Anda di halaman 1dari 11

ATHA CATURTHODHYYA

ADHYYA 4
EdmgNm devyjn' p*iqVya y] devaso AnuzNt ive - =ama>ya'
sNtrNto yju.R xaySpoze, simza mdem - ma Aap" xmu me sNtu
devroz/e ]ays Svi/te mWn' ih' s" --

1.

edamaganma devayajana pthivy yatra


devso anuanta vive, ksmbhy
santaranto yajurbh yaspoea sami
madema, im pa amu me santu
devroadhe tryasa svadhite maina hi
s.
Aapo ASmaNmatr" xuN/yNtu `*ten no `*tPv" punNtu irp[' p[vhiNt devidda>y" xuicra pUt Eim -

iv' ih

d=atpsoStnUris

ta' Tva ixva' xGma' pir d/e .d' v,| puZyn( --

2.

po asmnmtara undhayantu ghtena no


ghtapva punantu, viva hi ripra
pravahanti devrudidbhya ucir pta emi,
dktapasostanrasi t tv iv agm
pari dadhe bhadra vara puyan.
mhna' pyo_is vcoRda Ais vcoR me deih -

v*]Syais

knnk=udaR Ais c=umeR deih --

3.

mahn payosi varcod asi varco me dehi,


vtrasysi kannaka-cakurd asi cakurme
dehi.

icTpitmaR punatu vaKpitmaR punatu devo ma sivta punaTviC^de,


piv]e, sUyRSy riXmi." - tSy te piv]pte piv]pUtSy yTkam"
pUne tC^kwym( --

4.

citpatirm puntu vkpatirm puntu devo m


savit puntvacchidrea pavitrea sryasya
ramibhih, tasya te pavitrapate
pavitraptasya yatkma pne tacchakeyam.
Aa vo devas_mhe van' p[yTy?vre -

Aa vo devas Aaixzo

yiDyaso hvamhe --

5.

vo devsamahe vma prayatyadhvare,


vo devsa io yajiyso havmahe.
Svaha yD' mns" SvahororNtir=aTSvaha avap*iqv>ya' Svaha
vatadar.e Svaha --

6.

svh yaja manasa


svhororantariktsvh dhvpthivbhy
svh vtdrabhe svh.
AakTyW p[yune_Gnye Svaha me/ayW mnse_Gnye Svaha d=ayW
tpseGnye Svaha srSvTyW pUZ,e_Gnye Svaha - Aapo
devb*RhtivRxM.uvo

avap*iqv ro ANtir= - b*hSptye hivza

iv/em Svaha --

7.

ktyai prayunegnaye svh medhyai


manasegnaye svh dkyai tapasegnaye
svh sarasvatyai pegnaye svh, po
devrbhatrvivaambhuvo dyvpthiv uro

antarika, bhaspataye havi vidhema


svh.
ivo devSy netumRtoR vurt s:ym( - ivo ray_zu?yit Mn'
v*,t puZyse Svaha --

8.

vivo devasya neturmarto vurta sakhyam,


vivo ryaiudhyati dyumna vta puyase
svh.
=amyo" ixLpe SqSte vamar.e te ma patmaSy yDSyod*c" xmaRis xmR me yC^ nmSte AStu ma ma ih' s" --

9.

ksmayo ilpe sthaste vmrabhe te m


ptamsya yajasyodca, armsi arma
me yaccha namaste astu m m hi s.
gRSyairSyU,Rm[da j| miy /eih -

somSy nivris ivZ,o"

xmaRis xmR yjmanSyeNdSy yoinris susSya" zSi/ C^ySv vnSpt ?voR ma pa' hs AaSy yD Syod*c" --

10. rgasygirasyramrad rja mayi dhehi,


somasya nvirasi vio armsi arma
yajamnasyendrasya yonirasi susasy
kskdhi, ucchayasva vanaspata rdhvo m
phya hasa sya yaja syodca.
v[t' ,utaiGnb[RaiGnyRDo vnSpityRiDy" -

sum*dkami.ye

vcoR/a' yDvahs' sutqaR no Asxe - ye deva mnojata mnoyujo


d=tvSte no_vNtu te n" paNtu te>y" Svaha --

11. vrata kutgnirbrahmgniryajo


vanaspatiryajiya, daiv dhiya
manmahe sumkmabhiaye varcodh
yajavhasa sutrth no asadvae, ye dev
manojt manoyujo dakakratavaste
novantu te na pntu tebhya svh.
a]a" ipta .vt yUymapo ASmakmNtdre suxeva" - ta
ASm>ymy+ma Anmva Anags" SvdNtu devrm*ta tav*/" --

12. vtr pit bhavata yyampo


asmkamantarudare suev, t
asmabhyamayakm anamv angasa
svadantu devramt tvdha.
y' te yiDya tnUrpo muaim n p[jam( -

A'homuc" Svahata"

p*iqvma ivxt p*iqVya sM.v --

13. iya te yajiy tanrapo mucmi na prajm,


ahomuca svhkt pthivm viata
pthivy sambhava.
AGne Tv' yu jag*ih vy' su miNdzmih -

r=a ,o Ap[yuC^n( p[bu/e

n" punSi/ --

14. agne tva yu jghi vaya su mandimahi,


rak o aprayucchan prabudhe na
punaskdhi.

punmRn" punrayumR Aa_gn( pun" p[a," punraTma m Aa_gn( pun=u"


pun" [o]' m Aa_gn( - vWanro AdB/StnUpa AiGnnR" patu
duirtadv`at( --

15. punarmana punaryurma gan puna


pra punartm ma gan punacaku
puna rotra ma gan, vaivnaro
adabdhastanp agnirna ptu
duritdavaght.
TvmGne v[tpa Ais dev Aa mTyeRZva -

Tv' yDeZv@)" -

raSveyTsoma .Uyo .r devo n" sivta vsodaRta vSvdat( --

16. tvamagne vratap asi deva martyev,


tva yajevya, rsveyatsom bhyo
bhara devo na savit vasordt vasvadt.
Eza te xu tnUretcRStya sM.v .[aj' gC^ - juris /*ta mnsa
jua ivZ,ve --

17. e te ukra tanretadvarcastay sambhava


bhrja gaccha, jurasi dht manas ju
viave.
tSyaSte sTysvs" p[sve tNvo yN]mxy Svaha -

xumis cNd

mSym*tmis yWdevmis --

18. tasyste satyasavasa prasave tanvo


yantramaya svh, ukramasi
candramasyamtamasi yaivadevamasi.

icdis mnais /ris di=,ais =i]yais yiDyaSyiditrSyu.yt"


xZ,oR - sa n" sup[ac sup[tCyei/ im]STva pid b/{ta'
pUza_?vnSpaiTvNdaya?y=ay --

19. cidasi mansi dhrasi dakisi katriysi


yajiysyaditirasy-ubhayata ro, s na
suprc supratcyedhi mitrastv padi
badhnt pdhvanasptvindrydhyakya.
Anu Tva mta mNytamnu iptanu .[ata sg>yoR_nu s%a syUQy" - sa
deiv devmC^ehNday som' dSTva vaRytu SviSt soms%a punreih
--

20. anu tv mat manyatmanu pitnu bhrt


sagarbhyonu sakhr saythya, s devi
devamaccheh-ndrya soma rudrastv
varttayatu svasti somasakhr punarehi.
vSVySyiditrSyaidTyais dais cNdais -

b*hSpita sum{e

rM,atu do vsui.ra ckw --

21. vasvyasyaditirasyditysi rudrsi candrsi,


bhaspativ sumne ramtu rudro
vasubhir cake.
AidTyaSTva mURn{aij`imR devyjne p*iqVya @ayaSpdmis
`*tvTSvaha - ASme rmSvaSme te bN/uSTve rayo me rayo ma vy'
raySpoze, ivyOZm tete ray" --

22. aditystv mrddhannjigharmi devayajane


pthivy iyspadamasi ghtavat svh,

asme ramasvsme te bandhustve ryo me


ryo m vaya ryaspoea viyauma tete
rya.
sm:ye deVya i/ya s' di=,yoc=sa - ma m Aayu" p[mozmoR
Ah' tv vr' ivdey tv deiv sNd*ix --

23. samakhye devy dhiy sa


dakiayorucakas, m ma yu
pramormo aha tava vra videya tava
devi sandi.
Ez te gay]e .ag it me somay b[utadez te ]Wu.o .ag it me
somay b[Utadez te jagto .ag it

me somay b[UtaC^Ndonamana'

sam[aJy' gC^eit me somay b[UtadaSmako_is xuSte g[o


ivictSTva iv icNvNtu --

24. ea te gyatre bhga iti me somya


brutdea te traiubho bhga iti me somya
brtdea te jgato bhga iti me somya
brtcchandonmn smrjya gaccheti
me somya brtdsmkosi ukraste grahyo
vicitastv vi cinvantu.
Ai. Ty' dev' sivtarmo<yo" kivtumcaRim sTysv' rl/ami. ip[y'
mit' kivm( - ?vaR ySyamit.R Aid`utTsvmin
ihr<ypai,rimmt sutu" pa Sv" -

p[jaSTvmnup[ai,ih --

25. abhi tya deva savitramoyo


kavikratumarcmi satyasava raladhmabhi
priya mati kavim, rdhv yasymatirbha

adighutatsavmani hirayapiramimta
sukratu kp sva, prajbhyastv
prajstvamanuprihi.
xu' Tva xuw, I,aim cNd' cNde,a_m*tmm*ten - sGme te gOrSme
te cNdai, tpsStnUris p[japtevR,R" prme, pxuna Iyse
shr]poz' puzeym( --

26. ukra tv ukrea krmi candra


candremtamamtena, sagme te gaurasme
te candri tapasastanrasi prajpatervara
paramea paun kryase saharatrapoa
pueyam.
im]o n Eih suim]/ NdSyoma ivx di=,muxn{uxNt' Syon"
Syonm( - Svan .[ajaare bM.are hSt suhSt xanvete v"
somy,aStaNr=?v' ma co d.n( --

27. mitro na ehi sumitradha indrasyorum via


dakiamuannu-anta syona syonam,
svna bhrjghre bambhre hasta suhasta
knavete va somakrayastnrakadhva m co dabhan.
pir maGne duirtaa/Sva ma sucirte .j -

dayuza

SvayuzodSqamm*ta' Anu --

28. pari mgne ducaritdbdhasv m sucarite


bhaja, udyu svyuodasthmamt anu.

p[it pNqamp&ih SviStgamnehsm( -

yen iva" pir izo v*,i

ivNdte vsu --

29. prati panthmapajhahi svastigmanehasam,


yena viv pari dvio vakti vindate vasu.
AidTyaSTvgSyidTyW sd Aasd - ASt.{a' v*z.o
ANtir=mimmt virma,' p*iqVya" - Aasdia .uvnain
sm[aieNtain v,Sy v[tain --

30. aditystvagasyadityai sada sda,


astabhndgh vabho antarikamamimta
varima pthivy, sdadviv bhuvanni
samrviventni varuasya vratni.
vnezu VyNtir=' ttan vajmvRTsu py ir]yasu - Tsu tu' v,o
iv+viGn' idiv sUymd/at( sommdO --

31. vaneu vyantarika tatna vjamarvatsu


paya uritraysu, htsu kratu varuo
vikvagni divi syamadadht somamadrau.
suyRSy c=urarohaGner=" knnkm( -

y]Wtxei.ryse .[ajmano

ivpita --

32. suryasya cakurrohgneraka


kannakam, yatraitaebhiryase bhrjamno
vipavit.
avet' /UzaRhO yuJyeqamn[U Avrh,O b[codnO yjmanSy g*han( gC^tm( --

SviSt

33. usrveta dhrhau yujyethmanar


avrahaau brahmacodanau, svasti
yajamnasya ghn gacchatam.
.ud me-is p[CyvSy .uvSpte ivaNyi. /amain - ma Tva pirpir,o
ivdNma Tva pirpiNqno ivdNma Tva v*ka A`ayvo ivdn( - Xyeno
.UTva pra pt yjmanSy g*haNgC^ tn{O s' Stm( --

34. bhudro mesi pracyavasya bhuvaspate


vivnyabhi dhmni, m tv paripario vidan
m tv paripanthino vidan m tv vk
aghyavo vidan, yeno bhtv par pata
yajamnasya ghn gaccha tannau sa
sktam.
nmo im]Sy v,Sy c=se mho devay td*t' spyRt - dUred*xe
devjatay kwtave idvSpu]ay sUyaRy x' st --

35. namo mitrasya varuasya cakase maho


devya tadta saparyata, drede
devajtya ketve divasputrya sryya a
sata.
v,SyoNtM.nmis v,Sy SkM.sjRn Sqo v,Sy
tsdNyis v,Sy tsdnmis v,Sy tsdnma sd --

36. varuasyontambhanamasi varuasya


skambhasarjan stho varuasya tasadanyasi
varuasya tasadanamasi varuasya
tasadanam sda.

ya te /amain hivza yjiNt ta te iva pir.UrStu yDm( gySfan" p[tr,' suvro_vrha p[ cra som duyaRn( --

37. y te dhmni havi yajanti t te viv


paribhrastu yajam, gayasphna
prataraa suvrovrah pra car soma
duryn.

Anda mungkin juga menyukai