Anda di halaman 1dari 5

URUTAN SADANA DAN DOANYA

NO. TAHAP DOA


1. Asana Om prasāda sthiti Śarīra Śiva śuci nirmalā ya namah
svāhā.

2. Pranayama Om Ang namah, Om Ung namah, Om Mang namah.

3. Karasodana  Tangan kanan: Om śuddhamam svāhā.


 Tangan kiri: Om ati śuddhamam svāhā.

4. Pensucian mulut Om vakra sudamam svaha


5. Pranava Omkara Mengucapkan pranava ”Om” sebanyak 21 kali
(diucapkan dengan Om panjang), pikiran dipusatkan
pada:
 5 ucapan Oṁ, pada panca karmendria.
 5 ucapan Oṁ, pada panca jnanendria.
 5 ucapan Oṁ, pada panca prana.
 5 ucapan Oṁ, pada panca maya kosa.
 1 ucapan Oṁ, pada Atman.

6. Membangunkan Sang Om Atma Tatwatma sudhamam swaha


Aatman Jung Ang Sang, Bhur Bwah Swah, Kartike namaha,
Swah, Bwah, Bhur, Sang Ang Jung namaha Om….

7. Menstanakan Brahman Om Twam Agne Yadnyanam Hotah,


Wiswasam Hitah, Dewabhir Manusa Jane, Om
8. Pavitri Karana Om apavitra pavitro va
Sarvavasthang gato’pi va
Yah smaret pundarikaksam
Sa bahya abhyantara sucih
Om Sri Visnu, Sri Visnu, Sri Visnu Om

9. Penyucian bunga Om puspa dantha ya namah svaha


10. Penyucian dupa Om ang dupa dipastra ya namah svaha, Om agnir-
agnir jyotir-jyotir dupam samarpayame ya namah
svaha
11. Memusnahkan segala bentuk Om raditya hrdayam punyam, Sārwa satru winasānam,
halangan Jaya waham japenityam, Akshyam parama siwa Om.
12. Melakukan Pemujaan (1) Gāyatrī Gaṇeśa (3x)
Oṁ bhūr bhuvaḥ svaḥ, ekadantā cavidmahe,
vakratuṇḍā ya dhîmahi, tanno dantîḥ pracodayāt.
(2) Gāyatrī Savitrī (3x)
Oṁ bhūr bhuvaḥ svaḥ, tat savitur vareṇyam,
bhargo devasya dhîmahi, dhi yo yonaḥ pracodayāt.
(3) Gāyatrī Sarasvati (3x)
Oṁ bhūr bhuvaḥ svaḥ, Vāg devy ca vidmahe,
Kāmapradā ya dhîmahi, tanno devī pracodayāt
(4) Gāyatrī Lakṣmi (3x)
Oṁ bhūr bhuvaḥ svaḥ, Mahādevy ca vidmahe,
Viṣṇupatny ya dhîmahi, tanno Lakṣmî pracodayāt.
(5) Gāyatrī Durga (3x)
Oṁ bhūr bhuvaḥ svaḥ, Kātyāyani ca vidmahe,
kanya Kumāry ya dhîmahi, tanno Durgiḥ
pracodayāt .
(6) Gayatri Agni (3x)
Oṁ bhūr bhuvaḥ svaḥ, Vaiśvānarā ca vidhmahe,
lālīla ya dhīmahi, tanno Agnih pracodayāt.
(7) Gāyatrī Surya (3x)
Oṁ bhūr bhuvaḥ svaḥ, Bhāskara ca vidmahe,
Divakara ya dhîmahi, tanno Șuryah parcodayāt.
(8) Gāyatrī Brahma (3x)
Oṁ bhūr bhuvaḥ svaḥ, vedātmani ca vidmahe,
Hiraṇya-garbhā ya dhîmahi, tanno Brahma
pracodayāt.
(9) Gāyatrī Viṣṇu (3x)
Oṁ bhūr bhuvaḥ svaḥ, Nārāyaṇā ca vidmahe
Vāsudevā ya dhîmahi, tanno Viṣṇuḥ pracodayāt.
(10) Gāyatrī Çiva (3x)
Oṁ bhūr bhuvaḥ svaḥ, tat puruṣa cavidmahe
Mahadeva ya dhîmahi, tanno Rudrah parcodayāt.

(11) Gāyatrī Kubera ( 3x)


Om bhur bvah svaha, yaksaraja ca widmahe
waiswanara ya dhimahe, tanno kubera pracodayat

13. Menghaturkan Persembahan Om Brahmā parnam, Brahma havir, Brahmā gnau


brahmanā hutam, Brahma iva tena gantavyam,
Brahma karma samā dhinā.
Aham vaisva naro butva, Praninam deham asritaha,
Prana apna sama yuktaha, Pancamy anam caturvidam.
Oṁ Śāntiḥ, Śāntiḥ, Śāntiḥ Oṁ
14. Puja Tri Sandya Oṁ Bhūr bhuvah svaḥ
tat savitur Vareṇyaṁ
bhargo devasya dhīmahi
dhiyo yo naḥ pracodayāt

Oṁ Nārāyana evedam sarvaṁ


yad bhūtaṁ yaçca bhavyaṁ,
niskalaṅko nirañjano
nirvikalpo nirākhyātaḥ
śuddho deva eko,
narayaṇo na dvit’yo asti kaścit.

Oṁ Tvam sivaḥ tvam mahādevaḥ,


Iśvaraḥ parameśvarah,
Brahmā Viṣnus ca Rudraś ca,
Puruṣaḥ parikīrtitah.
Oṁ pāpo’ haṁ pāpakarmāhaṁ,
Pāpātmā pāpasambhavah,
Trāhi mām puṇdarīkākṣa,
Sabāhyā’bhyāntaraḥ śuciḥ.

Oṁ kṣamasva māṁ Mahādeva,


Sarvaprāṇi hitañkara,
Mām moca sarva pāpebhyah,
Pālayasva sadā Śiva.
Om kṣāntavyah kāyiko doṣah,
Ksāntavyo vāciko mama,
Ksāntavyo mānaso doṣah,
Tat pramādāt kṣamasva māṁ.

Om Śāntih, Śāntih, Śāntih Om

15. Panca sembah Sembah ke-1 tanpa bunga  Oṁ ātma tattvātmā


śuddhamāṁ svāhā Om

Sembah ke-2 bunga putih  Oṁ ādityasya param


jyotir, Rakta teja namo’stute, Sveta pāngkaja
mādhyastha, Bhāskārāya namo’stute Om.

Sembah ke-3 bunga merah  Oṁ nama Dewa


adhisthanāya, Sarva vyāpi vai Śiva ya, Padmāsana eka
pratiṣṭhāya, Ardhanareśvaryai namo’namaḥ Om.

Sembah ke-4 bunga campuran / kwangen  Oṁ


Anugraha manohara, Devadattā nugrahaka, Arcaṇaṁ
sarva pūjanaṁ, Namaḥ sarvā nugrahaka, Deva-devī
mahā śiddhi, Yajña nga nirmalātmaka, Lakṣmī
śiddhiśca dīrghāyuḥ, Nirvighna sukha vṛdhiśca Om.

Sembah ke-5 tanpa bunga  Oṁ Deva sūkṣma paramā


Acintyāya namaḥ svāhā.

16. Puja Guru Oṁ Gurur Brahmā Gurur Wiṣṇu, Gurur Dewo


Maheśvaraḥ, Gurur Sākṣāt paraṁ brahmā, Tasmai Śrī
Gurawe namaḥ.

17. Japa Senin  Om Siva Ya Namaha Om


Selasa  Om Ganapati Ya Namah Om
Rabu  Om Budha Ya Namah Om
Kamis  Om Bhrihaspati Ya Namah Om
Jumat  Om Mahadewi Saraswati,Laksmi,Durgha Ya
Namah Om
Sabtu  Om Wisnu Ya Namah Om
Minggu  Om Raditya Ya Namah Om
(boleh berjapa lainnya)

18. Mantram meditasi Dhyāna mūlaṁ gurur mūṛtiṁ, Pujā mūlaṁ gurur
padam, Mantram mūlaṁ gurur vākyaṁ, Mokṣam
mūlaṁ gurur kṛipa. Om Śri gurave namaḥ

19. Meditasi Konsentrasi tetap pada tengah kedua kening. Ucapkan


aksara suci Om ini 5 s.d 10 menit. Lalu akhiri dengan
mengucapkan Om yang panjang (3x).

20. Maha Mrityunjaya Mantram Oṁ tryaṁbakaṁ yajāmahe, Sugandhiṁ puṣṭi


(5x) vardhanam, Urvārukam iva bandhanāt, Mṛtyor mukṣī
yamā mṛtat.
21. Puja Śāntih Oṁ Asato mā sad gamaya, Tamaso mā jyotir gamaya
Mrityor mā amritam gamaya , Loka samastha sukino
bawantu.
Om Śāntih, Śāntih, Śāntih Om
22. Nunas Tirta dan Bija/Vibhuti Melantunkan kidung turun tirta atau menyanyikan
Snggih Ratu
23. Sujud (Padasewanam) Oṁ Tat Sat” (3x) di dalam hati
24. Doa meninggalkan tempat Oṁ kṣamasva māṁ Mahādeva,
suci Sarvaprāṇi hitañkara,
Mām moca sarva pāpebhyah,
Pālayasva sadā Śiva.
Om Śāntih, Śāntih, Śāntih Om

25. Membaca Bhagavad-Gita Santakaram bhujagasayanam padmanabham suresam


Visvadharam gagana sadrsam megha varnam
subhanga,

Laksmi kantam kamala nayanam yogibhir


dhyanamagnam, Vande visnum bhavabhayaharam
sarvalokaika natham

Om namo narayanaya
Om namo narayanaya
Om namo narayanaya
Om namo narayanaya

Om akhanda mandalakaram
Vyaptam yena caracaram
Tat padam darsitam yena
Tasmai sri gurave namah

Ajnana timirandhasya
Jnananjana salakaya
Caksur unmilitam yena
Tasmai sri gurave namah

Namo’stu te vyasa visala budher


Phularavindayata patra netram
Yena tvaya bharata taila purnah
Prajjvalito jnana mayah pradipah

Narayanam namaskrtya
Naram caiva narottamam
Daivim sarasvatim vyasam
Tato jayam udirayet
Om tat sad, iti shrimad bhagavad gitasupanisatsu
Bhrahma vidyayam yoga sastre
Sri krsnarjuna samvade
Dilanjutkan membaca Baghavadgita

Anda mungkin juga menyukai