Anda di halaman 1dari 4

Samantā cakkavāḷesu atrāgacchantu devatā,

saddhammaṁ munirājassasuṇantu sagga-mokkhadaṁ.


Dhammassavana-kālo ayaṁ-bhadantā. ( 3X )

Iti pi so Bhagavā Araham Sammā-Sambuddho,


Vijjā-carana-sampanno Sugato Lokavidū,
Anuttaro purisa-damma-sārathi
satthā deva-manussānam Buddho Bhagavā'ti.

Svākkhāto Bhagavatā Dhammo,


Sanditthiko akāliko ehipassiko,
Opanayiko paccattam veditabbo viññūhī'ti.

Supatipanno Bhagavato savaka-Sangho,


Uju-patipanno Bhagavato savaka-Sangho,
Naya-patipanno Bhagavato savaka-Sangho,
Sāmīci-patipanno Bhagavato savaka-Sangho,
Yadidam cattāri purisa-yugāni attha purisa-puggalā:
Esa Bhagavato savaka-Sangho,
Āhuneyyo pāhuneyyo dakkhineyyo anjali -karanīyo,
Anuttaram puññakkhettam lokassā'ti.

Evaṁ Buddhaṁ sarantanaṁ


Dhammaṁ sanghanca bhikhavo
Bhayaṁ va chambhitattaṁ va
Lomahamso na hessati ti

Etena saccavajjena

Uddham adho ca tiriyañca


Samanta cakkavalesu

Ajjatagge-parinibbana-
pariyantaṁ

Antarayo asesatu
Marajayo vinassatu
Jayasiddhī bhavantu me
Jayasiddhi bhavantu te.

Abhaya Paritta
Yan-dunnimittaṁ avamangalañca
Yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinam akantam
Buddhānubhāvena vināsamentu

Yan-dunnimittaṁ avamangalañca
Yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinam akantam
Dhammānubhāvena vināsamentu

Yan-dunnimittaṁ avamangalañca
Yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinam akantam
Sanghānubhāvena vināsamentu

Sumangala Gāthā I
Hotu sabbaṁ sumangalaṁ Rakkhantu
sabba-devatā
Sabba-buddhānubhāvena
Sotthī hontu nirantaraṁ

Hotu sabbaṁ sumangalaṁ Rakkhantu


sabba-devatā
Sabba-dhammānubhāvena
Sotthī hontu nirantaraṁ

Hotu sabbaṁ sumangalaṁ Rakkhantu


sabba-devatā
Sabba-sanghānubhāvena
Sotthī hontu nirantaraṁ

Sabbe Satta Bhavantu Sukhitatta, semoga semua makhluk berbahagia.

Sadhu -Sadhu-Sadhu
3X

Anda mungkin juga menyukai