Anda di halaman 1dari 8

Ārya Dhvajāgrakeyūrā Nāma Dhārinī Aparājitā Sutra

(Yang Suci Sutra Yang Tidak Terkalahkan Dari Dharani Yang Bernama Perisai Puncak Bendera
Kemenangan)

siddham namo bhagavatyai ārya dhvajāgrakeyūrāya


(Yang ajaib terpujilah yang mulia Arya Dhvajagrakeyura)

Demikianlah telah ku dengar, pada satu waktu, sang Bhagavān sedang tinggal berdiam di surga
trayastrimśa, duduk di atas lempeng batu yang putih kekuningan seperti wol. Pada saat itu, sang
Sakra Devānām Indra telah dikalahkan dan sepenuhnya ditaklukkan oleh para Asura. Dengan
terburu-buru dan ketakutan, dia melesat dengan cepat menuju ke tempat sang Bhagavān sedang
berada, bersujud menyembah dengan kepalanya menyentuh kaki sang Bhagavatah dan menyapa
sang Bhagavantam demikian : "Sekarang saya, Bhagavan, telah dikalahkan dan sepenuhnya
ditaklukkan oleh Vemacitri sang penguasa asura, para devā trayastrimśā juga telah dikalahkan
dan sepenuhnya ditaklukkan. Dalam hal ini, Bhagavan, bagaimanakah yang harus dilakukan?
(ihāham bhagavan vemacitrināsurendrena jitah parājito devās trayastrimśāś ca jitāh parājitāh
tatrāsmābhir bhagavan katham pratipattavyam)"

Sang Bhagavān berkata : "Junjunglah, kamu Deva Indra, pada Dhārinī yang bernama
Dhvajāgrakeyūrā, yang tidak terkalahkan serta tidak dapat dilukai. Di masa lampau saat masih
menjadi Bodhisattva, Saya menerimanya dari Aparājitadhvaja Tathāgata (Sang Tathagata
Bendera Kemenangan Yang Tidak Terkalahkan), setelah menerimanya, memperlihatkannya
secara luas kepada orang lain. Tanpa disadari setelah membacanya, dengan seketika menjadi
tiada takut maupun tiada rintangan maupun tiada kegelisahan yang membuat bulu roma berdiri
serta yang melukai tubuh. (udgrhna tvam devendra dhvajāgrakeyūrānāmadhārinīm aparājitām yā
mayā pūrvam bodhisatvabhūtenāparājitadhvajasya tathāgatasyāntikād udgrhītā / udgrhya
parebhyo vistarena samprakāśitā / nābhijānāmi tato 'rvāg bhayam vā stambhitatvam vā
romaharsanimittam vāntaśah ksanikām api kāyapīdām)."

Sakra bertanya (śakro vāca) : "Yang manakah itu, Bhagavan, Dharani yang bernama Perisai
Puncak Bendera Kemenangan, yang tidak terkalahkan? (tat katamā sā bhagavan dhvajāgrakeyūrā
nāma dhārinī aparājitā)."

Sang Bhagavan mengucapkan (bhagavān āha) : "namo ratna trayāya / namo bhagavate
dhvajāgra rājāya tathāgatāya arhate samyak sambuddhāya tadyathā / om jaya jaya vijaya
vijaya jaya-vāhini śam-kari bhayankari pra-bhañjani raksa raksa
āvadhūtaśrīālakhavajram saparivāram sarvasatvāmś ca / pratyarthiko vā pratyamitro
vābhidravati / om jambhaya jambhaya stambhaya stambhaya mohaya mohaya bhagavati
jayavāhini matha matha pramatha pramatha grasa grasa hasa hasa hūm hūm lambha
lambha lambodari trinetre catur-mukhe catur-vaktre catur-damstre catur-bhuje asi
muśala cakra khadga triśūla vajra kavaca mudrā dhārini raksa raksa
āvadhūtaśrīālakhavajram saparivāram sarvasatvāmś ca bhagavati
sarvopadravopasargopāyāsebhyah / he he bhagavati hana hana daha daha paca paca
matha matha pramatha pramatha dhuna dhuna vidhuna vidhuna hūm hūm phat phat
bhañja bhañja parasainyam vidhvamsaya āvadhūtaśrīālakhavajrasya saparivārasya sarva
śatrūnām / aparājitā-dhvajāgra-keyūre trta trta trtu trtu ulkā dhārini trailokyanātha
vidhvamsaya parasainyam / raksa raksa āvadhūtaśrīālakhavajram saparivāram
sarvasatvāmś ca sarvopadravebhyah / cala cala cili cili culu culu kala kala kili kili kulu
kulu muñca atta hāsaya / vidhvamsaya parasainyam pramardin / trāsaya trāsaya
bhrāmaya bhrāmaya buddhasatyena dharmasatyena samghasatyena satyavādinām
satyena / buddhasatyam mātikrāma / dharmasatyam mātikrāma / samghasatyam
mātikrāma / satyavādinām satyam mātikrāma / lambodari kutta kutta kuttya kuttya rudra
mānaya / visnu mānaya / candra sūrya mānaya / trailokya-ādhipati mānaya / sarva
devatādhipati mānaya / sarva devatā mānaya / sarva yaksa rāksasa kumbhānda gandharva
garuda kimnara mahoraga nāgā mānaya / vidhvamsaya parasainyam / sarva śatrunam
rangha rangha ranghāpaya ranghāpaya jvala jvala puspamālini rundha rundha riti riti citi
citi bhrkutī mukhah parasainyam kurucchedana karani hala hala hili hili hulu hulu hūm
hūm he he rini rini rina-mati jayantu dhvaje / buddha-āvalokite raksa raksa
āvadhūtaśriālakhavajram saparivāram sarvasatvāmś ca sarva-tathāgata-āvalokite svāhā /
guna-rāja-prabhāse svāhā / sūryā-arka-vimale svāhā / candrā-arka-vimale svāhā / sarva-
graha-naksatra-dhyāmīkarane svāhā / hūm hūm raksa raksa āvadhūtaśrīālakhavajram
saparivāram sarvasatvāmś ca sarvabhayebhyah svāhā.

"Dengan ini, Deva Indra, Dharani yang bernama Perisai Puncak Bendera Kemenangan yang
tidak terkalahkan, pergi kemanapun di waktu apapun berperang ataupun berkelahi ataupun
bertarung ataupun berselisih selalu menang. Dengan mengikatnya di Bendera Kemenangan, di
leher, ataupun di genggam, para raja manusia dan juga para lelaki pejuang pemberani semuanya
memberikan perlindungan; para Buddha dan Bodhisattva akan muncul sebagai wujud perempuan
berdiri di depan anda, memberikan keberanian dan perlindungan, membubarkan para tentara
yang menyerang; menikmati keberuntungan, kemurnian, kemuliaan, dan kekayaan. (iyam sā
devendra dhvajāgrakeyūrā nāma dhārinī aparājitā / yatra kvacid gacched yuddhe vā kalahe vā
vigrahe vā vivāde vā sarvatra vijayo bhavisyati / dhvajāgre kanthe vā baddhvā dhārayitavyā
manusyarājñā śūrapurusānām ca sarvesām raksām karoti / buddhabodhisattvestrīrūpadhārinī
bhūtvā puratas tisthati / abhayam dadāti raksām karoti parasainyam vidrāvayati / māngalyam
pavitram śrīlaksmīm samsthāpikā)."

Setelah ini semua diucapkan oleh sang Bhagavān, pikiran dari Sakra Devendra serta para
Bhikshu dan para Bodhisatvā menjadi bergembira pada apa yang telah sang Bhagavato katakan
(idam avocad bhagavān, āttamanāh śakradevendras te ca bhiksavas te ca bodhisatvā bhagavato
bhāsitam abhyanandann iti).

Dharani yang bernama Yang Suci Perisai Puncak Bendera Kemenangan telah tersempurnakan
(āryadhvajāgrakeyūrā nāma dhārinī samāptā).

om bhagavati dhvajāgrakeyūre parasainyavidhvamsanakari / svasainyaparipālanakari /


ulkāmukhi / kha kha / khāhi khāhi / parasainyam anantamukhenānantabhujena prahara
prahara / hūm hūm / phat phat svāhā.

Mantra Hati dari Yang Suci Perisai Puncak Bendera Kemenangan telah tersempurnakan
(āryadhvajāgrakeyūrāhrdayam samāptam).

Sutra Kendaraan Besar Yang Bernama Yang Suci Perisai Puncak Bendera Kemenangan Yang
Tidak Terkalahkan telah tersempurnakan. (āryadhvajāgrakeyurādhāranī aparājitā nāma
mahāyānā sūttram samāptam).

Anda mungkin juga menyukai