Anda di halaman 1dari 20

Paritta Suci / Tirta untuk orang sakit

Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Paritta Suci / Tirtra


UNTUK ORANG SAKIT

Dirangkum dari Buku Paritta Suci


Cetakan Sangha Theravada Indonesia

UNTUK KALANGAN SENDIRI

Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Daftar Isi
A. Kata Pengantar

B. Susunan Paritta
1. Pubbabhāganamakāra
2. Saraṇagamana Pāṭha
3. Buddhānussati
4. Dhammānussati
5. Saṅghānussati
6. Saccakiriya Gāthā
7. Ratana Sutta (Bait 3, 4, 5, 6, 7, dan 14)
8. Karanīyamettā Sutta (Bait 8, 9, dan 10)
9. Bojjhaṅga Paritta
10. Sakkatvātiādi Gāthā
11. Sabbamaṅgala Gāthā
12. Pañcasīla Ārādhanā
13. Paritta Ārādhanā

Pengurus Daerah Magabudhi Prov. Bali 1


Paritta Suci / Tirta untuk orang sakit

1. PUBBABHĀGANAMAKĀRA

Handa mayaṁ buddhassa bhagavato


pubbabhāganamakāraṁ karoma se.

Namo tassa bhagavato arahato sammāsambuddhassa


Namo tassa bhagavato arahato sammāsambuddhassa
Namo tassa bhagavato arahato sammāsambuddhassa

2. SARAṆAGAMANA PĀṬHA
Handa mayaṁ saraṇagamanapāṭhaṁ bhaṇāma se.

Buddhaṁ saraṇaṁ gacchāmi.


Dhammaṁ saraṇaṁ gacchāmi.
Saṅghaṁ saraṇaṁ gacchāmi.

Dutiyampi Buddhaṁ saraṇaṁ gacchāmi.


Dutiyampi Dhammaṁ saraṇaṁ gacchāmi.
Dutiyampi Saṅghaṁ saraṇaṁ gacchāmi.

Tatiyampi Buddhaṁ saraṇaṁ gacchāmi.


Tatiyampi Dhammaṁ saraṇaṁ gacchāmi.
Tatiyampi Saṅghaṁ saraṇaṁ gacchāmi.

2 Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

3. BUDDHĀNUSSATI
Handamayaṁ Buddhānussatinayaṁ karoma’se.

Itipi so bhagavā arahaṁ sammāsambuddho


Vijjācaraṇasampanno sugato lokavidū,
Anuttaro purisadammasārathi,
Satthā devamanussānaṁ, Buddho bhagavāti.

4. DHAMMĀNUSSATI
Handamayaṁ dhammānussatinayaṁ karoma’se.

Svākkhā to bhagavatā dhammo,


Sandiṭṭhiko akāliko ehipassiko,
Opanayiko paccataṁ veditabbo viññūhîti.

5. SAṄGHĀNUSSATI
Handa mayaṁ saṅghānussatinayaṁ karoma’se

Supaṭipanno bhagavato sāvakasaṅgho.


Ujupaṭipanno bhagavato sāvakasaṅgho.
Ñāyapaṭipanno bhagavato sāvakasaṅgho.
Sāmîcipaṭipanno bhagavato sāvakasaṅgho.
Yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā.
Esa bhagavato sāvakasaṅgho,
Āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo.
Anuttaraṁ puññakkhettaṁ lokassāti.

Pengurus Daerah Magabudhi Prov. Bali 3


Paritta Suci / Tirta untuk orang sakit

6. SACCAKIRIYA GĀTHĀ
Handa mayaṁ saccakiriya gāthāyo bhaṇāma’se.

Natthi me saraṇaṁ aññaṁ,


Buddho me saraṇaṁ varaṁ.
Etena saccavajjena,
Sotthi te hotu sabbadā.

Natthi me saraṇaṁ aññaṁ,


Dhammo me saraṇaṁ varaṁ.
Ettena saccavajjena,
Sotthi te hotu sabbadā.
Natthi me saraṇaṁ aññaṁ,
Saṅgho me saraṇaṁ varaṁ.
Ettena saccavajjena,
Sotthi te hotu sabbadā.

7. RATANA SUTTA
Handa mayaṁ ratana suttaṁ bhaṇāma’se.

Yaṅkiñci vittaṁ idha vā huraṁ vā


Saggesu vā yaṁ ratanaṁ panītaṁ
Na no samaṁ atthi tathāgatena
Idampi Buddhe ratanaṁ panītaṁ
Etena saccena suvatthi hotu

4 Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Khayaṁ virāgaṁ amataṁ panītaṁ


Yadajjhagā sakyamunī samāhito
Na tena dhammena samatthi kiñci
Idampi dhamme ratanaṁ panītaṁ
Etena saccena suvatthi hotu

Yambuddhaseṭṭho parivaṇṇayi suciṁ


Samādhimānantarikaññamāhu
Samādhinā tena samo na vijjati
Idampi dhamme ratanaṁ panītaṁ
Etena saccena suvatthi hotu

Ye puggalā aṭṭha sataṁ pasatthā


Cattāri etāni yugāni honti
Te dakkhineyyā sugatassa sāvakā
Etesu dinnāni mahapphalāni
Idampi saṅghe ratanaṁ panītaṁ
Etena saccena suvatthi hotu

Ye suppayuttā manasā dalhena


Nikkāmino gotama sāsanamhi
Te pattipattā amataṁ vigayha
Laddhā mudhā nibbutiṁ bhuñjamānā
Idampi saṅghe ratanaṁ panītaṁ
Etena saccena suvatthi hotu

Pengurus Daerah Magabudhi Prov. Bali 5


Paritta Suci / Tirta untuk orang sakit

Khīnaṁ purānaṁ navaṁ natthi sambhavaṁ


Virattacittāyatike bhavasmiṁ
Te khīṇabījā avirūḷhicchandā
Nibbanti dhīrā yathāyam padīpo
Idampi saṅghe ratanaṁ panītaṁ
Etena saccena suvatthi hotu

8. KARANĪYAMETTĀ SUTTA
Handa mayaṁ karanīyamettā suttaṁ bhaṇāma’se.

Mettañca sabbalokasmiṁ
mānasambhāvaye aparimāṇaṁ,
Uddhaṁ adho ca tiriyañca
asambādhaṁ averaṁ asapattaṁ.

Tiṭṭhañcaraṁ nisinno vā
sayāno vā yāvatassa vigatamiddho,
Etaṁ satiṁ adhiṭṭheyya
brahmametaṁ vihāraṁ idhamāhu.

Diṭṭhiñca anupagamma
sīlavā dassanena sampanno,
Kāmesu vineyya gedhaṁ,
Na hi jātu gabbhaseyyaṁ punaretīti.

6 Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

9. BOJJHAṄGA PARITTA
Handa mayaṁ bojjhanga parittaṁ bhaṇāma’se.

Bojjhango satisaṅkhāto
Dhammānaṁ vicayo tathā
Viriyampītipassaddhi
Bojjhangā ca tathāpare

Samādhupekkhabojjhaṅgā
Sattete sabbadassinā
Muninā sammadakkhātā
Bhāvitā bahulīkatā

Saṁvattanti abhiññāya
Nibbānāya ca bodhiyā
Etena saccavajjena
Sotthi te hotu sabbadā.

Ekasmiṁ samaye nātho


Moggallānañca Kassapaṁ
Gilāne dukkhite disvā
Bojjhaṅge satta desayi

Te ca taṁ abhinanditvā
Rogā mucciṁsu taṁkhaṇe
Etena saccavajjena
Sotthi te hotu sabbadā.

Pengurus Daerah Magabudhi Prov. Bali 7


Paritta Suci / Tirta untuk orang sakit

Ekadā Dhammarājāpi
Gelaññenābhipīḷito
Cundattherena taññeva
Bhaṇāpetvāna sādaraṁ

Sammoditvā ca ābādhā
Tamhā vuṭṭhāsi ṭhānaso
Etena saccavajjena
Sotthi te hotu sabbadā.

Pahīnā te ca ābādhā
Tiṇṇannam-pi mahesinaṁ
Maggāhatakilesā va
Pattānuppattidhammataṁ
Etena saccavajjena
Sotthi te hotu sabbadā.

10. SAKKATVĀTIĀDI GĀTHĀ


Handa mayaṁ sakkatvātiādi gāthāyo bhaṇāma’se.

Sakkatvā buddharatanaṁ,
osathaṁ uttamaṁ varaṁ,
hitaṁ devamanussānaṁ.
buddhatejena sotthinā,
nassantupaddavā sabbe,
Dukkhā vūpasamentu te.

8 Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Sakkatvā dhaṁmaratanaṁ,
osathaṁ uttamaṁ varaṁ,
pariḷāhūpasamanaṁ.
dhammatejena sotthinā,
nassantupaddavā sabbe,
Bhayā vūpasamentu te.

Sakkatvā sangharatanaṁ,
osathaṁ uttamaṁ varaṁ,
āhuneyyaṁ pāhuneyyaṁ.
saṅghatejena sotthinā,
nassantupaddavā sabbe,
Rogā vūpasamentu te.

Dengan menghormat kepada Mustika Buddha


yang bagai obat mujarab nan mulia,
yang bermanfaat bagi para dewa dan manusia: semoga
segala rintangan sirna,
semoga semua derita Anda musnah
berkat kekuatan Sang Buddha.

Dengan menghormat pada Mustika Dhamma


yang bagai obat mujarab nan mulia,
sebagai pereda kegelisahan:
semoga segala rintangan sirna:
semoga semua ketakutan Anda musnah
berkat kekuatan Dhamma.

Pengurus Daerah Magabudhi Prov. Bali 9


Paritta Suci / Tirta untuk orang sakit

Dengan menghormat pada Mustika Sangha


yang bagai obat mujarab nan mulia,
yang patut menerima pujaan,
patut menerima sambutan;
semoga segala rintangan sirna,
semoga semua penyakit Anda musnah
berkat kekuatan Sangha.

11. SABBAMAṄGALA GĀTHĀ


Handa mayaṁ Sabbamaṅgala Gāthāyo bhaṇāma’se.

Bhavatu sabbamangalaṁ
Rakkhantu sabbadevatā
Sabbabuddhānubhāvena
Sadā sotthī bhavantu te.

Bhavatu sabbamangalaṁ
Rakkhantu sabbadevatā
Sabbadhammānubhāvena
Sadā sotthī bhavantu te.

Bhavatu sabbamangalaṁ
Rakkhantu sabbadevatā
Sabbasaṅghānubhāvena
Sadā sotthī bhavantu te.

10 Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Semoga jadilah semua berkah kebaikan.


Semoga semua dewa melindungi.
Dan, dengan kekuatan semua Buddha,
semoga kesejahteraan selalu ada pada Anda.

Semoga jadilah semua berkah kebaikan.


Semoga semua dewa melindungi.
Dan, dengan kekuatan semua Dhamma,
semoga kesejahteraan selalu ada pada Anda.

Semoga jadilah semua berkah kebaikan.


Semoga semua dewa melindungi.
Dan, dengan kekuatan semua Sangha,
semoga kesejahteraan selalu ada pada Anda.

12. PERMOHONAN SĪLA


Handa mayaṁ pañcasīlaāradhanaṁ karoma’se.

Okāsa ahaṁ bhante, tisaraṇena saddhiṁ,


Pañcasīladhammaṁ yācāmi,
Anuggahaṁ katvā, sīlaṁ detha me bhante.

Dutiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ


pañcasīladhammaṁ yācāmi,
Anuggahaṁ katvā, sīlaṁ detha me bhante.

Tatiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ


pañcasīladhammaṁ yācāmi,
Anuggahaṁ katvā, sīlaṁ detha me bhante.

Pengurus Daerah Magabudhi Prov. Bali 11


Paritta Suci / Tirta untuk orang sakit

Bhikkhu : Yamahaṁ vandāmi taṁ vadetha.


Hadirin : Āma, Bhante

Bhikkhu : mengucapkan Pubbabhāganamakāra


Hadirin : Mengikuti

Bhikkhu : mengucapkan Saraṇagamana Pāṭha


Hadirin : Mengikuti

Bhikkhu : Saraṇagamanaṁ paripuṇṇaṁ.


Hadirin : Āma, Bhante

Bhikkhu : mengucapkan Pañcasīla

Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi.


Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi.
Kāmesu micchācārā veramaṇī sikkhāpadaṁ
samādiyāmi.
Musāvādā veramaṇī sikkhāpadaṁ samādiyāmi.
Surā-meraya-majja-pamādaṭṭhānā veramaṇī
sikkhāpadaṁsamādiyāmi.

Hadirin : Mengikuti

Bhikkhu :
Imāni pañcasikkhāpadāni.
Sīlena sugatiṁ yanti.
Sīlena bhogasampadā.
Sīlena nibbutiṁ yanti.
Tasmā sīlaṁ visodhaye.

12 Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Hadirin :
Āma, Bhante. Sādhu, sādhu, sādhu.

13. PERMOHONAN PARITTA


Handa mayaṁ parittaārādhanāṁ karoma’se.

Vipattipaṭibāhāya
sabbasampattisiddhiyā,
Sabbadukkhavināsāya
parittaṁ brūtha mangalaṁ.

Vipattipaṭibāhāya
sabbasampattisiddhiyā,
Sabbabhayavināsāya
parittaṁ brūtha mangalaṁ.

Vipattipaṭibāhāya
sabbasampattisiddhiyā,
Sabbarogavināsāya
parittaṁ brūtha mangalaṁ.

Untuk menolak malapetaka,


untuk memperoleh segala rezeki,
untuk melenyapkan semua derita,
sudilah membacakan paritta pemberkahan.

Pengurus Daerah Magabudhi Prov. Bali 13


Paritta Suci / Tirta untuk orang sakit

Untuk menolak malapetaka,


untuk memperoleh segala rezeki,
untuk melenyapkan semua rasa takut,
sudilah membacakan paritta pemberkahan.

Untuk menolak malapetaka,


untuk memperoleh segala rezeki, untuk melenyapkan
semua penyakit,
sudilah membacakan paritta pemberkahan.

14 Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Pengurus Daerah Magabudhi Prov. Bali


Paritta Suci / Tirta untuk orang sakit

Pengurus Daerah Magabudhi Prov. Bali

Anda mungkin juga menyukai