Anda di halaman 1dari 3

4.

PUBBABHĀGANAMAKĀRA (Penghormatan Awal)


(Hadirin duduk bersimpuh/bersila)

Handa mayaṁ Buddhassa Bhagavato Pubba-bhāga-namakāraṁ


karoma

Bersama-sama :
Namo Tassa Bhagavato Arahato
Sammā-Sambuddhassa
(tiga kali)

5. Saranagamana patha

Pemimpin Puja Bakti :


Handa mayaṁ saranagamanapatham bhanama se.

Bersama-sama :
1) Buddhaṁ saraṇaṁ gacchāmi.
Dhammaṁ saraṇaṁ gacchāmi.
Saṅghaṁ saraṇaṁ gacchāmi.

2) Dutiyampi Buddhaṁ saraṇaṁ gacchāmi.


Dutiyampi Dhammaṁ saraṇaṁ gacchāmi.
Dutiyampi Saṅghaṁ saraṇaṁ gacchāmi.

3) Tatiyampi Buddhaṁ saraṇaṁ gacchāmi.


Tatiyampi Dhammaṁ saraṇaṁ gacchāmi.
Tatiyampi Saṅghaṁ saraṇaṁ gacchāmi.

6. PAÑCASĪLA (Lima Latihan Sīla)

Pemimpin Puja Bakti :


Handa mayaṁ Pañca-sikkhā-pada-pāṭhaṁ bhaṇāma se.
Bersama-sama :
1) Pāṇātipātā veramaṇī sikkhā-padaṁ samādiyāmi.
2) Adinnādānā veramaṇī sikkhā-padaṁ samādiyāmi.
3) Kāmesu micchācārā veramaṇī sikkhā-padaṁ samādiyāmi.
4) Musāvādā veramaṇī sikkhā-padaṁ samādiyāmi.
5) Surā-meraya-majja-pamādaṭṭhānā veramaṇī sikkhā-padaṁ
samādiyāmi.

7. BUDDHĀNUSSATI (Perenungan terhadap Buddha)

Pemimpin Puja Bakti :


Handa mayaṁ Buddhānussati-nayaṁ karoma se.

Bersama-sama :
Iti pi so Bhagavā Arahaṁ Sammā-Sambuddho,
Vijjā-caraṇa-sampanno Sugato Lokavidū,
Anuttaro purisa-damma-sārathi satthā deva-manussānaṁ Buddho
Bhagavā'ti.

8. DHAMMĀNUSSATI
Pemimpin Puja Bakti :
Handa mayaṁ Dhammānussati-nayaṁ karoma se.

Bersama-sama :
Svākkhāto Bhagavatā Dhammo,
Sandiṭṭhiko akāliko ehipassiko,
Opanayiko paccattaṁ veditabbo viññūhī'ti.

9. SAṄGHĀNUSSATI (Perenungan terhadap Saṅgha)

Pemimpin Puja Bakti :


Handa mayaṁ Saṅghānussati-nayaṁ karoma se.

Bersama-sama :
Supaṭipanno Bhagavato sāvaka-saṅgho,
Uju-paṭipanno Bhagavato sāvaka-saṅgho,
Ñāya-paṭipanno Bhagavato sāvaka-saṅgho,
Sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,

Yadidaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā:


Esa Bhagavato sāvaka-saṅgho,
Āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo,
Anuttaraṁ puññakkhettaṁ lokassā'ti.

10. SACCAKIRIYĀ GĀTHĀ (Pernyataan Kebenaran)

Pemimpin Puja Bakti :


Handa mayaṁ Sacca-kiriyā gāthāyo bhaṇāma se.

Marilah kita mengucapkan Pernyataan Kebenaran.

Bersama-sama :
1) Natthi me saraṇaṁ aññaṁ
Buddho me saraṇaṁ varaṁ
Etena sacca-vajjena
Sotthi me/te hotu sabbadā.

2) Natthi me saraṇaṁ aññaṁ


Dhammo me saraṇaṁ varaṁ
Etena sacca-vajjena
Sotthi me/te hotu sabbadā.

3) Natthi me saraṇaṁ aññaṁ


Saṅgho me saraṇaṁ varaṁ
Etena sacca-vajjena
Sotthi me/te hotu sabbadā.

Anda mungkin juga menyukai