Anda di halaman 1dari 5

Doa Tri Sandhya

Duduk (Padmasana, Sidhasana, Silasana, Vajrasana)


OM PRASADA STHITI SARIRA
SIVA SUCI NIRMALA YA NAMAH SVAHA

Pranayama :
1) Puraka (Menarik nafas)

OM ANG NAMAH

2) Kumbaka (Menahan nafas)

OM UNG NAMAH

3) Recaka (Mengeluarkan nafas)

OM MANG NAMAH

Kara Sodhana (Sarira Suddha)


OM SODDHA MAM SVAHA

OM ATI SODDHA MAM SVAHA

Artinya:

Om Sanghyang Widhi Wasa, sucikanlah hamba dari segala dosa.


Puja Tri Sandhya :
1) OM OM OM BHUR BHUVAH SVAH,

TAT SAVITUR VARENYAM,

BHARGO DEVASYA DHIMAHI

DHIYO YO NAH PRACODAYAT

2) OM NARAYANA EVEDAM SARVAM,

YAD BHUTAM YASCA BHAVYAM,

NISKALANGKO NIRANJANO NIRVIKALPO,

NIRAKHYATAH SUDHO DEVA EKO,

NARAYANO NA DVITYO ASTI KASCIT

3) OM TVAM SIVAH TVAM MAHADEVA,

ISVARAH PARAMESVARAH,

BRAHMA VISNUSCA RUDRASCA,

PURUSAH PARIKIRTITAH
4) OM PAPO’HAM PAPA KARMAHAM,

PAPATMA PAPA SAMBAVAH,

TRAHI MAM PUNDARIKAKSAH,

SABAHYABHYANTARAH SUCIH

5) OM KAMASVA MAM MAHADEVAH,

SARVAPRANI HITANGKARA,

MAM MOCA SARVA PAPEBHYAH,

PALAYASVA SADA SIVAH

6) OM KSANTAVYAH KAYIKO DOSAH,

KSANTAVYO VACIKA MAMA,

KSANTAVYO MANASO DOSAH,

TAT PRAMADAT KSAMASVA MAM,

OM SANTIH, SANTIH, SANTIH OM


Nama : I Komang Bagus Adi Sugiantara
No. absen : 15
Kelas : 5A

Anda mungkin juga menyukai