddhyate.
OṀ sarva pāpa vināśoini, sarva roga
vimocane, Sarva-kleśa vināśanam, sarva
bhogam avāpnuyāt
OṀ Śri-kare sa pa hut ka re, roga doṣa vināśanam,
Śiva logam ma ha yas te, mantre manaḥ pāpā
kelah.
OṀ Sindyan tri-sandhyā sapala, Sakala mala
malahar Śiwā-amṛta mangalan ca, Nadinindam
namaḥ Siwa ya
Terjemahannya:
5
IMd Surada
28 PANCA-AKSARA STAWA :
OṀ Pāncākṣaraṁ mahā-tīrthaṁ, pavitraṁ pāpa-
nāśanam pāpa-koṭi-sahasrānām, aghādaṁ bhavet
sāgaram

OṀ Pāncākṣaraṁ para-brahman, pavitraṁ pāpa-nāśanam


Mantrāntam parama-jñānaṁ, Śiva-loka-pradaṁ śubham

OṀ Namaḥ Śivāya ityevaṁ, para-brahmātma-sevanam


Para-ṡakti paňca-devaṁ, paňca-ṛṣyaṁ bhaved Agni.

Om Akaras ca, Ukāras ca, MA-kāro bindu-nādakam


Pāncākṣaraṁ mayā proktam, Oṁkāra Agni mantrakam
Masukkan bunga
Puter kembang/alat pengetis di tirtha tiga kali, dengan mantra:
OṀ Bhur Bwah Swah svāhā, mahā ganggayai
tirtha, pawitrani ya namah svāhā.
Masukkan bunga, ghandaksata, bija dan ukupin dupa

NGASKARA VAI/TOYA : ambil sekar gandhakṣata-dhupa (amusti


karana)
OṀ Hrang Hring Saḥ, Kṣmung Ang Ung Mang,
Svasti Svasti Kṣring-Kṣring YA WA SI MA NA,
I B A SA TA A Bhutiḥ - Bhutiḥ Bhur Bhvaḥ Svah
svāhā, OṀ Ang Ing Ung Wyong Mang Wyang
Ping Neng,
OṀ I A KA SA MA RA LA WA YA Ung namo namah
svāhā. OṀ A R A KA SA MA RA LA WA YA Ung namo
namah svāhā.
Masukkan bunga di sangku

29. NGASTAWA SANG HYANG SAPTA GANGGA:


OṀ Ang ganggāya namaḥ, OṀ Ang sarasvatyai namaḥ.
OṀ Ang sindhu ya (sindhaye) namaḥ, Om Ang Yamunāya
namaḥ. OṀ Ang wipasāya namaḥ, Om Ang Kosii ya (Kosya)
namaḥ,
Terjemahannya:
6
IMd Surada
OṀ Ang serayu ya (serayaye) namaḥ.
Masukkan bunga di sangku

30. RING PENGELUKATAN :


OṀ kṣmung ganggāya namah, OṀ kṣmung sarasvati ya (saraswatyai)
namaḥ. OṀ kṣmung sindhu ya (sindhaye) namaḥ, OṀ kṣmung yamunāya
namaḥ.
OṀ ksmung wipasāya namaḥ, OṀ kṣmung kosiki ya (kosikyai)
namah. OṀ kṣmung serayaye ca namaḥ.
Masukkan bunga di pengelukatan

31. GANGGA SINDHU STAWA :


OṀ gaṅgā sindhu sarasvati, yajmuna godhavari,
Kaveri sarayu mahendra, tanaya carmawati vai
nuka,
OṀ Badra netravati mahā suranadi, kyata ca ya gandhaki
punyaḥ, Pūrṇam jalaḥ samudra sahitaḥ, kurvantu te manggalam.
Masukkan bunga
32. JALA SIDDHYE:
OṀ Jala siddhye mahā śakti, sarva siddhye śiva
tirthaḥ, Śiwa amṛta manggala ca, śri devī sarva mukta
ya.
OṀ nama śiwa taye nityam, namo bindu dvareśvaraḥ,
Prabu vibhu mahā kirttiḥ, sarva rogha vinasanam.
OṀ Ang kṣama sampūrnāya
namaḥ, OṀ Ung phat namaḥ.

33. GANGGA DEWI STAWA :


OṀ Gaṅgā devī namaskaram, Ongkāra
parikirtitaḥ, sarva vighna winasyanti, Sarva
rogha vinasaya.
Masukkan bunga

34. NGURIP TIRTHA (amusti karana):


Om Hrang Hring Sah, Kṣmung Ang Ung
Mang. Swasti Swasti Kṣring Kṣring YA WA SI
MA NA.
Terjemahannya:
7
IMd Surada
I B A SA TA A Bhutiḥ – Bhutiḥ Bhur Bhvaḥ Svaḥ
svāhā.
Om Ang Ing Ung Wyong Mang Wyang Ping Neng.
Om I A KA SA MA RA LA WA YA Ung namo namah
svāhā. Om A RA KA SA MA RA LA WA YA Ung namo
namaḥ svāhā.
Masukkan bunga di sangku

35. SEMBAH KUTHA MANTRA:


OṀ HRANG HRING Saḥ Paramaśiva Ādityāya namaḥ
Masukkan bunga di sangku

36. NGASTAWA PANCA GANGGA/PANCA DEWA


(PANGLUKATAN ) : Bunga putih
OṀ Ganggā muncar saking purwa, Tiningalana tĕlaga
noja, Jambangan nira sĕlaka, Tinancĕban tuñjung
pĕtak, Padyusan nira Bhaṭāra Īśwara, Pangilanganing
pāpa kleśa Mokṣaḥ hilang, OṀ SANG ya namaḥ.

Bunga merah
OṀ Ganggā muncar saking dakṣina, Tiningalana tĕlaga
noja, Jambangan nira tĕmbaga, Tinancĕban tuñjung
bang Padyusan nira Bhaṭāra Brahma, Pangilanganing
sarwa wighna Mokṣah hilang, OṀ BANG ya namaḥ.

Bunga kuning
OṀ Ganggā muncar saking paścima, Tiningalana tĕlaga noja,
Jambangan nira mas, Tinancĕban tuñjung jenar,
Padyusan nira Bhaṭāra Mahadewa, Pangilanganing sarwa
pĕtaka, Mokṣaḥ hilang, OṀ TANG ya namaḥ.

Bunga hitam/ungu
OṀ Ganggā muncar saking uttara, Tiningalana tĕlaga
noja, Jambangan nira wĕsi, Tinancĕban tuñjung ireng,
Padyusan nira Bhaṭāra Wiṣṇu, Pangilanganing sarwa satru,
Mokṣaḥ hilang, OṀ ANG ya namaḥ.
Terjemahannya:
8
IMd Surada
Bunga warna warni
OṀ Ganggā muñcar saking madya, Tiningalana tĕlaga noja,
Jambangan nira amañca warna, Tinañcĕban tuñjung amañca
warna, Padyusan nira Bhaṭāra Śiwa, Pangilanganing daśa mala,
Mokṣaḥ hilang, OṀ ING ya namaḥ.
Masukkan bunga, ghandakṣata, bījā dan ukupin di dhupa

37. RARIS SIRATIN PENGLUKATAN ANTUK TIRTHA RING


SANGKUNE :
OṀ Ātma tattwātma śuddha mām svāhā.
OṀ prathama śuddha, dwitya śuddha, tritya śuddha, caturthi
śuddha, pañcami śuddha, śuddha, śuddha, śuddha variastu ya namaḥ.
Terjemahannya:

38. RARIS MESIRAT RING AWANG


AWANG :
OM Ātma tattwātma śuddha mām svāhā.
OṀ kṣamā sampūrṇāya namaḥ svāhā.
OṀ śri paśupataye huṁ phatya namah svāhā

NGLUKAT BEBANTEN :
om pukulun hyang ning prana prani,hyang ning sarva tumuwuh,pukulun
manusan nira handa sih waranugrahan nira,handa tirtha panglukatan,
ledang paduka bhatara anglukat anglebur dasa malaning bebanten
kabeh. Yan hana kalangkahan dening sona,kaiberan dening ayam,kacekel
dening wong camah,kaporod dening wek,kacaruban,karereban ya ta
kaprayascita den nira sang hyang suci nirmala,mekadi sang hyang
lewihing bebanten,wastu siddha paripurna.
om siddhirastu Tat astu svaha.

NGAJUM TIRTHA BAYAK'AON; ( TIRTHA RING SANGKU


BRIYOKANG KEDIK)
om antiganing sawang pangawak, sang hyang galacandu sagilingan,
pangilanganing mala papa petaka
om bang bamadeva, om deva bayu angiberaken lara rogha wighna, om
sah wausat ya namah svaha, om sang bhuta nampik mala,sang bhuta
nampik lara, sang bhuta nampik rogha, undurakna sakwehing lara rogha
wighna. Om ksama sampurna ya namah..
Atau ; om sang kala kali, kaatuaran pabyakala ,apan duk kalania
kabeh,om bang bhatara bayu angiberakan lara rogha vighna jadma
manusa muang rat bhuvana kabeh , om siddhirastu ya namah svaha.
Terjemahannya:
9
IMd Surada
NGAJUM TIRTHA DURMANGGALA :( TIRTHA RING SANGKU
BRIYOKANG KEDIK )
om mretyun ca rakta mara ya, sarva rogha upadrawa
papa mretyu sangkara,sarva kala kalika syah
wigraha ngawipada, susupana durmangala
papa kroda winasa ya, sarwa wighna winasa ya namah

NGAJUM TIRTHA PRAYASCITTA :


om siddhi guru srong sarasat,sarva rogha wighna winasa ya
sarwa satru winasa ya, sarva klesa winasa ya namah
om om paramasiva amretha ya namah.
atau ; om prayascita koroyogi, catur vaktranca vinci tayet, om agore tat
vatanam.

NGAJUM TIRTHA PENGULAPAN :


om sang hyang sapta patala, sang hyang sapta devata,sang hayng
wsrawana,sang hyang trinadi pancakorsika,sang hyang premana mekadi
sang hyang urip,sira amagehaken ri stanan nira sowang sowang
,pakenaning hulun hangeweruhi ri sira,handa raksanan den rahayu, urip
waras dirghayusa sang inambyam mwang sang inulapan.om siddhir astu
ya namah svaha.

MANTRA TIRTA LIS ;


om pengadeganing sang janur kuning,sarva ringgiting guru, tumurun
utusan hyang deva Bathara
kalebataning sarva devata,angilangaken sarva mala papa pataka,
Om siddhirastu namo siva ya, ( atau panca maha baya )

( ketisin 3 kali dengan tirtha ring sanku )

MANTRAN LIS :
om pukulun pengadeganing sang janur kuning, sira rininggiting guru,
tumurun utusan hyang deva bhatara,kalebataning sarva deva,
mangilangaken mala papapetaka, geleh apatileteh,
om siddhirastu tat astu svaha.

BUU :
om sveta tirthem jaya nitrem ya namah svaha,pavitrem papa nasanem,
sarva nagasca, sarva klesa nasanem, om rakta tirthanca,om kresna
tirthanca, om sarva tirtanca we ya namah svaha.
Terjemahannya:
10
IMd Surada
PAKELING ( pemargi mwang pengilen nyane ) :
kapertama ring tetimpug,surya,ring panlinggih sami,bebanten,
Banten bayakaone ring sor,durmangala ring madya,prayascitta ring
luhur, pangulapan ring luhur luhur.

39. SURYA STAWA


OṀ OṀ Padmasanāya
namaḥ OṀ OṀ
anantasanāya namaḥ,
OṀ OṀ dewa dewi pratiṣṭhāya namaḥ.

OṀ ādityasyā param jyoti, rakta teja


namo’stute, svetapańkaja mdhyaṣṭha, bhāskarāya
namo’stute.

OṀ Āditya garbha-pāvana, Āditya deva rāja


tvam, Āditya tvam gatir asi, Āditya cakṣur eva
ca.
OṀ Āditya jāta vedasa, Āditya janopa sūryaḥ,
Sūrya raśmir ṛṣi keśa, Sūrya sattvaṁ mahā-
vῑryam.
OṀ HRANG HRING Sah Paramaśiwa Ādityāya namaḥ svāhā.

40. GAṆA :
OṀ Gaṇānām tvā gaṇapatiṁ havāmahe,
kavim kavīnām-upama-śravas-tamam,
jyeṣṭha-rājam brahmaṇām brahmaṇas-
pata, ā naḥ śṛṇvan-nūtibhiḥ-sīda-sādanam,

OṀ Gaṇa parama tvaṁ guhyo, Gaṇa tattwa parāyaṇa,


Gaṇa praṇata lābhanaṁ, sukha Gaṇa namostute.

Dewa deva sutaṁ devaṁ, jagad vighna vināyakaṁ,


hasti rūpaṁ mahā kāyaṁ, sūryya koti sama prabhaṁ.

Terjemahannya:
11
IMd Surada
OṀ namostute Gaṇapate, sarvva vighna vināśana,
sarvva kāryyaṁ prasidhyatu, mama kāryyaṁ
prasidhyatāṁ.

Vināyakaṁ Gaṇapatiṁ, sarvva vighna vināśanaṁ,


mahā śakti karaṁ nityaṁ, tvāṁ namāmi varapradaṁ.
Letikan sekar

41. AKASA STAWA :


OṀ Ᾱkāsaṁ nirmalaṁ śunyaṁ, Guru-deva
vyomāntaram, Śiva nirvāwaviryaṇaṁ, rekhā Oṁkāra
vijayam.

OṀ meru-śṛṅga candra-lokaṁ, Śivālayaṁ mūrti-vῑryam,


Dhūpaṁ bhvanaṁ timirañca, ‘mṛta-bhūmi candra-
prabham.

OṀ deva-devi mūrti bhavanaṁ, vyomāntaraṁ


Śivādityam, Candra-lokaṁ dhūpam bhvanaṁ, Guru-
deva mūrti-wῑryam.

OṀ OṀ akāśa byoma Śivāya namah svāhā


Letikan sekar
42. PERTIWI STAWA:
OṀ pṛthivi śarῑram devῑ, catur-deva mahā-
devῑ, Catur-āśrame bhatārῑ, Śiva bhūmi
mahā-siddhi.

Ring pūrva ning vasundharῑ, Śiva-patnῑ putra-


yoni, Umā Durgā gaṅgā devῑ, Brāhmῑ bhatārῑ
Vaiṣṇavῑ.
Maheśvarῑ sang Kumārῑ,Gāyatrῑ Bhairavῑ
Gaurῑ, Harṣa-siddhi mahā-varῑ, Indrānῑ
Cāmundῑ devῑ.

OṀ Śri devῑ ya (devya) namaḥ svāhā.


Letikan sekar
Terjemahannya:
12
IMd Surada
43. TIGA GURU:
OṀ deva-devi tri-dewanaṁ, tri-mūrti tri-liṅgātmanam,
Tri-puruṣo śuddha-nityaṁ, Sarva-jagat-jῑvātmanam.
OṀ guru-deva guru-rūpaṁ, Guru-pādyam guru-
pūrvam, Guru pantaranaṁ devaṁ, Guru-deva
śuddha-nityam.

OṀ brahmā viṣṇuvῑsvara deva, jῑvātmanam tri-


lokanam, Sarva-jagat-jῑvātmanam, Śuddha-kleṣa-
vnāśanam.

OṀ sarva-roga-vimūrcataṁ, kāla-roga-pratiṣṭaṇam,
mokṣaṇaṁ sarva-viṣaṁ tu, vighna-dośa-vināśanam.
OṀ Ang Ung Mang padukā guru bhyonamaḥ svāhā.

SARASVATI STAVA SS 839/ 575


Om sarasvati namas tubhyan, varade kama rupini
Siddharambham karisyami,siddhir bhavantu me sada

Pranamya sarva devams ca ,paramatmanam eva ca


Rupa siddhi prayukta ya, sarasvatim namamy aham

Padma patra visalaksi ,padma kesara varnini


Nityam padmalayam devi, sa mam patu sarasvti
Brahma putri maha devi, brahmanya brahma nandini
Sarasvati samjnayani , prayanaya sarasvati.

Kavyam vyakaranam tarkam,veda satra puranakam


Kalpa sidhini tantrani,tvat prasadat samarabat.
Paketis :
Om sam sarasvati sveta varnaya namah svaha
Om bam sarasvati rakta varnaya namah svaha
Om tam sarasvati pita varnaya namah svaha
Om am sarasvati krsna varna ya namah svaha
Om im sarasvati visva varnaya namah svaha.

NGASTAVA BHATARA KAVITAN ( RATU PASEK )


Om siva rsi maha tirtha , panca rsi panca tritha
Terjemahannya:
13
IMd Surada
sapta rsi catur yogam, ingga rsi maha iinggam
Om ang geng gnijaya namah svha,om ang gnijaya jagat patya namah
Om ung manik jayasca ,semeru ca ,ghnas ca, kuturan ca, bradah ca
ya namo namah svaha.

ATUR PIUNING SAHA SAHA


Om pukulun paduka bhatara. SUNIALOKA.. HuLun handa sih
varvanugrahan ri jeng paduka Bhatara,
mangde Ledang paduka bhatara tumedun pada maLinggih ring
pasamuan agung ,kairing antuk dampati ,sanak putunya, vidya dara
vidyadari,angLurah agung alit mvang sedahan mekabehan .manusan
nira handa sih varanugrahan nira , handa hangaturaken PIODALAN
SARASWATI.ri jeng paduka bhatara sinamian,pahenaka yun paduka
bhatara pada malinggih ring palinggih nya suvang suvang.
om pranamya bhaskara devam saRva klesa vinasanam,pranamya
aditya siva amrtham , bhukti mukti varapradam.

NGATURAN TOYA, LAN PESUCIAN


om pang padya argha ya namah ( vangsuh cokor )
om ang argha divya ya namah ( vangsuh tangan )
om jeng jihva suci nirmaia ya namah ( toya kumur )
om om cang namani ya namah ( toya raup )
om ghrim ksma sampurna ya namah ( asirat )

NGATURAN PESUCIAN
om hyastu deva maha punyam, hyastu devan ca , hyastu sarva to
deva devanam , hyastu deva maha punyam ya namah svaha.

NGATURAN SEKAR
om puspantu deva astutyam, puspantu devan ca , puspantu sarva to
deva devanam, puspantu deva maha punyam ya namah

NGATURAN TIGASAN
om tigastu deva maha punyam, tigastu devan ca, tigastu sarva to
devanam, tigastu deva maha punyam ya namah svaha.
NGATURAN TOYA
Om om siva amrtha ya namah , om om sada siva amrtha ya namah ,
om om paramasiva amrtha ya namah.

PAKELING SAHA SAHA


om pakulun paduka bhatara Ring SUNIALOKA Pada kenak hyun
paduka bhatara pada malingggih ring linggih paduka bhatara,
Terjemahannya:
14
IMd Surada
manusan nira handa angaturaken sarining pujavali Ledang
paduka bhatara anodya ,anyaksinin , pada amukti sari mvang
amuputaken santuran manusan nira , manavi venten kirang
langkung santuran ipun den agung ampurene manusan nira ,
alit kang sun angaturaken agung pamilakunnya,domogi tan keneng
danda upadrava de yang sinuhun, omsiddhir astu tad astu svaha

NGASTAWA SESAYUT SS. 736/512


om sangkepani pramananta, naga raja muniwantam
samssthita yogantam,brahma visnu mahesvaram
om siva puja ca mantras ca,triaksara mantram atmakam
brahma anggam arcate yuktam. Siva anggam mantram atmakam
om panca bhuvana tattvanca ,asta deva dalan bhavet
sivah padma agra samyuktah, gandhakarah sivatmakah
Ngastawa pangambyan
om sang hyang sapta patala, sang hyang saptadevata,sang hyang
vesrvana,sang hyang trinadi pancokorsika , sang hyang premana
makadi sang hyang urip,sira amagehaken ri stanan nira
svang svang ,pakenanning hulun hangeveruhi ri sira .handa
raksanan den rahayu, urip varas dirghayusa sang inambyan, om
siddhir astu tad astu ya namah svaha.

NGAYAB UPAKARA SAMI/CATUR PEMUKTYAN ss 199/ 138


Om deva deva maha siddham, yajnikanam phalam idam
laksmih siddhis ca dirghayur,nirvighnam tu sukhaakreti
om adya me saphalam bhuktam,adya me saphalam tapah
Adya me saphalam jnanam,tatah punyam suresvara
Om pujitam paramam divyam,dhupa dipa nivedyam ca
Sarva phalam payasannam,mudgalam tambulan capi
Om bhojayet devati devah, sesvari ca vara prada

Prayojanam na samsayet,maraneka tva murtibhih


Om bhuktyantu sarva banten ya namah svaha, sarva pras prasidha
siddhi ya nmah svaha

Ngaturang sembah: ( kramaning sembah }


1. Puyung.
2. Surya
3. Prethivi,
4. Siva guru,kawitan,
Terjemahannya:
15
IMd Surada
5. Guru piduka,
6. samadaya,
7. puyung

44. WAI CAMANI STAWA:


OṀ devarcanam sarva devam,
arghyantu camanam devam,
Ahyastu devati devaḥ,
sarva mala śuddha nityam.
OṀ deva devi maha siddhi, śuddha pratiṣṭhanam divyam,
Pavitram tirtha amṛtañca, sarva deva pratiṣṭhanam.
OṀ devārcanam utpattistu, asthiti trepti
karanam, Bhojanam lakṣanam yuktam, ongkāra
deva tarpanam.

OṀ bhuktyantu sūkṣma karanam, antyesti puruṣa


mantram, Śiwamṛta anugrahakam, sangkara dharma
lakṣana.

OṀ hrang puspāya namaḥ (haturkan bunga)


OṀ hreng ghandāya namaḥ (haturkan miyik-
miyikan) OṀ hrung wausad widyayai namaḥ
(haturkan bija) OṀ hreng hung dhupabhyo
namaḥ (haturkan dupa)

Setelah selesai pengaksama, dilanjutkan dengan memercikan


tirta ke awang-awang, pūja:
OṀ huṁ/hung raḥ pat astrāya namaḥ
OṀ prathamaśuddha, dvityaśuddha, trityaśuddha, caturtyaśuddha,
pancami śuddha, śuddha-śuddha, śuddhavariastu ya namaḥ
OṀ ātma tattvātma śuddha mām svāhā.
OṀ kṣamā sampūrṇāya namaḥ svāhā.
OṀ Śri Paśupataye huṁ phat ya namah svāhā.
Dilanjutkan dengan puja trisandya dan kramaning sembah

45. NYINEB GENTA:


Terjemahannya:
16
IMd Surada
OṀ Kṣmasvamām jagatnatha, sarva pāpa
nirantaram, sarvakarya idam dehi, prāṇamami
sureśvaranam,
tvam Sūryas, tvam Śivakaras, tvam Rudra
vahnilakṣana, tvam Īśvara mahottama karya
prajayante.
OṀ kṣamasvamām mahāsakte hyas, airsvarya
gunātmakam, nasayet stat pāpa, sarvamay loka darsaye.

46. MESIRAT KE AWANG-AWANG :


OṀ Hyang Sūrya, Hyang Candra.
OṀ Hyang Sūrya – Candra Deva Sūksmāya namaḥ
svāhā OṀ OṀ sarva deva somyāya namaḥ.
Terjemahannya:
OṀ Sanghyang Sūrya, Sanghyang Candra,
OṀ menghormat kepada Sanghyang Sūrya, Sanghyang Candra, Dewa Sūkṣma
(berwujud Gaib)
OṀ OṀ menghormat kepada semua Dewa menjadi Somya (Harmonis)

OṀ śāntiḥ śāntiḥ śāntiḥ OṀ


Terjemahannya:
OṀ semoga damai, damai, damai, OṀ

Terjemahannya:
17
IMd Surada

Anda mungkin juga menyukai